SII 6.44: original edition by K. V. Subrahmanya Aiyer No. 44. (A.R. No. 93 of 1897). IN THE SAME PLACE. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv06p0i0044 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

bhūpatitaṅgamastahastāpi śāsanaM . śrīmaTrājendracoḷasya parakesarivarmmaṇa . svasti samastajagadekara khaḍgaikavira virarākṣasavikhyādimaduttaralaṅma manukulasamuddharaṇa pracaṇḍaraṇamukhasammukhajapracaṇḍamārutacoḷakulaparibhavanikaraṇa vikramatrivikrama coḷa trivarṣadhāritamakuṭadvaya rājarājasvarveśyāsandhāna kruddhapāṇḍyakeraḷajyamānacāmarayuga maṇimakuṭaśirakhaṇḍanamaṇḍitamaṇḍalāgra pāṇḍyamaṇimakuṭapiṭhapratiṣṭhitapādāravinda karṇāṭarājakāladaṇḍa makarālayamajjitakalibala vīrasomiśvarakarāmuktapādavīrābharaṇa giridurggavallava ai vīra bhayavidrutasamastasāmantacakrarakṣaṇadattābhayahasta gaṅgāgrāhakacoḷanāmapuravarādhīśśvara rājaparameśśvara rājaparammāheśśvara rājanārāyaṇa sakalasamayasthāpaka viḷakuñjara punarabhitha rājanavidyāvallabha pratirājavanarājinala pratirājagajathapañcānana pratirājahariṇaśārddūla pratirājahṛdayaśalya vinayavibhūṣaṇa vyāghrapurakanakasabhāpatidivyaśrīpādapatmārādhana .. tribhuvaṉacakkaravatti mahārājādhirāja narapati koṉeriṉmaikoṇṭāṉ cuttamalivaḷanāṭṭu taṉiyūr Irājādhiraācaccaturvvedimaṅkalattu piṭāai Irācentiracoḻat tiruAṇṇāmalaiyuṭaiyār koyil tāṉattārkku vallaṅkiaiyāṉāna tiruviṭaimarutuṭaiyān tāyammai periyanācci Irācentiracoḻa tiruaṇṇāmalaiuṭaiyār Eṉṉum tirunāmattāl Eḻuntaruḷivitta Iddevarkku cikoyilun tirumuṟṟamum tirumaṭaiviḷākamum tittakkuḷamum tirunantavaṉamumāka nilam Iraṇṭu veliyum Iddevar śrīpaṇṭārattu Uṭaliṭṭu nāṭṭu kulottuṅkacoḻaccaturvvedimaṅkalattup piṭākai kulottuṅkacoḻaviḷākattu kuntadevivatikku meṟkuna nāvuṭaināyakanallur Āḻvāṉ muppu ṇṭi makaḷāna ku nallaperumānp pakkal tirunāmattukkāṇiyāka vilaikoṇṭa pramāṇappaṭi nilam nūṟṟu Aimpattañcum Araikkāṇi muntirikaiyiṉāl tarappaṭi vaṭakku mukkāṇi muntirikaik kiḻ kku Ūrkaṇakku karuṇākarappiriyaṉum tiruvaraṅkappiriyaṉum matanappiriyaṉum Eḻuttiṭṭa kaṇakkuppaṭi Oṭṭuppaṭi nellu muṉṉūṟṟu Eḻupattaiṅkalamum Antarāyam pāṭṭa muḷppaṭa Iddevaṟkku devatāṉamum Iṟaiyiliyākak kuṭuttu Ippaṭi kaṇakkilum Iṭṭukkoḷḷakkaṭavārkaḷāka variyilārkkum varikkūṟuceyvārkkum coṉṉom Ippaṭi ceyyappa ruṭaiyāṉ Arayaṉt tillaināyakaṉāṉa Iruṅkoḷarāyan Eḻuttu . pāccāṟuṭaiyāṉ kāliṅkarāyaṉ Eḻuttu . vil yanallūruṭaiyāṉ Arayaṉ Aḻakiyatirucciṟṟampalamuṭaiyāṉāṉa kāliṅkarāyaṉ Eḻuttu . kiranallūr kiḻavaṉ Arayaṉ vattarāyapperumāḷāṉa muventaraiyaṉa Eḻuttu . kumāramaṅkalamuṭaiyāṉ tirucciṟṟampalavanāṉap pallavarāyaṉ Eḻuttu .

An inscribed slab is lost at the beginning of this inscription.

Digital edition of SII 6.44 by converted to DHARMA conventions by Dorotea Operato.

23-24 44