svasti śrī . pūmātu puṇara puvimātu vaḷara nāmātu
viḷaṅka tan tirupatumalar man=navar cūṭa man=niya Urimaiyi
l maṇimuṭi cūṭi ceṅkol cenṟa ticaitoṟum
vaḷara veṅkali niṅki meyyaṟam taḻaippa kaliṅkam mi
riya kaṭalmalai naṭātti valaṅkoḷ ḷāḻivarai Ūḻi
naṭappa Irucuṭaraḷavum Orukuṭai niḻaṟṟa cempon vīra
siṅhāsanat=tu muk=koḷkiḻānaṭikaḷoṭum viṟṟirun=taru
ḷiya kopparakecaripatmarāna tripuvanaccakkarava
ttikaḷ śrīvikkiramacoḻadevarkku yāṇṭu Eṭṭāvatu
nittavinotavaḷanāṭṭu viracoḻavaḷanāṭṭu brahma
teyam cipūtiyāna Irājanārāyaṇaccaruppetimaṅkala
ttu Uṭaiyār tirukkiḷāUṭaiyār koyilil civappi
rāmaṇaṉ pullāli sūriyatevan saMbhan=tanum pullāli vi
śveśvarapaṭṭanum pullāli tillaiyārkular tirukkiḷāU
ṭaiyānum pullāli civanpaṭṭanum pullāli campan=tan ki
ḷāṅkāṭupaṭṭanum pullāli Āṭavallān tiruvaiyāṟu
ttāṭika ṭṭanum pullāli