This inscription of the 13th year records the royal gift of gold ornaments, namely:—tiru-neṟṟipaṭṭam, tirut-tōḍu, tiru-vāram, tiruk-kāṟśari and tiruk-kaiśari weighing in all 25 kaḻañju of gold by the standard weight ‘Śokkachchīyaṉ-kal’, to the god Subrahmaṇya-Piḷḷaiyār set up in the temple of Aḻagiya-Nāyaṉār at Tiruvāmāttūr by Kuṉṟameḍuttāṉ Vāṇādarāyaṉ Uḍaiyāṉ Vayirādarāyaṉ of Pādirimarudattūr, for the welfare of the chief.
svasti śrī sakalabhuvaṉaccakkaravat
ciṅkatevaṟku yāṇṭu patiṉmūṉṟāvatu tiruvāmāttūruṭaiyār Aḻakiyanā
yaṉār koyilil AvaṉiĀḷappiṟantāṉ kopperuñciṅka
ṉ tirumeṉikku naṉṟākap pātirimarutattūruṭaiyāṉ kuṉṟameṭut
tāṉ vāṇātarāyaṉ Uṭaiyāṉ vayirātarāyaṉ Eḻuntaruḷivitta cuppiramaṇ
ṇiyappiḷḷaiyāṟku Avaṉiyāḷappiṟantāṉ kopperuñciṅkaṉ Iṭṭa
tiruvāparaṇam
ṭu Iraṇṭiṉāl kallu marakkum nikkip poṉ Aiṅkaḻañcu tiruvāram ka
llu marakkum nikkip poṉ Eḻukaḻañcu tirukkāṟcariyum tirukkai
kaccariyum Uru Iraṇṭiṉāl poṉ Eṇkaḻañcu Ākat tiruvāparaṇa
m Uru Āṟiṉāl cokkacciyaṉkal liṭaippaṭi Eṭṭumāṟipoṉ Irupattaiṅ
kaḻañcu Ippoṉ Irupattaiṅkaḻañ
vate
Digital edition of SII 12.181 by