SII 7.392: original edition by K.V. Subrahmanya Aiyer No. 392. (A.R. No. 182 of 1901). ON THE NORTH, WEST AND SOUTH WALLS OF THE SAUNDARARAJA-PERUMAL TEMPLE AT SOMANGALAM, CONJEEVERAM TALUK, CHINGLEPUT DISTRICT. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i0392 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī tirumaṉu viḷaṅkum Irukuvaṭaṉaiya taṉ toḷum ḷum tuṇai yeṉak keṉakauravar vañcaṉai kaṭan=tu vayirākarattu kuñcarak kuḻām pala vāri Añcalil cakkarakoṭṭattu tārāvaracaṉait tikku nikaḻat tiṟai koṇṭaruḷi Arukkaṉ Utaiyat tācaiyi lirukkum kamalamaṉaiya nilamakaṭaṉṉai muṉṉark kuṉitta vaṉṉāḷ tirumāl keḻalā yeṭuttaṉṉaṉa yātuñ caliyāvakai yiṉiteṭuttut taṉ kuṭai niḻaṟki ḻiṉpuṟa virutti . tikirttiyum puliyu n=ticaitoṟum kiṭartti viramu n=tiyākamum māṉamuṅ karuṇaiyu murimaic cuṟṟamākap piriyātu nikaḻac cayamumnum viṟṟirun=tu kulamaṇi makuṭa muṟaimaaiyil cūṭit taṉ kaḻal tarātivar cūṭa ceṅkol nāvala naṭātti virasihāsaṉattu puvaṉamuḻutuṭaiyāḷoṭum viṟṟirun=turuḷiṉaa kovirājakecarivanmarāṉa Uṭaiyār śrījentriracoḻadevaṟku yāṇṭu 3Āvatu . jayakoṇṭacoḻamaṇṭalattu ceṅkāṭṭukkoṭṭattu . kaṇūrnāṭṭu somaṅkalamāṉa rājaśikhāmaṇiccaturvedimaṅkalattu mahāsabhaiyom Eṅkaḷūrt tiruccittrakūṭattāḻvārkku Ācandravat· śilālekhai ceyta paricāvatu muṉpu poṉkoṇṭum nā vaittiṉavumāka kalveṭṭinaparicāvatu paḷḷapaṭṭi teṟkkil taṭi Iraṇṭuṅ koṇṭu tiruvārātiṉai śrīvaikhāṉasaṉ paṇṇuvārākavum ceccāriccaḷukki toṭṭam kuḻi nūṟuṅ koṇṭu śrīvimāṉattukkum tiruvāparaṇaṅkaḷuñ ceyvārkaḷākavum cakkarappaṭṭi taṭi Iraṇṭum paḷḷapaṭṭi vaṭakkil taṭi Oṉṟum māṟiṉa comaṉ taṭi Oṉṟum Ākat taṭi Aiñciṉāl kuḻi Āyirattaiññūṟu Aḻiñciloṭṭaittūmpiṉkīḻ taṭi Iraṇṭuṉāl kuḻi munnūṟum Ākak kuḻi Āyiratte ṇṇuṟuṅ koṇṭu Arumoḻitevaṉnāḻiyāl potu nāṉāḻiyāka nicatam kuṟuṇi nāṉāḻi Arici Amutuceyvikkakkaṭavārkaḷākavum kaṟiyamutu Iraṇṭunāṟ kaṟiya muṉ ṟuṅ koṭu Amutuceyvikkakkaṭavarkaḷākavum neyyamutu potirucoviṭaraiyum Aṭaikkāyamutu nālum Ilaiamu teṭṭumāka nicatam paṉṉiraṇṭum Ilaiyamutu Irupattunālum neyyamutu cāviṭaraiyum tayiramutu potu muḻākkāka Irunāḻi yuḻakkum Amutuceyvikkakkaṭavārkaḷākavum kaṭaippaṭṭiyuṅ kaiñamaṇipaṭṭiyuṅ kuḷaṅkoḷḷiceṟuvumākak kuḻi Āyirattaiññūṟuṅ koṇṭu Ānimula n=ti ruviḻā Oṉpatu nāḷum Eḻun=taruḷuvikkavum potu muṉṟāka nicatam Onpatu sandhi viḷakkerikkakkaṭavārkaḷākavum tiruviḻā nāṟppatu tiruviḷakku Erippārkaḷākavum veḷḷāṉmarakkuṭṭai kovalakataṉa kuḻi Āyiramuṅ koṭu Irutūṇippaṭiyāka nicatamum Oṉpatu nāḷum Amutuceyvippārkaḷākavum Itu veṇṭu neyyamutuṅ kaṟiyamutu n=tayiramutum Ilaiyamutum Aṭaikkāyamutum Amutuceyvi ppārkaḷākavum Ettacceṟuvummāyilaṭṭiceṟuvuṅ koṇṭu nicatam Uri Eṇṇai Aṭṭi Iraṇṭu tirunan=tāviḷak kerikkakkaṭavārkaḷākavum tirunāḷ perun=tiruvamutu Ilāta nāḷ poḻutu patakkarici Āmutuceyvippārka kollai taṭi palavuṅ koṇṭu Uttaramayaṉa dekṣiṇamayaṉamum dravyajalam ṭṭuk kalacamāka Irunūṟṟorupattāṟu kalaca māṭṭakkaṭavārākavum viṣukkaḷuṅ grahaṇaṅkaḷum Aiñpatu kalacam Abhiṣekam paṇṇakkaṭavarākavum pālūr nilam Āyiraṅ kuḻiyuṅ koṇṭu tiruvoṇan=toṟum n=tiruviḻā Eḻun=taruḷuvittu patakkariciyum Atinukku veṇṭum neyyamutuṅ kaṟiyamutu n=tayiramutum Aṭaikkāyamutum Amutuceyvippārākavum Arikulavāraṇamum pāṉkuḻi teṉkaralum kkaḻuvaluṅ koṇṭu pāracivaṉ koṭṭai tevanu n=taṇiyamalai kampanum tiruviḷākkaḷ pattāḷ koṭṭakkaṭavarkaḷākavum snavaṉaṅkaḷ Eṭṭāḷ koṭṭakkaṭavārkaḷākavum ceṉnilakkuppaikkuṇṭil koṇṭu Aṇukkaṉtirunan=tavanam ceyvārākavum pūn=toṭṭaṅ koṇṭu Oru kaṟiyamu tiṭakkaṭavarākavum Ipparicu śāśvatiyam Iṟaiyiḻiccik kuṭuttom mahāsabhaiyom Ivarkiaḷai Eccoṟṟu kūṟṟunel veṭṭi Amañci nirvilai Uḻaviṟaiyeṉṟu koḷḷappeṟātomāṉom masabhaiyom Itu śrīvaiyiṣṇava rakṣai . cūḷaimeṭṭu Iraṇacūraviḷākam kuḻi nānūṟum Ānimulam n=tiruviḻāvil śrīvaaiṣṇavarai Amutuceyvippārākavum koṭimeṭṭukamaḻvā ṇam tirunan=tavāṉaṅ kuḻi Irunūṟum koyilil vaṭakkil tiru nan=tavānamṅ kuḻi ṉānuṟum Erivāyt tirunan=ta vāṉaṅ kuḻi nānuṟum Iṉitu ceyvāṟkuk kuḻi Āyirattaṟunuṟum Uḷḷiṭṭa Iṉnilaṅkaḷukku Eppoṟppaṭṭa Iṟaiyum koḷḷappeṟātomānom mahāsabhaiyom .

vāḷumThe letter looks like vu.

The first two lines and part of the third have been published in the South-Indian Inscriptions, Volume III, Part II, page 139f.

lirukkum kamalamaṉaiya. After m and before ka there is a small inscribed slab not belonging to this inscription.

Digital edition of SII 7.392 by converted to DHARMA conventions by Dorotea Operato.

251-252 392