This inscription dated in the 1[9]th year states that the assembly in charge of the central shrine of the Tirunāgīśvaramuḍaiya-Nāyaṉār temple at Kuṉṟattūr in Kuṉṟattūr-nāḍu received 3 paḻaṅ-kāśu from Kaṇṇuḍai-Nāchchiyār, daughter of a dēvaraḍiyāḷ named Poṉṉiyār and agreed to maintain a twilight lamp in the temple.
svasti śrī śrīkopperuñciṅkadevarkku yāṇṭu
r Uṭaiyār tirunāgiśuvaramuṭaiya nāyaṉār koyil tiruvuṇṇāḻikaic capaiyom
kaḷ kaṇṇuṭainācciyār vaitta cantiviḷakku 1ai kkoṇṭa paḻaṅkācu 3
rātittavarai cantiviḷakku Erikkakaṭavomākac cammatittom tiruvuaic cabhaiyom heśuvara rakṣai
Digital edition of SII 12.214 by