SII 7.1037: original edition by K.V. Subrahmanya Aiyer No. 1037. (A.R. No. 404 of 1902). ON THE WEST WALL OF THE SAME SHRINE. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i1037 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . pūmātu puṇara puvimātu vaḷara nāmātu viḷaṅka jayamātu virumpa tan tiruppatumalar mannavar cūṭa manniya Urimaiyāl maṇimuṭi cūṭi cekol cenṟu ti koḷāḻi varaiŪḻi naṭappa Irucuṭaraḷavum Orukuai niḻaṟṟa cempon virasiṁhāsanattu tribhuvanamuḻutuṭaiyāḷoṭum viṟṟirun=taruḷiya kopparakecaripanmarāna tiripuvanacakkaravat=tikaḷ śrīvikramacoḻadevark=ku yāṇṭu 10 5Āvatu siṁhanāyaṟṟu Aparapa m viyāḻakkiḻamaiyum peṟṟa yil cīpūtiyāna janārāyaṇacaturvvedimaṅkalattu mahāsabhaiyom Innāṭṭu Āvūrkūṟṟattu ciṟṟālattūr ciṟṟālattūruṭaiyān Utayā tit=tan cūriyatevan vuṭaiya matevark=ku tirunun=tāviḷa Eṅka pak=kal vilaikoṇṭu viṭṭa nilat=tuk=ku viḷak=ku can=tarātittavaṟ nāṅkaḷ Iṟaiyilik kait=tiṭṭu Iṭṭuk=kuṭuttaparicāvatu Icciṟṟālantūruṭaiyān Utayātittan cūriyatevan tirunun=tāviḷak=kuk=ku Ivan koṇṭu viṭṭa nilat=tukku Iṟaiyili cetukuṭuttu Itukkāka Ivanpakkal koṭa kācu pati 3 Ikkācu patinmunṟukkum kāconṟukku tiṅkaḷ kāl tiramam palicaiyāka Ikkācu patinmunṟukkum Ippa tāṟum polivatāka Ivanpakkal koṇṭa kācu patinmunṟu Ikkācu patinmunṟum Ivvāvaṇi māsattu Ippaṭi koḷḷaveṇ ṭittu kālap pollāṅkai pariharittukkoṭu Ūra rirakṣittukkoṭu kukaikkāka ṭi Ikkācu koṇṭu Ittirunun=tāviḷakku can=tirātittavaṟ śāśvatikamāka Iṟaiyiliceytukuṭut salaivatikku meṟku Uyyakkoṇṭān vāykkālukku vaṭakku Aiñcāṅ kaṇṇāṟṟu mutaṟ catirattu meṟkaṭaiya nilam Orumā I nnilam Orumāvum cantrātittavat śāśvatikamākat tirukkiḷāvuṭaiya mahādevar Āticaṇḍeśvararkku Iṟaiyili kaittiṭṭuk kuṭuttom Immahāsabhai sabhaiyi paṇittār kkūttāṭibhaṭṭan paṇiyālum perumarutūr māṭavalān nārāyaṇabhaṭṭar paṇiyālum pālāciriyan ciriḷaṅko mātavabhaṭṭan paṇiyā lum tirunaṟaiyūr periyanampibhaṭṭan paṇiyālum tiruppūttūr Aḻakiyamaṇavāḷan vaṭakopuramuṭaiyānbhaṭṭan paṇiyālum vaca centan Aḻakiyamaṇavāḷabhaṭṭan paṇiyālum valavūr citaranaārāyaṇabhaṭṭan paṇiyālum kauṇiyan tillaikkaraicubhaṭṭan paṇiyālum valavūr kūttāṭi tillaikkūttabhaṭṭan paṇiyālum neṟkunṟattu tirukkiḷāvuṭaiyānbhaṭṭan paṇiyālum perumarutūr nārāyaṇan Āṭavalānbhaṭṭan paṇiyālum valavūr kūttāṭi Iḷaiyatillaikūttabhaṭan paṇiyālum perumarutūr IḷaiyaĀṭavalānbhaṭṭan paṇiyālum kāppiyan tiruveṇkāṭutevan tiruveṅkaṭabhaṭṭan paṇiyālum tirunaṟair tāmotaran ninṟanampibhaṭṭan paṇiyālum Innilattukku cilvari peruvari Antarāyakkācu veḷḷānveṭṭiyum maṟṟun tiruvācalāl ponta kuṭimai Epperpaṭṭutum Iṟukkavum ce yyavumkaṭavarallaātārākavum Anṟi kāṭṭuvārum kāṭṭuvippārum tiruvāṇai tiripuvanamuḻutuṭaiyā rāṇai Ippaṭi sammatittu Ivviṟaiyilik kaittiṭṭu Iṭṭukkuṭuttom Immahāsabhaiyom Ivarkaḷ paṇikka Ivviṟaiyilik kaittiṭṭu Eḻutinen cipūtiUṭaiyānāna kaṇapuratevan ceṅkamalanātanen Ivai En Eḻuttu ....

Digital edition of SII 7.1037 by converted to DHARMA conventions by Dorotea Operato.

495-496 1037