SII 12.264: original edition by V. Venkatasubba Ayyar No. 264. (A.R. No. 463 of 1921). TIRUVEṆṆAINALLŪR, TIRUKKOYILUR TALUK, SOUTH ARCOT DISTRICT. ON THE INNER WALL OF THE GŌPURA, LEFT OF ENTRANCE, IN THE KṚIPĀPURĪŚVARA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv12p0i0264 DHARMAbase

This damaged inscription is identical with the previous record found at Vṛiddhāchalam.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī .

Aracanārāyaṇaṉ Āḷappiṟantāṉ vīracekaraṉāṉa kāṭavarāyaṉ kaṇṭarātit taṉ vācalil kallu veṭṭuvittapaṭi ..

varivaḷai pulam pūṇkuṭutta maṅkaiyar maya luṟa maṉantāṉ tuṭakkukiṉṟaṉa matikati riraṇṭāṅkeṉac ciṟanto cain tāṅ keṭappicaintaṉa parimaḷataḷantāṉ camaitta kuṅkuma parivoṭu pacuñcān teḻakkamaḻntaṉa pa likoḷa virantāṅ kumikka ciṅkaḷar paravaiyil viḻuntāṅkeṭat tuṭarntaṉa karipari Uṭaṉ cernte ṭutta kaṅkarkaḷ karuvarai yiṭantāṉ pukakkaṭantaṉa kaṉaleṉa vukantāṉ cuṭattuṭaṅkiya kalivali pe lantāṉ pukakkalantaṉa varipeṟa virantāṉ taḷaikkaiyoṉṟiṉi lakaliṭa mukantām puṉaṟcorinta ṉa varacarai neṭuñcāyaṅkiṭak kaikoṇṭaṉa Aḻakiya vaḷantāṉ tiruppuyaṅkaḷe ..

vaḷa ntāṉārāṉa kāṭavarāyar kavi ..

Alaṅkulavum vayaṟpeṟukai Āṭkoḷi kāṭavarkoṉ palaṅkulavu matayāṉai pattikaḷam viṭukiṉṟā ṉilaṅku maṇimuṭiyaracar yārkoloviṉaiyaṭiyil vilaṅku kaliṉ kaliṉeṉṉa vititoṟum varuvāre

Itu Ivar makaṉār Āṭkoḷiyārāṉa kāṭavarāyar kavi ..

porukāmaṉampu pukuntuyarmelaṉṟic cerukā Iṭaiyāmañcellā torukālum pākā kāmāliyāṉaik kaṇṭu paṇintāṉai mokākā vanti paṭā muṉ .

Itu Ivar makaṉār nā lutikkum veṉṟāṉ Eḻicaimokaṉ kāṭavarāyar kavi ..

tuṭakkumāra coricara mpāyalmel kiṭakku mivvulakeṉpatuṅ keṭkume vaṭakku meru malaiyamuṅ kaṭakku māṇaiyāṉ kacciyarāyaṉe .. mu tāy piṉpu mu raṇiraṭṭar temmalai vātāvi ceṉṟeṟintāy meymmaicceruvarace piṉṉi veṟi nta toruvarace meṉāḷuṭaṉṟu ..

Itu yār Aracanārāyaṇan kacciyarāyarāṉa kā ṭavarāyar kavi ..

Ivar makaṉ cakara yirattu Orunūṟṟu Eṭṭiṉāl Āṭimāsa ttup piṟpattil kaṇṭarātittaṉ vācalukku meṟke puṟappaṭṭu kaṟkaṭamārāyaṉ kūṭalu m Atiyamānāṭum Aḻittu veṟṟikkoṭi yuyartta Aṉumaṉum poṟittāṉ Āḷappiṟan tāṉ viracekaraṉāṉa kā ṭavarāyaṉ .

pāraḷava ṉaittoḷaḷavu pakalavaṉ poṉteraḷavalla niṉ ceṅkolaḷa vu tikiricceṅkai kāraḷavalla paraviracekara kāṭava niṉ poraḷa vevvaḷavām paraventar puṟat taḷa ve .. tārār ma n taṇṇantuḻāy maṇanāṟuñ cantakkārar tiruniṟañceyāḷ ti ruma ṇaṉāruṅ kacciyārār tikirikkai Āḷappiṟantārk kacañcalarkkup pāra muṭi nāṟum patāmpuyame .. viṭaiyaḷa viṭṭa koṭi viracekaraṉkāṭava ni tu ñālaṅka ḷeḻaiyum vāḻi niṉ poṟpaṭai yaḷaviṭṭatu pattu ticaiyum ṭai yaḷaviṭṭa tiricuṭar cūḻaṇṭa kūṭattaiye

svasti śrī Ikkal veṭṭa lavaraiyaṉ cattiyam .

Digital edition of SII 12.264 by converted to DHARMA conventions by Emmanuel Francis.

167-168 264