SII 7.1038: original edition by K.V. Subrahmanya Aiyer No. 1038. (A.R. No. 405 of 1902). ON THE NORTH WALL OF THE SAME SHRINE. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i1038 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . pūmaṉṉu patumam pūtta Eḻula kum tāmuṉ cey tavattāl parutivaḻit to ṉaṟi neṭumā livaneṉac cuṭarmuṭi ṭi Iruni lamakaḷai Urimaiyiṟ puṇarntu tirumakaḷ paṇai mulaic ceñcāṉ taḷaintu paruvaraimārvan paṉiva rai nikaṟpac jayamakaḷ ceḻuñcaṉtaṉac cuvaṭṭāl pu ya mirukayilaip poruppeṉat toṟa nāmakaḷ tāṉamuṅ komakaḷ cevvāy pavaḷaceyoḷi paṭaittaṉani yāneṉat tavaḷanaṉa nirait tanittuṭaiyoneṉap pukaḻmakaḷ ciṉṭaimakiḻ nāṇeṇu morukuṭai nilavum porupaṭait tikiri veyi liṉuṅ karuṅkali Iruḷinait turappa niṭu pallūḻi Eḻkaṭal p puṟattilum koc ceṉtaṉikko linitulāva miṉamuñ cilaiyu ña citaittu vāṉuyā poṉṉoṭu meruvil puli viṟṟiruppa U mpariyāṉai Oreṭṭiṉukkun tampameṉṉat taṉittaṉi ticaito ṟum vicaiyatampa niṟpa pacipakaiyātiyāṉatu niṅki maṉṉuyir taḻaippa maṉuvāṟu viḷaṅka mātavar tavamum maṅkaiyar kaṟpum Āti yantaṇa kutic cuṭaru miteḻu koṇṭal vicumpu taṇ puṉalum metini vaḷaṉuñ cāti orukkamum niti yaṟam piṟaḻātu nikaḻap pāvum paḻaṉap pāyum pa ṇaik kaimāvu mallatu vaṉṟalaippaṭutal kaṉaviluṅ kāṇṭaṟ kariteṉa varanetippuṭaiyilum palveṟu puḷḷiṉamallatu ciṟaiyena ppaṭuta laṉṟi niṟai peruñcelvamo ṭavaṉi vāḻ pallavar teluṅkar māḷavar kaliṅkar kocalar kinṉaṭar kaṭārar tenṉavar kera ḷar ciṅkaḷar koṅkaṇar cetiyar tirikattar vaṅkava raṅkavar vattavar mattirar kaṅkar coṉakar kaiykaiyar jiṉareṉ ṟaṟaikaḻal ven tarum pallāṇai cūḻ muṟaimaiyilvarin tiṟaikuṇan tiṟaiñca vampon malarkoṭi cempiyankiḻānaṭi Orumaruṅ kuṭanamar n tiruppa vāḻpuri cimaiyap poṟkoṭ ṭimaiyappāvai yuñ civaṉum polac cempon virasiṅndāsana ttup puvanamuḻutu ṭaiyyāḷoṭum viṟṟiruntaruḷiya kovirājakecaripaṟmarāṉa tripuvaṉaccakkaravarttikaḷ śrīkulottuṅkacoḻatevaṟkku yā ṇṭu 4 nālāvatu nittavinotavaḷanāṭṭu viracoḻavaḷanāṭṭu brahamadeyam tiripuvaṉamāteviccaturpetimaṅkalattu peruṅkuṟi mahāsapaiyo m siṅ·ndanāyaṟṟu Aparapakṣattu tiṅkaḷkiḻamaiyum caturttiyum peṟṟi Irevati nāḷ Ivvūr naṭuviṟtirumuṟṟamāṉa śrīmuṭikoṇṭacoḻaviṇṇakarāḻvār koyili le taṉmiceytu kūṭṭac kuṟaivaṟak kūṭiyiruntu nammur tiripuvaṉamātevippe reriyuḷ EḻuntaruḷiIrukkum tiruviṟaiyāṉkuṭi tirukkiḷāvuṭaiyamatevar Āticaṇ ṭeśurarkku nāṅkaḷ Iṟaiyili ceytukuṭutta paricāva tu Eṅkaḷūr tiripuvaṉamātevippereriyil kaṇava tiyārtūm puṭaintu Itu paṭukkaikā ril cātāṇaṉat tiraviya millāmaiyāl Ivvūr melpiṭākai viracoḻa nallūr kavucalaivatikku meṟku kaṅkaikoṇṭacoḻavāykkālukku vaṭakku nālāṅ kaṇṇāṟṟu munṟāñ catirattu meṟkaṭaiyak kāṟṟaṟait tiruveṇkāṭupaṭṭanpakkalum kurovi Aiyyappirānpaṭṭaṉum Ivan ta mpi tiruveṇkāṭupaṭṭaṉum Ivan tampi Uttirapaṭṭaṉumpakkalum tanmatāvaḷar tirukkaḷāvuṭaiyā rāticaṇṭeśurarperāle Ikkoyi l Iraṇṭu tirunāḷaikkum puṟampuniṉṟum cevikka vanta Aṭiyāṟku coṟiṭukaikku vilaikoṇṭuṭaiya 2 3/80 Innilam Iraṇṭumā mukkāṇiyum Iṟaiyili ceykaikku Ittaṉmatāvaḷarpakkal koṇṭa kācu 2 10 5 Ikkācu Irupattaiñcukku m kācu Oṉṟukku tiṅkaḷ kālttiramap palicaiyāka vaṉta palicai poli vatākavum polinta palicaikku celavāka Innilam Iraṇṭumā mukkā ṇiyum Iṟaiyiliye Aṉupavikkakkaṭavārāka Ikkācu Irupattaiñcu mit taṉmatāvaḷarpakkal koṇṭu cantirātittavaṟ śāsuvati kamāka I ṟaiyili ceytukuṭuttom Ittiruviṟaiyānkuṭit tirukkiḷāvuṭaiyā rāticaṇṭeśurarkku Ittiripuvaṉamāteviccaruppetimaṅkalat tu peruṅkuṟi mahāsapaiyom Innilattukku Aṉtarāyam cil vari peruvari veṭṭi muṭṭaiyāḷ tiruvācalponta kuṭimai ko ḷḷakkaṭavo mallātomākavum Ippaṭiyā ṟ ceyvār tiruvāṇai puvaṉamuḻutuṭaiyā rāṇai I matittu Iṟaiyili ceytukuṭuttom Ittirukkaḷāuṭaiyā rāticaṇṭeśuraṟku Ipperuṅ kuṟi mahāsapaiyom Ippaṭikku sapaiyuḷḷi runtu paṇittār śrīIrājentiracoḻaccerikku Irā ttiruveṇkāṭupaṭṭar paṇiyālum tiripuvaṉamā teviccerik kuravacari vujjivaṉapaṭṭan paṇiyā lum tevacceri veṇṇaikkuṟiccip pa ṇṭari paṭṭan paṇiyālum maturāṉtakacceri Ara ṇaippuṟattu nārāyaṇapaṭṭan paṇiyālum jaṉṉātac ceri nālūr vājaveyi tiruveṇkāṭupaṭṭan paṇiyā lum pavittiramāṇikkan ppaiyūr mātavapaṭṭan paṇiyālum paṇippaṇiyāl paṇikeṭṭu Eḻutineṉ Irumputalu ṭaiyāṉ cokkan Olavenṟāneṉ Ivai En neḻuttu Ippaṭikku Acukūr nārāyaṇan cantirāparaṇapaṭṭan Eḻuttu Ippaṭikku kārampicceṭṭu kaṟukai poca tiruveṇkāṭupaṭṭanen Ivai En neḻuttu Ippaṭikku nālūr cirāman nārāyaṇapaṭṭan Eḻuttu Ippaṭikku Ivai murumpuṟattu poṟṟāmapaṭṭane eḻuttu Ippaṭikku Ivai nellūran ta perumānpaṭṭan Eḻuttu Ippaṭikku kuravaceri Aṅ·ndajaṉapaṭṭanne Eḻuttu Ippaṭi kku kaḷattūr Aḻakiyamaṇavāḷapaṭṭaneṉ Ippaṭikku Ivai kārampicceṭṭu mātavapa ṭṭan Eḻuttu Ippaṭikku Ivai veṇṇaikkuṟiccip puṇṭarikākṣapaṭṭan Eḻu ttu Ippaṭikku nālūr vājaveyan veṇkāṭupaṭṭen Eḻuttu Ippaṭik ku Ivai nālūr lakṣmaṇapaṭṭanen Ivai En neḻuttu Ippaṭikku vaṭukaccerip pu ṇṭarikākṣapaṭanen Eḻuttu Ippaṭi Aṟiveṉ Ivvūr śrīpuruṣottamattāḻ vār koyilkāṇiuṭaiya śrīvaikāsaṉan harinārāyaṇan śrīkṛṣṇapaṭṭaneṉ Ivai En neḻuttu Ippaṭi Aṟiveṉ śrīvaikhāṉasaśrīkṛṣṇan dāmodarabhaṭṭaneṉ Ip paṭi Aṟiven Āyirattueṇpattunālvan Eḻuttu Ippaṭi Aṟiven Ivvūr tiruvaraṅkamuṭaiyāṉ tirumaṟumārva neḻuttu .

Digital edition of SII 7.1038 by converted to DHARMA conventions by Dorotea Operato.

496-498 1038