SII 6.33: original edition by K. V. Subrahmanya Aiyer No. 33. (A.R. No. 83 of 1897). ON THE NORTH WALL OF THE SAME SHRINE author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv06p0i0033 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . tiruma porccayap pā ccelaviyum tan perun=te viyakki Inpuṟa neṭutuyar Ūḻi yuḷ Iṭai tuṟai nāṭum tuṭar vaṉavelip paṭar vanavāci yum cuḷḷiccūḻmatiḷk koḷḷipākkaiyum na ṟaṇ maṇṇaikkaṭa kkamum porukaṭal Īḻattaraica r tammuṭiyum Āṅkavaṉ ṟe liyar Oṅkeḻil muṭiyum mu ṉṉavaṉ pakkalat tennava cun=tara muṭiyum In=tira nāramum Īḻamaṇṭalam muḻuvatum Eṟipaṭaik ke raḷaṉ muṟaimaiyiṟ cūṭuṅ kulataṉamākiya palarpukaḻ muṭiyum ceṅkatirmālai yum caṅkatirvelait tolperuṅ kāvaṟ pala paḻan=tivum ceruviṟ ciṉavi l Irupattorukāl Araicukaḷai kaṭṭa paracurāma melvaruñ cān=timaṟṟivaraṇ karuti Iruttiya cem poṟ ṟiruttaku muṭiyum payaṅkoṭu paḻimika muyaṅ kiyil mutukiṭ ṭoḷitta jayaciṅkaṉ Aḷapperum pukaḻoṭu piṭiyil Iraṭṭapāṭi Eḻarai Ilakkamum Aṟunetik kulapperumalaikaḷum vikkiramavira cak karakoṭṭamum mutirvaṭavalla maturaimaṇṭalamum kāmiṭaivaḷar nāmaṇaikkoṇaiyum veñcilaivirar pañ cappaḷḷiyum pārcaṭaip paḻaṉa mācuṇitecamum Ayar vil veṇkirtti yātinakaravaiyil can=tiraṉ tolkula t=tin=tirātaṉai viḷaiyamark kaḷattuk kiḷaiyoṭum piṭittup pa lataṉattoṭu niṟaikulataṉak kukaiyum kiṭṭarum ceṟimuḷai O ṭṭaviṣaiyamum curarcer nalkocalaināṭum tanmapāla ṉai vemmuṉai yaḻittu vaṇṭuṟaicolait taṇṭapu ttiyum Iraṇacūraṉai muraṇukat tākki tikkaṇakirtti ta kkaṇalāṭamum kovin=tacaṉtaṉ māviḻin toṭat taṅkā ta cāral vaṅkāḷatecamum toṭukaṭal caṅku kāṭuaṭar ma hilaṉai veñcamarviḷākat tañcuvittaruḷi Oṇṭiṟal ṉaiyum peṇṭir paṇṭāramum nittila neṭuṅkaṭa luttira lāṭamum veṟimalar tirttatteripunaṟ kaṅkaiyum Alaikaṭal na ṭuvuṭ palakalañ celutti caṅkirāmavicaiyoṟṟuṅkavaṟma ṉāṉa kaṭārattaraicaṉai kayam porukaṭaṟ kumpakkariyoṭu makappa perunetip piṟakkamu m mārttavaṉakanakarp porttoḻil vācalil vij ātirat toraṇamum moyttoḻil puṉamaṇip putavamum kaṉamaṇik katavamum nirai śrīvijaiyumum tuṟainirp paṉ ṉaiyum vaṉmalaiyūreyiṟ ṟoṉmalaiyūrum Āḻkaṭalakaḻcū ḻ māyiruṭiṅkamuka kalaṅkā valviṉai Ilaṅkācopamum kāp paṟu niṟaipuṉal māppappāḷamum kāvalam puricai mevili paṅkamum viḷaippan=tūṟiṭai vaḷaippan=tūṟum kalaittakko rpukaḻ talaittakkolamum titavāvalviṉai mātamāliṅkamum kalāmatiṭ kaṭuntintiṟa l Ilāmuritecamum te camu tenaṟkalarpoḻi l mānakkavāramum to ṭukaṭaṟkāvaṟ kaṭumuraṭ kaṭāramum māpporu taṇ ṭāṟ koṇṭa koppara kecaripanmarāṉa Uṭaiyār śrīrājendracoḻadeva ṟku yāṇṭu 3 10Āvatu Uyyakkoṇṭārvaḷanāṭṭup pāmpūrnāṭṭut tirukkuṭamukkil tirunākīśvaram Uṭaiyā ḷum palapoṟpūkkaḷum cilapaṇikaḷāykki tan=ta poṉnum Iṟṟiṉavum muṟin=taṉavum Iṭṭut tirunākiśvaramuṭaiyarkku tirukkoḷkaiyu n=tirukkoṭukkum tirukkocaramumākap paṇṇic cāttuka Eṉṟu Atikāriyaḷ rājentracoḻamuven=taveḷār niyokam vara Innāṭu vakaiceykiṉṟa koṭan=tiṭṭai Uṭainu Ittevar śrīkāriyam pārkkiṉṟa kiṭāraṅkoṇṭacoḻamāyilaṭṭi tirukkuṭamukkila mulaparaṭaiyār niyokam vara śrīkoyil vāriyam ceyvārkkum tevakanmikaḷukkum paṇaṭārikkum karaṇattā nukkum niyokam van=tamaiyil Ittevarkku muṉpu kalveṭṭuppaṭiyum paṇpurap pottakappaṭi kaiyuṟa tirukkoṭukkum tirukkocaka kaṇkāṇi tirukkuṭamukkil mulaparuṭaiyarkkum Innāṭu vakaiceykiṉṟa koṭan=tiṭṭai Uṭaiyā coḻaṉukkumākak kaṇkāṇi māṭalan pāṇṭan tāmotiraṉu māṭivaṉ vāsutevaṉ pūta num Ittevaṟku śrīkāriyam pārkkiṉṟa can=tiraṉ tānatoṅkaṉāna kaṭāraṅkoṇṭacoḻamāyilaṭṭi kiṉṟa kṣatriyamallatterin=ta valaṅkai veḷaikkāṟṟil perumāṉ ceṉṉiyum tirukkuṭamukkil mulaparuṭaiyarkkāka śrīkoyil vāriyam ceykiṉṟakaviṇiyaṉsutevaṉ cen=taṉum kāśyavaṉ Irāmatevanārāyaṇaṉum paṇṭāri tirukkaṇārāmitu Ikkoyil kāṇiUṭaiya civappirāmaṇan pāratāyaṉ nakkaṉaṅkāṭiyaṉum pāratāyaṉ suriya num pā m śrīkoyil kaṇkāṇikku madhyastan Araṅkaṉ Āṭavallānum tirumeykāppāṉ veṇkāṭaṉ perumaṅkalamum tirumeykāppān cuppiramaṇiyaṉ ciṅkaṉum panmāheśvarar kaṇkāṇi naṭepaḷḷi bhavaUrutrirakiramavittanāṉa śaṭecuvarapiṭāraṉum stāṉavāriyaṉ paramāṟpaṉ pūrvacanum tiruppatiyam pāṭum nampiyārruraṉu piccanum Ivvaṉaivar kaṇkāṇiyāka yāṇṭu 2 10 4Āvatu paṇṭāri tarukkaṉ ĀrāAmutukku mutaṟkuṭutta paṇṭārattil yāṭu 3 10Āvatu nāḷ 3 100 10 6ṉāl jayaciṅkakulakālaviḻupparaiyar kūṭṭuvikkiṉṟa taṉattu vaṇṇakku kaṅkaikoṇṭacoḻapurattil mummuṭi coḻaperun=teruvil viyāpāri piramakuṭṭaṉ Ulakaḷaḷan=tā niṟai Eṭukkaiyāl tirukkoḷkaiyum tirukkocakamum tirukkoṭuk=kum ceya vāṅkiṉa poṉukku kūṭṭam korājakecaripanmaṟku yāṇṭu 5Āvatu Uṭaiyapirāṭṭiyār Iṭṭapoṟkai tāmarai 1 nāl poṉ Irupattu mukkaḻañcu Itu kuṭiñaikkallāl Eṭukka van=ta poṉ pattoṉpatiṉ kaḻaiñcu korājakecaripanmarkku yāṇṭu 10 8Āvatu An=tarāyattāl kūṭiṉa poṉ koṇṭu ceyta poṟpū Eṉāl dhanmakaṭṭaḷaikallāl poṉ patiṉ mukkaaiñce Iraṇṭu mañcāṭiyum kuṉṟi Itu meṟpaṭi kallāl Eṭukka van=ta poṉ pannirukaḻañce mukkāle mañcāṭiyum Eḻumā Itu kuṭiñaikkallāl poṉ patinmukkaḻañce Oṉpatu mañcāṭiyum Āṟumā mukkāṇiyum kovirājakecaripanmarkku yāṇṭu 10 9Āvatu An=tara rāyattāl kūṭiṉa pon koṇṭu can=tiracekarapperumāḷukku cātta paṇina bhāhuvalaiyam 2 naāle tāmakaṭaḷaikallāl pon mukkaḻañce Iraṇṭu mañcāṭiyum Āṟumā Itu kuṭiñaikkallāl poṉ mukkaḻañce kāle Eḻumā tirukkampi 2ṉāl dhanmakaṭṭaḷaikallāl niṟai poṉ tinmañcāṭi Itu kuṭiñaikallāl niṟai pon Onpatu mañcāṭiyum kuṉṟi korājakecaripanmarkku yāṇṭu 2 10Āvatu Antarāyattāl kūṭiṉa poṉkoṇṭu ceta poṟpū Iraṇṭunāl dhanmakaṭṭaḷaikkallāl Eṭukka van=ta poṉ mukkaḻaiñce mukkāle Eḻu Itu kuṭiñaikkallāl ponṉ mukkaḻaiñce mukkāle nālu mañcāṭiyum Añcumā kāṇi Araikkāṇi Uṭaiyār śrījentracoḻadevaṟku yāṇṭu 2 10 4Āvatu An=tarāyattāl kūṭiṉa poṉniṭṭu ceyta poṟpū 7 ṉāl dhanmakaṭṭaḷaikkall niṟai poṉ pa tiṉmukkaḻaiñce Iraṇṭu mañcāṭiyum Āṟumā Itu meṟpaṭi kallāl Eṭukka van=ta niṟai poṉ 10 3 kaḻaiñce 4 mañcāṭi Itu kuṭiñaikkall niṟai poṉ patiṉmukkaḻaiñce mukkāle 2 mañcāṭiyum Orumāvarai can=tiracekaraperumāḷukku ceta tirukkāppukāṟai 2 nāl dhanmakaṭṭaḷai kallāl poṉ Irukaḻaiñce Oṉpatu mañcāṭiyum 2mā meṟpaṭi kallāl Eṭukka van=ta poṉ Irukaḻaiñce Eṭṭu mañcāṭi Itu kuṭiñaikallāl niṟai poṉ Irukaḻaiñcaraiye munṟumā Uṭaiyār śrīraājarājatevaṟku yāṇṭu 2 10 5 Āvatu An=tarāyattāl kūṭiṉa ponniṭṭu ceta poṟpū 2nāl dhanmakaṭṭaḷaikallāl niṟai poṉ mukkaḻaiñce mukkāle Iraṇṭumā Itu meṟpaṭi kallāl Eṭukkavaṉanta poṉ mukkaḻaiñacaraiye nālumañcā ṭiyum Āṟumā Itu kuṭiñaikkallāl poṉ mukkaḻaiñce mukkāle munṟu mañcāṭiyum kuṉṟi Uṭaiyār śrījajatevaṟku yāṇṭu 2 10 6vatu An=tarāyattāl kūṭina poṉkaoṇṭu ceta poṟpū 7nāl dhanmakaṭṭaḷaikallāl pon pannirukaḻaiñcaraiye Iraṇṭu mañcāṭi Itu Eṭukkavan=ta poṉ pannirukaḻaiñce mukkā l Itu kuṭiñaikallāl pon patikkaḻaiñce Eḻumañcāṭiyum Āṟumā Uṭaiyār śrījajatevaṟku yāṇṭu 2 10 7Āvatu panaṅkāṭṭuputtūr Uṭaiyār nācakattu ceyta poṟpū 1nāl tanmakaṭṭaḷaikkallāla poṉ 3 10 Itu meṟpaṭi kallāl Eṭukkavan=ta poṉ 3 Itu kuṭiñaikkallāl niṟai poṉ 3 hastapaṭṭaikkāṟai 2nālum tāli 2nālum tanmakaṭṭaḷaikkallāl Arakkuḷ paṭa poṉ EN Itu meṟpaṭi kallāl Eṭukkavan=ta poṉ kaḻañce nālu mañ cāṭiyum 2mā Itu kuṭiñaikkallāl niṟai poṉ kaḻañce 6mañcāṭi śrījendraco ḻatevarkku yāṇṭu 4Āvatu Uṭaiyār rājen=tiracoḻatevaṟt tirunākiśvaram poṉkoṇṭu ceyta poṟpū 7l niṟai tanmakaṭṭaḷaiyāl pon mukkāl kuṭiñaikkallāl po ṉ mukkāle Aṟumā jaṉanā tapurattil viyāpāri Iṣa bhahaṉamāyilaṭṭi Iṣa bhahaṉadevaṟku Iṭṭa 1nāl po ṉ mukkaḻañcu Ivvāṇṭu 3 kāṭṭupput tūr Uṭaiyā r nāyakattu ceta paṭṭi Oṉ ṟināl poṉ nūṟṟu kaḻañce taṭavikkaṭṭina kallu 1 nikki melpaṭi kallāl poṉ mukkāle nālumañcāṭi Itu kuṭiñaikkal Itu kuṭiñaikkallāl niṟai po kaḻañce mañcāṭi Uṭaiyār śrījentracoḻadevaṟku yāṇṭu 10 2Āvatu Innāṭu vakaiceykiṉṟa Eyinnūrkiḻavan nāyakattu Ivaṉ niyokattā yāḷukiṉṟa paṭṭaṅkaḷ Uṭaiyār jajatevaṟku yāṇṭu 2 10 7Āvatu ṭu 2 10 8Āvatu kāṇiUṭaiyār nāyikattuc ceyta paṭṭam 1 nāl poṉ 3 10 4 Uṭaiyār śrīrācentracoḻadevaṟku yāṇṭu 5Āvatu tiruvaracu Iṭṭa paṭṭam 1 nāla kuṭiñaikkallāl niṟai poṉ Iru śrīrājentracoḻatevaṟku yāṇṭu 6vatu kaṅkāteviyār Iṭṭa paṭṭa ṟai poṉ 10 4cey Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 10Āvatu janaṉātapurattil viyāpāri kokkuṭaiyāṉ Iṭṭa paṭṭama 1nāl poṉ 10 Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 10 1Āvatu Āvūruṭaiyār nācakattu tevar mātevi Ākap poṉ 6 10 6 Itu tanmakaṭṭaḷaikallāl Eṭukka van=ta poṉ 6 10 5 1/2 yāṇṭu 10 1Āvatum yāṇṭu 10 2Āvatum piṭilikaiyvāriyāl kūṭiṉa poṉ 2 10 1/20 yum Ākap poṉṉa Eṇpattu Aṟukaḻañcināl Uṭaiyārkkuc cātti Aruḷa ceyta paṭṭam 1nāl poṉ 10 melpaṭi kallāl Eṭukkavan=ta 8 10 3 mañcāṭiyiṉāl kuṭiñaikallāl niṟai poṉ 8 10 5 nālumañcāṭiyum Itu Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 10 3Āvatu kaṇṭaṉ kovalanātaṉ nāyaka kattu pālāciriya koṇṭu Uṭaiyārkku cāttiyaruḷa vaitta poṉniṉ maraipoṟpū 1nāl pon 3 10ce 9mañcāṭiyum kuṉṟi Itil taṭavikaṭṭina kalluḷppaṭa 10 Itu yāṇṭu 10 4Āvatu kalveṭṭinapaṭi kuṭiñaikallāl niṟai pon 2 10 1 1/160 kallu nikki Eṭukka van=ta niṟai pattoṉpatiṉ kaḻañce kāle mañcāṭiyum poṉ nāyakattu śrībeli Eḻun=taruḷum Uyyakkoṇṭārkku cāttiyaruḷacceta tiruppoṟpū 10 3ṉāla kalveṭṭiṉapaṭi kuṭiñaikkallāl niṟai Uṭai yār śrī ṟku yāṇṭu 10 4Āvatu meṟpaṭiyāṉ nāyakattu piṭilikaivāriyāl kūṭiṉa poṉkoṇṭu ceta poṟpū 1ṉāl kuṭiñaikkallāl poṉ kurukaḻañcāka poṟppū 10 6ṉāl kuṭiñaikkallāl 10 4 Itu meṟppaṭi kallāl Eṭukkavan=ta niṟai 3/80 + 3 10 1 2 + 4 + 1/2m Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 10 6vatu naṭuvilirukkum tirupputtūr śrīgṛṣṇapurarnārāyaṇapaṭṭar nāyakattu kāmakkāni vaṭukaṉ nārāyaṇanum kāmakkāni kaṇṇatevanum vāriyamākavum veḷkovaṉ nāraāyaṇan nāra kaṇakkā kavum kaṅkaikoṇṭacoḻapurattu muṭikoṇṭacoḻamaṭikai vātaṉceṭṭiyāṉa Apimānamerucceṭṭi Uṭaiyārkkuc cāttiyaruḷa Iṭṭa paṭṭam 1ṉāl kal veṭṭiṉapaṭi kācuniṟaikkallāl niṟai 4 10 Itu meṟpaṭi l Eṭukkavan=ta kuṭiñaikkallāl niṟai stamaṭikaip peṇṭāṭṭi 1m Iṭṭa tirukkocakam 2nāl kalveṭṭinapaṭikācuniṟaikkallāl poṉ 107 Itu meṟpaṭi kallāl Eṭukka van=ta 1 7 + 1 Itu kuṭiñaikallāl niṟai ceya ��103 Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 2 10 2Ā ṅkoṇṭacoḻappallava kaiyāl Iṭṭa paṭṭam 1nāl kuṭiñaikkallāl niṟai � yum 7yu 1/20 Itu mepaṭi kallāl Eṭukka van=ta niṟai � 1/5 + 10 + 8 + 1/40 Uṭaiyār śrījentracoḻacoḻatevaṟku yāṇṭu 2 10 4Āvatu l kūṭiṉa taṉae Uṭaiyār cāttiyaruḷa mān=taḷir 2 10ṉāl kācuniṟaikkallāl niṟai �� ma 3/80 + 1/5 � Itu kuṭiñaikkallāl niṟai 2 10 3m 7 Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 2 10 6Āvatu kāmakkāni māṟaṉ viṇuvum kāmakkāni mātevaṭikaḷum vāriyamāka An=taAn=tarāyattāl kūṭiṉa poṉkoṇṭu ceyta niṟai 10 4ma7pasam Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 2 10 5Āvatu Aṇukkiyār Irāmatevi taṅkaiyār ṉāl ceytu cārttina cocaka poṉkoṇṭu ceyta kocakam 1 ṉāl 10 2ṉāl kuṭiñaikkallāl niṟai + 13 meṟpaṭi nāyakattuk kuḷattūruṭaiyāṉ Iṭṭa poṟppū 1nāl kuṭiñaikkallāl yāṇṭu 2 10 3Āvatu Ampalattāṭi poṟppū 1nāl kuṭiñai cārttina koḷkai ceyvāṅkiṟa kuṭiñaikallāl 4 8��ṭhasa� Uṭaiyār śrījentracoḻatevaṟku yāṇṭu 2 10 4Āvatu ḻai Iṭṭa poṟppū 1ṉāl kuṭiñaikkallāl niṟai 3/4 Uṭaiyār śrījentracoḻadevaṟku yāṇṭu 3 10Āvatu viramātevipperaraiyaṉ Iṭṭa kallāl niṟai �� 107mā kaṅkaikoṇṭacoḻapurattu muṭikoṇṭacoḻamaṭikai Apimānamerucceṭṭi Iṭṭa paṭṭam 1ṉāl poṉ 2 10jentraco ciṅkaṉ mepaṭi kuṭiñaikallā l Iṭṭa 6ma7+ 7 + 1 + 10 marutamāṇikkaṉ tātiy ṭa � 1 nallūr Ammai Iṭṭa ��m caṇaṭeśvarapiṭāraṉ Iṭṭa �� 6 + 1/20 Ātikuṇavaṭikaḷḷāṉa tirunāvukkaraiyaṉ kaṇapati Aṇukka Iṭṭa ���ma 3 100 10ṉāl varavuvan=ta 3 10 4ṉāl varavuvan=ta 6 varavan=ta 8 100 10 4ṉāl me Āka yāṇṭu 3 10Āvatu tirukkoḷkaikku Iṭṭa 40 + 7ma + 7 �� Ākat tirukkoḷkaikkum tirukkocattukkum tirukkoṭukkukkum kuṭiñaikkallāl Iṭṭa 3/4 3 10 7 pāka 10 + 1/32 Uṭaiyār śrījentracoḻa tevaṟku yāṇṭu 3 10Āvatu Umāsahitarkku taṭavikkaṭṭiṉa kallu 10m Uḷppaṭa pi meṟpaṭi kallāl niṟai 7 kaṭāraṅkoṇṭacoḻamāyilaṭṭiyār nāyakattil muṭaiyā nātaṉ nāṭṭupaḻa ntracoḻaapimāṉamerucce Uḷakkaruk koṇṭa po llāl Iṭṭa paṭṭam ṇi 2 10 4ṉāl kaṭai nampirāṭṭiyār namaiyār cātta Iṭṭa nāṇ kan=ta Uḻa kkak kallakanāṭṭu pukaḻtevaṉār cātta Aratiruṉāccaṉnāṉa

This line is very much damaged and has been made out from stone.

The rest of the inscription cannot be traced. Below this is a record of Parakēsarivarman dated in the 6th year of reign.

Digital edition of SII 6.33 by converted to DHARMA conventions by Dorotea Operato.

12-16 33