SII 7.1034: original edition by K.V. Subrahmanya Aiyer No. 1034. (A.R. No. 401 of 1902). IN THE SAME PLACE. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i1034 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . pūmaṉṉu patumam pūtta veḻulakum tāmuṉpu cey tavattāl pari tivaḻit toṉṟi neṭumā livaneṉac cuṭarmuṭi cūṭi Irunilamakaḷai Urimaiyiṟ puṇa rntu tirumakaḷ paṇaimulaic ceñntaḷaintu parumaṇimārvam nikaṟpa ceḻu makaḷ ce ḻuñcantaṇac cuvaṭṭāl puya mirukayilaip poruppeṉat toṉṟi nāmakaḷtāṉu meṅko makaḷ cevvāyp pavaḷac ceyoḷi paṭai yāne tavaḷa naṉniṟait taṉittuṭaiyeṉeṉ pu kaḻmakaḻ cintai makiḻnāḷilum Orukuṭai porupaṭai ve yaṅ karuṅkali yiruḷi ṉait turappa niṭu pallūḻi yeḻkaṭal tinum koṭāc centaṉikko liṉitu lāva minamum cilaiyuñ citaintu vāṉuyar poṉṉoṭu meruvil puli viṟṟiruppa Um pariyāṉai Oreṭṭiṉukkum tampameṉṉat taṉittaṉai ticaitoṟum vicaiyattampam ni ṟpa pacipakaiyātiyānatu tirntu niṅki maṉṉuyir taḻaippa maṉuvāṟu viḷaṅka mātavar ta vamum maṅkaiyar kaṟpum Ātiyantaṇar Ākutik kaṉalum miteḻu koṇṭalum vititaṇpuṉa lum metini vaḷamum cāti yoḻukkamum niti Aṟamum piṟaḻātu nikaḻap pāvum paḻaṉappa kkai māvumallatu vaṉṟaḷaip paṭutal kaṉavilum kāṇṭaṟ kariteṉa varunetipu aiyilum palveṟu puḷḷiṉa mallatu ciṟaiyeṉappaṭuta liṉṟi niṟaiperuñ celvamo ṭavani vāḻ pallavar teluṅkar māḷavar kaliṅkar kocalar kaṉṉaṭar kaṭārar teṉ ṉar coḷar tirikattar vaṅka raṅkar mattavar mattiyar kaṅkar conakar kaiykaiyar ciṉareṉ ṟaṟaikaḻal ventaru mallā varaicarum muṟaimaiyil vanta tiṟai kuṇa n tiṟaiñca Amponmalaṟkoṭic cempiyaṉkiḻānaṭi yorumaruṅ kuṭaṉa marntiruppa Aruḷpuri camaiyap poṟṟeṭ ṭimaiyappāvaiyuñ civaṉum polac cempoṉ virasiṁhāsinattup puvanamuḻutuṭaiyāḷoṭum viṟṟiruṉtaruḷiya kovirājakesarivanmarāna tribhuvanaccakkaravattikaḷ śrīkulottuṅkacoḻate vaṟku yāṇṭu 10 4Āvatu meṣanāyaṟṟu pūrvvapakṣattu navamiyum viyāḻakkiḻamaiyum peṟṟa Āyilaiyattiṉ nāḷ nittavinotavaḷanāṭṭu viracoḻavaḷanāṭṭu brahmadeyam śrītribhuvanamahādeviccaruppetimaṅkalattup peruṅkuṟi mahāsa bhaiyom Uṭaiyār tirukkiḷāvuṭaiyār koyilil Etirilicoḻaṉ tiruveṭuttukkaṭṭiyile taṉmiceytu kūṭṭaṅ kuṟaivaṟak kūṭiyiruntu peruṅkuṟi mahāsabhaiyom Uṭaiyār tirukkiḷāvuṭaiyār Āticaṇṭeśvaraṟkut tirunontā viḷakkuppuṟamāka Eṅkaḷūrp pāṭikāppāṉ Āyiravaṉ cūraṉāṉa kulottuṅkacoḻap paravaināṭāḻvāṉ Eṅkaḷūr Acuvūr caṉtiracekarapaṭṭaṉpakkal vilaikoṇṭuṭaiyaṉāṉa maṉaiyum nilamumāvaṉa kavuca lavatikku meṟkuk kaṅkaikoṇṭacoḻavāykkālukku vaṭakku 3 4tuṇṭattuk kiḻakkaṭaiya + 1/20 + 1/320 nikki Itaṉ meṟku � kaṇṇāṟuyil teṟkaṭaiya 3/80yilk kiḻakkaṭaiya 1/80 + 1/320 nikki Itaṉ meṟku 1/80 + 1/20 + 1/320 yil te ṟku maṉaieṭuppu Akappaṭa nattam 1/320 + 1/320 x 3/4lum 5 3ñcatirattu kiḻakkaṭaiya sa 1/80 + 1/320 nikki Itaṉ meṟku m Āka nattam Uḷpaṭa 1/20 + 1/320 + 1/320 x 3/4 Innilam Orumā muntirikaik kiḻ mukkālum Ivvāticaṇṭeśvarar civanāmattāl tirunontāviḷakkuppuṟamāka Iṟaiyili ceykaikku Ipparavaināṭāḻvāṉpakkal koṇṭa kācu 8 Ikkācu Eṭṭukkuṅ kācu 1kkut tiṅkaḷk kālt tiramam palicai polivatāka Ippolinta palicaikku cilavāka Iṉṉilam Orumā muntirikaik kiḻmukkā lum Iṟaiyiliye Aṉubhavikkappeṟuvārāka Ikkāceṭṭum paravaināṭāḻvāṉpakkal koṇṭu Iṉṉilam canndrādittavaṟ śāśvatikamāka Iṟaiyiliye Aṉubhavikkappeṟuvārāka Iṟaiyili ceytukuṭuttom Ittirukkaḷāvuṭaiya mahādevar Āticaṇṭe śvaraṟku Ittiripuvanamahādeviccaruppetimaṅkalattu peruṅkuṟi mahāsabhaiyom Iṉṉilam Orumā muntirikaik kiḻ mukkālālum vanta cilvari peruvari ĀAntarāyakkācu veṭṭi muṭṭaiyāḷ veḷḷāṉveṭṭi maṟṟum Epperpaṭṭa tiruvācalkuṭimai kā ppārum Aṉubhavittukkoḷvārum tiruvāṇai puvaṉamuḻutuṭaiyā rāṇai śrīai maṟuttārey sabhaiyuḷ Iruntu paṇittār mutalceriyāna rājentracoḻacceri nellūr cantiracekarabhaṭṭar paṇiyālum Iraṇṭāñ ceriyāna tiripuvanamāteviccerik kirāñci kammattic co matevabhaṭṭar paṇiyālum muṉṟāñ ceriyāna Arumoḻitevacceri kāṟciṟait tiruveṇkāṭubhaṭṭar paṇiyālum nālāñ ceriyāna maturāntakacceriyil Araṇaippuṟattu mahādevabhaṭṭar paṇiyālum Aiñcāñ ceriyāna jananātacceriyil nālūr candramaulibhaṭṭar paṇiyā lum Āṟāñ ceriyāna pavitramāṇikkacceri puliyattu somatevabhaṭṭar paṇiyālum paṇippaṇiyāl Iṟaiyilik kaittiṭṭu Eḻutineṉ Ivvūr maddhyastaṉ Irumputaluṭaiyāṉ cokkaṉ Uyyakkoṇṭāṉāna mahājanappiriya Eḻuttu nellūr perumāṉbhaṭṭasya kirāñci kamma

nikaṟpa Other inscriptions have paṉivarai before nikaṟpa.

The record is incomplete.

Digital edition of SII 7.1034 by converted to DHARMA conventions by Dorotea Operato.

491-493 1034