svasti śrī . tiṅkaḷḷertaru taṉtoṅkalveṇkuṭaikkiḻ nilamakaḷ nilava malarmakaḷ puṇarn=tu ceṅkolocci
karuṅkali kaṭin=tu taṉ ciṟiyatātaiyum tamaiyaṉaiyum kuṟikko ḷiḷaṅkokkaḷaiyum neṟiyuṇarn taṉṟirupputalvartammaiyum tuṉṟeḻil vāṉavaṉ
villavaṉ miṉavaṉ kaṅka ṉilaṅkayarkkiṟaivaṉ pulaṅkeḻil pallavaṉ kaṉṉakucciyar kāvalaneṉap poṉṉaṇi cuṭarmaṇimakuṭañ cūṭṭip paṭarpukaḻ Āṅka
vākkavar naāṭaruḷi pāṅkavar mātātai muṉ vantapotalar teriyal vikkiramanāraṇar taṉ cakkaraṉ Aṭipaṭuttaruḷik kan=tavaṉ ṉavatarit torupatā nāḷāl ti
rumaṇi mauli vāḻiyāpanetir coḻa
neṉa puṉain=tu maṉṉu
palluḻiyuḷ teṉṉa
var mūvaruḷ māṉaāpara
ṇan poṉmuṭiyā
ṉāpparumaṇippacun=ta
lai porukaḷat tarin=tu
vāraḷaviya kaḻal virakerara
ḷaṉai muṉai vayiṟ piṭittu taṉ Attivāraṇak
kaḷiṟṟāl lutaippittaruḷa
An=tamil perumpukaḻ cun=tarapāṇ
ṭiyaṉ Oṟṟai veṇkuṭaiyum kaṟṟai
veṇkavariyum ciṅkātaṉamu taṉmuṭi vi
mat talai virittoṭa taḷantoṭa
ttollai mullaiyurt turatti O
lkalil veṇāṭṭaraicai ceṇāṭ
ṭotukki maṭalkoḻu villavaṉ kuṭar
maṭikkoṇṭu taṉnāṭu viṭṭoṭi
kāṭu pukkoḷippa vañciyam putumalar ma
laintāṅ kaeñcalil velaikaeḻu kān=taḷūr
cālai kala maṟuppit tāhavamallaṉum Añca
ketuvan taṉṟāṅkarumpaṭaiyāl
Āṅkavar ceṉaiy kaṇṭappayaṉu
m kaṅkātiraṉum vaṇṭamar kaḷiṟ
ṟoṭu maṭiya tiṇṭiṟal viritaṉ
vi vicaiyaātittaṉum kaṭu
mura maiyaṉu mutaliṉar
samarabhiru vottuṭaiya nimir
cuṭarp poṉṉoṭu Ayṅkari puravi
yoṭum piṭuttu taṉṉāṭaiyil
jayaṅkoṇṭu tu
ṉṉār koḷḷippā
kkai yuḷḷerim
maṭuppit toru
taṉit taṇṭāl po
rukaṭa lilaṅkaeyar ko
māṉ vikkiramabāhuviṉ
parumaṇi makuṭamum kāṇṭaku ta
ṉṉatākiya kaṉṉakucciyilum
ĀrkaliĪḻañ ciṟiteṉ ṟeṇṇi U
ḷaṅkoḷ nāṭu taṉṉuṟavoṭum
pukuntu viḷaṅku muṭi kavitta vira
cilāmekaṉ porkkaḷattañci taṉkā
ṟkaḷi ṟiḻin=tu kavvaiyiṟṟoṭi kātali
yoṭum taṉṟāyaip piṭittu tāyai mukkari
ya Āṅkavamānam niṅkutaṟkkāka miṭṭum van=tu vāṭ
ṭoḻi luḻan=tu veṅkaḷattulanta
vañciṅkaḷattaiaraicaṉ peoṉṉaṇi mu
ṭiyum Uraikoḷ Īḻattaraicaṉākiya
cirvallavaṉ mataṉarājaṉ mel
lāḷit taṭamuṭiyuṅ koṇṭu vaṭapulat
tirukālāvatu porupaṭai naṭātti kaṇ
ṭar tiṉakaraṉ nāraṇaṉ kaṇavati vaṇṭa
lar teriyal matucūtaṉaneṉṟe
palavaraicaṉai muṉaivayil piṭittu vam
palartarupoḻil kampilinakaruḷ caḷuk
kkiyar māḷikait takarppik kuḷakkamil ta
ntai muṉvanta kaṉakkaḷiṟṟu vikkira
manāraṇan ṟaṉ perpaṭaiñarai E
hasame koṇṭu taṇpuṉal periyāṟṟiṭai karaipūṇṭu kaṭakamarkkiyai
luṅki viñcayaṉ tampiyar Iruvarum vimpiyar cilaikai vattarājaṉum Akappayaṉum picciyar kaḷi p piṭaikai coḻaṉum e
Āpiyarum vākai viccayaṉum makaṉum mātāvum mivar mutaliyar puṉaikaḻa laraicaroṭu Eṇṇarum kaḷiṟai tuṇṇeṉa
ṇattipayil pāravar māḷikai paṭar toriyum Aṅkamar nakaravekaimite
llavar miṉavar veḻkula caḷukkiyar vallavar kaucalar vaṅkaṇar koṅkaṇar cintarar Ayyaṇar Antirar mutaliyar Araicariṭu tiṟaikaḷum Āṟiloṉṟavaṉiyil kūṟukoḷ poṉkaḷum
Ukan=tunāṉmaṟaiyavar mukan=tu koḷak kuṭuttu viśuvalokattu viḷaṅku maṉuneṟiniṉ ṟaśvametakayākañcey taraicuviṟṟirun=ta jayaṅkoṇṭacoḻaṉ Uyarn=taperumpukaḻ kovirājakecaripa
ṉmarāṉa Uṭaiyār śrī rājādhirājatevaṟku yāṇṭu 3 10 Āvatu jayaṅkoṇṭacoḻamaṇṭalattu perumpāṇappāṭi karaivaḻi tiruvallamuṭaiyār tevartāṉam brahmateyam tūñāṭṭu man=tarattu sabhai
yom śrīvikkiramapāṇṭiyatevar cāman=taṉ tirucciṟṟampalamuṭaiyānāṉa coḻapāṇṭiyamārāyaṉ pakkalum Ittevar Aṇukkiyār maturān=takiyār ṭakkalum Ittevar cāman=taṉ nakkaṉ
Āṭavalāṉāṉa ceḻiyakulatillaimārāyaṉ pakkalum man=tirattu sabhaiyom tiruvallamuṭaiyamahaātevarkku nicati muṉṟu tum
paitiruppaḷḷitāmam poliyūṭṭāl cantrātittavaraiyum celuttakkaṭavomāka patiṉkalaney Aṟunāḻi Uḻakkum
tevar paṇṭārattu Aḷan=tu taravukoḷvomānom sabhaiyom sabhaiyār paṇikka