This inscription, also engraved in the 31st year, registers a gift of 32 cows and 1 bull by Amudāṇḍai alias Vāḷuvarāyar, son of Aiñjādaperumāḷ alias Gāṅgayarāyar, one of the officers of the household (uṭkottu-mudali) of the chief, for a perpetual lamp to the god at Tirumudukuṉṟam in Paruvūr-kūṟṟam, a subdivision of Mēṟkā-nāḍu Iruṅgōḷappāḍi-nāḍu in Virudarājabhayaṅkara-vaḷanāḍu ‘on the north bank’.
The details of date given in the record correspond to A.D. 1274, March 4, Sunday.
svasti śrī sakalabhuvaṉaścakravattikaḷ śrī AvaṉiĀḷappiṟantāṉ kopperuñciṅkate
vaṟku yāṇṭu kṣattu daśamiyum nāyaṟṟukkiḻamaiyum
peṟṟa Uttirāṭattu nāḷ vaṭakarai virutarājabhayaṅkaravaḷanāṭṭu meṟkāṉāṭṭu
Iruṅkoḷappāṭināṭṭup paruvūrkkūṟṟattu Uṭaiyār tirumutukuṉṟamuṭaiyanāyaṉā
ṟku tevar
yāṉa vāḷuvarāyar Innāyaṉāṟku vaitta tirununtāviḷak koṉṟukku viṭṭa pacu mu
ppattiraṇṭum IṣabhaM Oṉṟum Innāyaṉār tiruviḷakku maṉṟāṭik kuṭimakkaḷil tirumutuku
ṉṟakkoṉ māṇikkaṉ vaca
pacu ṣabhaM Oṉṟukkum viḷakku ṣabhaM 1
nāḻiyāl Aḷakkum ney Uḻakku Inney Uḻakkum candrādityavaT Aḷakkakkaṭavom Itu nāheśvara rak ṣai
Digital edition of SII 12.239 by