svasti śrī . pukaḻmātu viḷaṅka cayamātu virumpa nilamakaḷ nilava malarmakaḷ puṇara Urimaiyiṟ ci
ṟan=tu maṇimuṭi cūṭi minavar nilaikeṭa villavar kulaitara vikkalan ciṅkaṇan melakaṭal pāyat tikka
ṉaittu n=tan cakkara naṭātti vicaiyaApiṣekam paṇṇi virasiṁhāsanattu puvanamuḻutuṭaiyāḷoṭum
viṟṟirun=taruḷiya kovirājakecaripanmarāna Uṭaiyār śrīkulottuṅkacoḻadevaṟku yāṇṭu 10Āvatu
rājen=tiracoḻavaḷanāṭṭut tirumuṉaippāṭit tāmarnāṭṭup peṇṇaitenkarai yūruṭaiya
malaiyamān cūriyan piramansahāyanāṉa malaiyakularājan Ivvūruṭaiya malaiyamān rājentracoḻa
malaiyamāṉaic cātti rājentracoḻavaḷanāṭṭu tirumuṉaippāṭi melūrnāṭṭu ke
tirunāvalūrāṉa rājātittapurattu tiruttoṇṭiśvaramuṭaiya mahā
devark=kuc cantrādittavaṟ ninṟeriya vaitta tirunūn=tāviḷakku 4 nālukku
cāvā muvāp perumpacu nūṟṟirupatteṭṭu Ivai panmāheśvara rakṣai .
Innāṭṭup parutūrnāṭṭuc cen=tamaṅkalattu veṭṭaikkāṟaṉ māṇiyāṉa kalakkiyāṉa ⌈
karikālacoḻa Iruṅkoḷappāṭi nāṭāḻvān vaitta sandhiviḷakku Oṉṟukku vaitta vāṭu
100 10 3 tayiramirtukku viṭṭa pacu Oṉṟu veṇkalat taḷikai Oṉṟināl ṉiṟai 5 10 pa
lam Ivaiy panmāheśvara rakṣai .... Ivan peran centamaṅkalanāṭā
ḻvān Ittaḷikaikku Iṭṭa veṇkalam 2 10 2 .