SII 7.1032: original edition by K.V. Subrahmanya Aiyer No. 1032. (A.R. No. 399 of 1902). ON THE SOUTH WALL OF THE KARAVANDISVARA SHRINE AT UDAIYARKOIL, TANJORE TALUK, SAME DISTRICT. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i1032 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . pukaḻcūḻn=ta puṇari Akaḻcūḻn=ta puviyil poṉṉemiyaḷavum taṉṉemi naṭappa viḷaṅku jayamakaḷai Iḷaṅkopparuvattu cakkarakkoṭṭattu vikkiramattoḻilāl putumaṇam puṇarntu matuvaṟaiyīṭṭam vaiyirākarattu vāri Ayirāmunaik koṉtaḷavaraicar tantaḷamiriya vā ḷuṟai kaḻit=tu toḷvali kāṭṭi porppari naṭāt=ti kīrt=tiyai niṟut=ti vaṭaticai vākai cūṭit ten=ticait temarukamalap pūmakaḷ potumaiyum poṉṉi yāṭaiyum nannilappāvaiyiṉ tanimaiyum tavirt=tu punitat tirumaṇimakuṭam Urimaiyil cūṭi taṉṉaṭi Iraṇṭum yāka t=toṉṉila veṉtar cūṭa muṉṉai maṉuvāṟu perukka kaliyāṟu varuppac ceṅkol ticaitoṟuñ cella veṇkuṭai Irunilaviḷākam Eṅkaṇu n=tantu tiruniḻal veṇṇilā ttikaḻa Orutanimeruvil puli viḷaiyāṭa yāḻkaṭaṟ ṟīvān=tarat=tu pūpālar tiṟaiviṭutan=ta kalañcori kaḷiṟu muṟai niṟpa vilaṅkiya teṉṉavaṉ karun=talai parun=talait=tiṭa ta ṉ poṉṉakarp puṟattiṭaik kiṭappa Iṉnāḷ piṟkkulappiṟaipol nilppiḻaiyennuñ colletirkoṭiṟ ṟallatu tankaivilletir koṭā vikkalaṉ ciṅkaṇa ṉaṅkili tuṭaṅki maṇalūr naṭuven tuṅkapattiraiyaḷavu veṅkaṇum paṭṭa veṅkaḷiṟum viṭṭa taṉ mānamum kūṟina viramuṅ kiṭappa Eṟin malaikaḷu mutuku neḷippa Iḻin=ta natikaḷuñ cuḻaṉ ṟuṭain=toṭa viḻun=ta kaṭalkaḷ talaivirit talamarak kuṭaticai tan=nāṭukan=tu tānu n=tātaiyum pan=nāḷiṭṭap palapalamutukum payan=tetir māṟiya jayapperun=tiruvum paḻiyukan=tu kuṭut=ta pukaḻitaḷcelviyum vāḷāvoṇkaṇ maṭan=taiya riṭṭamum miḷātu kuṭut=ta veṅkari niraiyum kaṅkama ṇṭalamum ciṅkaṇaventum pāṇi yiraṇṭum Oruvicaik kaikkoṇ ṭīṇṭiya pukaḻoṭu pāṇṭimaṇṭalaṅ koḷḷa tiruvuḷat=taruḷi veḷḷavaru parittalaṅkalum porukari t=taraṅkamum tan=tiravāriyu muṭait=tāy van=tu vaṭakaṭal tenkaṭal pāyvatu polat tan peruñcenaiyai yevip pañcava raivarum poruta porkkaḷat ttañci veruneḷit=toṭi Araṇena pukka kāṭaṟa t=tuṭait=tu nāṭaṭippaṭut=tu maṟṟavar tammai vanacarar t=tiriyum poccai veñcura meṟṟi koṟṟavijayastambhaM ticaitoṟu niṟut=ti muttin cilākamum muttamiṭppotiyalum mattaveṅkaripaṭu vaiyyac ṅa kan=niyuṅ kaikkoṇṭaruḷi teṉṉāṭṭellai kāṭṭiya kaṭal ma laināṭṭuḷḷa cāveṟellā n=tani vicum peṟa māveṟiya tan varuparit talaivaraik kuṟukalar kulaiyak koṭṭā ṟuḷpaṭa neṟitoṟu n=nilaika ḷiṭṭaruḷi poṅkoḷi yāramum tiruppuyat talaṅkamum pola vīramu n=tiyākamuṅ viḷaṅka pārmicai mevalar vaṇaṅka vīrasiṁhāsanat=tu Avanimuḻutuṭaiḷoṭum viṟṟirun=taruḷiya kovirācakecaripaNmarāna tribhuva naccakkaravattikaḷ śrīkolottuṅkacoḻadevarkku yāṇṭu 10 6Āvatu nit=tavinotavaḷanāṭṭu viracoḻavaḷanāṭṭu brahmamateyam śrīpūticcaruppetimaṅkalat=tu peruṅkuṟi mahāsabhaiyom minanāyaṟṟu Aparapakṣat=tu viyāḻakkiḻamaiyum navamiyum peṟṟa Ut=tirāṭat=ti nāḷ Ivvūr naṭuviltirumuṟṟattu kulottuṅkacoḻaviṇṇa karāḻvār koyilile kūṭṭak kuṟaivaṟak kūṭi Irun=tu Ivvūr tirukkaḷāuṭaiya mahādevar Āticaṇṭeśvararkku Iṟaiyiliyāka Icain=tu piramāṇañ ceytukuṭutta paricāvatu munpu nāṅkaḷ Itdevarkku Iṟaiyili ceytukuṭutta nilaṅkaḷ pala taṭikaḷāyum kaṭainilaṅkaḷāy ni r pāyātey pokam vārātey Oḻin=tamaiyil In=nilaṅkaḷai nāṅkaḷ yiṟai yeṟṟi kaikkoṇṭu In=nilaṅkaḷukkut talaimāṟu nalla nilattey In=nilattāl van=ta maṭakku maṭakku maṭakku munṟiṭattilāka tiraḷviṭakkaṭavomāka munpu nāṅkaḷ Idevar śrīpaṇṭāratte koṇṭa Eḻumāṟi pon Aṟupattiru ka ḻañcu pon=nāl cemmaipon nāṟpattu mukkaḻañce Eṭṭu mañcāṭiyum Arici patin kalattināl kācu Oṉṟum koṇṭa kācu muppatum koṇṭu tirivuviṭṭa nilamāvatu viranārāyaṇavatikku meṟku Uyyakkoṇṭānvāykkālukku vaṭakku nālāṅ kaṇṇāṟṟu nālāñ catirattu nilam Iraṇṭumāk kāṇi Araikkāṇiyum Iṅke Añ cāṅ kaṇṇāṟṟum Āṟāṅ kaṇṇāṟṟum nilam mūnṟumā Araikkāṇik kiḻāṟumāk kāṇiyum kavucalaivatik=ku meṟku Uyyakkoṇṭānvāykkālukku vaṭakku Āṟāṅ kaṇṇāṟṟu mutal catirattu nilam Orumā mukkāṇi mun=tirikaik kiḻ nālumāvum Iṅke Āṟāṅ kaṇṇāṟṟu Iraṇṭāñ catirat=tu nila māṟumāvum tiruvaraṅkavatikku meṟkku Uy yakkoṇṭāṉvāykkālukku vaṭakku muṉṟāṅ kaṇṇāṟṟu nālāñ catirat=tu ṉilam Iraṇṭumā mukkāṇi kiḻaraiyum Iṅke Añcāṅ kaṇṇāṟṟu nālāñ catirat=tu nilam muṉṟumāk kāṇik kiḻ Irumā varaiyum Āka nilam 4 mukkāle nālumākkāṇi Araikkāṇi Iraṇṭumā mukkāṇiyināl parappu nilam pat⌈ toṉpatumāk kāṇi Araikkāṇik kiḻ Iraṇṭumā mukkāṇiyum Iṟaiyiliyāka viṭṭu kuṭuttu koṇṭa cemmaipoṉ nāṟpattu mukkaḻañce Eḻu mañcāṭiyum Ariciyāl kācu Oṉṟum kācu muppatum koṇṭu Iṟaiyiliyāka cantirātittavaṟ cācuvatiyamākac ceytu kuṭuttom tirukkiḷāUṭaiya matevar Āticaṇṭecuvararkku peruṅkuṟi mahāsabhaiyom Ipparicaṉṟi Innilaṅkaḷ cuṭṭi peruvari cilvari veḷḷāṉveṭṭi Aṉtarāyam Uḷḷiṭṭa tiruvācalil ponta kuṭimai Eppoṟpaṭṭaṉavum kāṭṭuvārum kāṭṭuvippārum tiruvāṇai puvanimuḻutu ṭaiyā rāṇai yeṉṟu sabhājavastai paṇṇip paṇittār kaviṇiya nārāyaṇan piccatevan paṇiyālum valavūr tāmotirapaṭṭan paṇiyālum Āritaṉ cāttaṉ vaṭukaṉ paṇiyālum puliyattu ciṅkappirānpaṭṭan paṇiyālum tiru r tiricciṟṟampalamuṭaiyāṉpaṭṭan paṇiyālum vitu vūr kumārayakkiramavittan paṇiyālum kāśyapan pūmi Umaāsahitan paṇiyālum kommāraipaṭṭan kiramavittar paṇiyālum kaviṇiya nakkan tevan paṇiyālum kāśyapa nakkan pacupatipaṭṭan paṇiyālum perumpāṇṭur kumārayakkiramavittan paṇiyaālum kaviṇiyan cūraṉ Olokan paṇiyaālum valavūr māppāṉi nārāyaṇa nakkaṉ paṇiyālum valavūr māppāni kecuva nūran paṇiyālum kāviya nakkaṉ tiruveṅkaṭattiṉ paṇiyaālum cālāpattiyan tiruvaraṅkan kṛṇan paṇiyālum Āritan muppuḷi nārāyaṇan paṇiyālum kommārai tattayakkiramavittan paṇiyaālum kāśyapan ⌈ tevaṉ mātavaṉ paṇiyālum kaviṇiyan tāmotiran puruṣottaman paṇiyālum nālūr nārāyaṇan caṅkaramurtti paṇiyālum paṇi keṭṭu Eḻutinen Ivvūr matyastan pūtiUṭaiyān nārāyaṇan ceṅkamalanātaneṉ Ivai En neḻuttu Ippaṭi Aṟiven kaviṇiya nakkan tevanen kaviṇiyan nārāyaṇan piccatevansayiññai kāppiya nakkan tiruveṅkaṭattiṉ saññai Ippaṭi Aṟiveṉ Āritaṉ cāttan vaṭukaneṉ kaviṇiyaṉ Edyan vekāṭan saññai kommārai Aṅkiperumān(k)kiramavittan sayiññai Ippaṭikku kāśyapa nakkan pacupatipaṭṭan Eḻuttu Ippa ṭi Aṟiveṉ cālāpattiyan tiruvaraṅkan śrīkṛṣṇapaṭṭaneṉ Ippaṭi Aṟiveṉ mānaṉtai vikkeṭan tāmotiraneṉ Ippaṭi Aṟiven pārkkavan Ārāamitu nārāyaṇaneṉ vituvūr kumārayakkiramavittan sayiññai kaviṇiyan tāmotirapaṭṭan sayiññai kāśyapan vaṭukan tira āttiran sayiññai Āritaṉ muppuḷi nārāyaṇan sayiññai Ippaṭi Aṟiven kāśyapan kāvali cāttaneṉ nālūr nārāyaṇan caṅkaramurtti sayiññai Acukūr tiruveṅkaṭapaṭṭan sayiññai pāratāyan nakkan śrīkṛṣaṇan sayiññai .

Digital edition of SII 7.1032 by converted to DHARMA conventions by Dorotea Operato.

489-491 1032