svasti śrīḥ
jādhirāja parameśvara
tribhuvaṉaccakravat=ti śrīsuntarapāṇḍyadevar Uṭaiyār tirucciṟṟampalamuṭaiyaṉāyaṉār koyil kaṇkāṇi karaṇattārkku Ikkoyil Eḻuntaruḷi Iruntu pūjaikoṇṭaruḷum Uṭaiyār śrīmūlasthāṉamuṭaiyār tirumuṉpu śrīrudraM Addhyayaṉampaṇṇa śrībali Eḻuntaruḷiṉāl tirumuṉpu niṉṟu namakku Ā śīrvādaṃ paṇṇuvārkaḷāka rājā
Digital edition of SII 4.631 by