svasti śrī . tribhuvaṉaccakkaravarttikaḷ maturaiyum pāṇṭi
yaṉ muṭittalaiyuṅ koṇṭaruḷiya śrīkulottuṅkacoḻatevaṟku yāṇṭu
2 10 5vatu rājarājavaḷanāṭṭut tirumuṉaippāṭit tiruveṇṇainallūrnāṭṭu
brahmateyan tiruveṇṇainallūr Uṭaiyār Āṭko
ṇṭatevaṟku Immaṇṭalattu vecālippāṭināṭṭuk kūṭalūr kūṭalūruṭaiyā
ṉ viracekaraṉāṉa Atikaimāṉ vaitta tirununtāviḷakku 1 Ittirununtāviḷakku O
ṉṟuñ cantirātittavarai Erippatāka Ikkoyiliṟ civapbrāhmaṇaril kaucikaṉ
netiyaṉ ñāṉakkoḻuntupaṭṭa ṉuḷḷiṭṭārum bhāratvāji nāṟpatteṇṇāyi
ranampi yuḷḷiṭṭārum Āttiraiyaṉ Irācarācapaṭṭan Uḷḷiṭṭārum Āttiraiya
ṉ ṛṣapavākaṉapaṭṭaṉ Uḷḷiṭṭārum kuṇṭiṉakotrattu AmmaiAppan
tiruviraṭṭāṉamuṭaiyāṉpaṭṭaṉum kuṇṭiṉakottirattu mātevapaṭṭaṉ Uḷḷiṭṭā
rum Ivvaṉaivom Ittirununtāviḷakku Oṉṟum Erippatāka Ikkūṭalūruṭaiyāṉ vira
cekaraṉāṉa Atikaimāṉpakkal nāṅkaḷ kaikkoṇṭa pacu 3 10 2 Iṣapam 1 Ippacu
muppattiraṇṭum Iṣapam Oṉṟuṅ kaikkoṇṭu Ittirununtāviḷakku Oṉṟum
cantirātittavarai Erippatākac cilālekai paṇṇikkuṭuttom Ivvaṉaivom Itu paṉmāheśvara rakṣai .