Rājarāja III. Year 16+1: A.D. 1233.
Registers the resolution of the assembly of Nālūr alias Vānavaṇmādēvi-chaturvēdimaṅgalam not to engage certain persons for doing the temple services. It further declared that those persons who act against the resolution are enemies of the village
svastiśrī tiripuvaṉac cakkaravattikaḷ śrī rājarāja⌈
devaṟkku yāṇṭu
mātatoru nāḷ nālūrāna vānavanmātevi carupe
timaṅkala peruṅkuṟi mahāsabhaiyo namūr p
āṇṭaneri puḷi aṭiyile kuṟaivaṟak kūṭi Iruntu
yavastai paṇṇinapaṭi nammūril Ūrār na
mūril Uṭaiyār tirumayānamuṭaiyār ko
yil Uḷḷuṭṭa
kkum kāriyatevaik kūṟuvakaikku koyiṟṟa
ḻiyavum kāriyañ cetāruṇṭākil kirāmatrohi
kaḷ paṭṭatu paṭutta
Āṭṭaivāṇamāka niṟka kaṭavomākavu
m Ippaṭikaḷ tavira ceytāruṇṭākil Ivar
kaḷuṭaṉ śivaśdāśādikaḷ tavirak kaṭavatākavu
m sarvvarum Eḻuttiṭṭa mahāsapā niyokam
Ivarkaḷ Aruḷi ceyya Eḻutiṉen Ūṟ kaṇakku
nālūruṭaiyāṉ tevarāna tirucciṟṟampalamu⌈
ṭaiyān Uttamappiriyaṉ Eḻuttu
Digital edition of SII 36.332 by