svasti śrī
ṉakkoḷak kān=taḷūrcālai kalamaṟuttaruḷik kaṅkapāṭiyum nuḷampapāṭiyu n=taṭikaipā
ṭiyuṅ kuṭamalaināṭum veṅkaināṭuṅ kollamuṅ kaliṅkamum Eṇṭicai pukaḻtara
Īḻamaṇṭalamum Ilaṭṭapāṭi yeḻaraiyilakkamu n=tiṇṭiṟal veṉṟi taṇṭāṟ ko
ḷaṅkum yāṇṭe ceḻunarait tecukoḷ śrīkovirājarāja
rājakesaripanmarāna śrīrājarājadevaṟku yāṇṭu
Āvatu tiruśvaramuṭaiya mahā
devaṟk=ku yā
varaṅka
koṇṭa poṉṉum Ittevar śrīkoyilukku nivantappaṇi ceyyakkaṭavāraik kuṟṟattaṇṭaṅ
koṇṭa poṉṉum poṟpū voṉṟuñ cuṭṭi muṉṟumākap poṉ Irupattirukaḻañce yarai
kkālāy rājarājaṉpaṭṭa moṉṟu miyāṇṭu
vvūr viyāpāri nāvalūr tiruppūvaṇamum paṭṭālakaṉ viti
viṭaṅkaṉum poṉ patiṉkaḻañce
yeḻu mañcāṭiyuṅ kuṉṟiyā li
ṭṭa paṭṭa moṉṟumākap paṭṭa
miraṇṭu
tilāmaiyil yāṇṭu
ṉāpati mummaṭicoḻabrahmamārāyaṟkkā
ka Ittevar śrīkāriyaṅ kaṭaikkāṇkiṉṟa
viracoḻa vaṇukka ṉakkaṉ
ṭṭa miraṇṭuñ cilālekai ceyvittān I
tu can=tirātittavaṟ panmāheśvara rakṣai
ḷar cun=taracoḻar peṇ
ṭa tarāviḷakku nmāyeśvara rakṣai
Digital edition of SII 7.988 by