svasti śrī .
virame tuṇaiyākavu n=tiyākame
yaṇiyākavuñ ceṅko loc
cik karuṅkali kaṭin=tu teṉṉaṉai ta
laikoṇṭu ceraṉait tiṟai⌈
koṇṭu veṅkaḷat tāhavamal
laṉai Aimmaṭi veṉkaṇṭu veṅkai
nāṭu miṭṭu taṉṉuṭaṉ piṟan=ta muṉṉavar vira
ta muṭittu tannaṭi paṇin=ta vijaiyātittar
k=ku veṅkaimaṇṭala maruḷa taṉ kaḻalaṭi
paṇin=ta maṉṉark=ku kaṭāram Eṟin=tu kuṭuttaruḷi co
micuvaraṉaik kannaratecattaik keaiviṭat turatti
taṉṉaṭi yaṭain=ta vikkiramātittaṟku Iraṭṭapā
ṭi Eṟin=tu kuṭuttaruḷi Ulakamuḻutuṭaiyāḷo
ṭum vīṟṟirun=taruḷiṉa kopparakecaripanmarāṉa
Uṭaiyār śrīvirarājentradevaṟku yāṇṭu E
ḻāvatu jananātavaḷanāṭṭuk kuṟukkaikkū
ṟṟattu tirukkovalūr tiruviraṭṭānamuṭai
yaār koyilile Uttamacoḻavaḷanā
ṭṭu veṭṭavalattu Irukkum pūtuṭaiyācica
ṉ paḷḷimalli pūcalil paṭṭamaiyil pa
ṅkaḷanāṭṭu mātaḷampāṭi mātaḷampāṭiu
ṭaiyāṉ comaṉ tevanāna kaṅkaiko
ṇṭacoḻa pirutikaṅkaraiyaṉeṉ me
ṟpaṭiyāṉaic cārtti vaitta tirunun=tāviḷa
kku Oṉṟukku vaitta cāvā muvā pe
rumpacu 3 10 2 Ivai kaikkoṇṭu Iv
viḷakku ṛṣapavāhanadevaṟku Erikkakkaṭa
vom sthānamuṭaiya civabrāhmaṇarom
cantrātittavaṟ panmāheśvara rakṣai hara .