This records an endowment of lands made after purchase by a certain Kūttappirāṉ-Bhaṭṭaṉ of Ādaṉūr for the requirements of worship and offerings in the temple, which are specified in detail. The alphabet of this record is similar to that of No. 170 of 1907 of Vikrama-Chōḷa, and the style of wording is also comparatively late, and hence this may be ascribed to the reign of Kulōttuṅga-Chōḷa I.
svasti śrī jakecaripanmaṟku yāṇṭu bhaṭṭaṉ cantrātittavaṟ vaiytta nibandhaṅkaḷukku bhogamā
ṉ Uttamacilicaruppetimaṅkalattu korovi śrī nārāyaṇabhaṭṭaṉpakkal govintavāykkālukku teṟku kiḻakkuniṉṟum mūṉṟām kaṇṇāṟṟu vaṭakku niṉṟum
caturattu Ivaṉpakkal nāṉ vilaiykku koṇṭu Uṭaiya nilam Orumā Araiykkāṇi siṁhavatiykku kiḻakkum Uttamacili vāykkālukku vaṭakku
m meṣṇubhaṭṭaṉ Uḷḷiṭṭa catukkattārkku paṭṭa mūṉṟām pāṭakam mākāṇiyil vaṭakiḻakkaṭaiya ṉāṉ Ivaṉpakkal koṇṭa nilam Orumāvum
Iṉṉilattoṭumaṭaiya tirumaṅkalattuk kālāvaṉ bhaṭṭaṉ koṟa jakecariy
vatiykku kiḻakkum Uttamacilivāykkālukku teṟkum meṟkuniṉṟum I śrīdharabhaṭṭaṉ
ṉpakkal nāṉ vilaikku koṇṭa nilam kāṇiyum Āka nilam Irumāvarai Araikkāṇiy muntiribandham
p poṉakattukku cellakkaṭavapaṭiy tiruAmutukku patteṭṭukkuttal paḻavarici nāṉāḻiyum mālai Amutu
yum nāḻi Uriy nelliṉ porikkaṟi Amutum Aṭaikkāy Amutu Aiyntum veṟṟilai Amutu patiṉ Aintum cantrā
tittavaṟ celvatukku bhogam śvaraṉ tāyaṉ pakkal śrīvira śrīkāmukavatikku meṟku Uttamaciliyvāykkālukku vaṭakku kiḻakkuniṉṟum Iraṇṭām kaṇṇāṟṟu teṟkuniṉṟum Iraṇṭām caturattu perumaru
tūr nārāyaṇaṉ cen=taṉ Uḷḷiṭṭa catukkattukkup
nilam Araimāvum Āka nilam Orumā Itil Araimācceyyāl neyyātal Eḷ Eṇṇaiyyātal Aṭṭiy Oru non=tāviḷakku candrātittavaṟ Erippatākavum niṟai Araiymāc ceyyālum citāriyttiruppukaiykku Akil Oru kūṟum ne
riyyāsam Oru kūṟum Akilil Upattiram cakuṇam śrīkaṇṭamubhimaseni
nāṟ kaḻañcu citāri bhogam Āvatākavum peruveṅkūrk kāccuvaṉ na
ṉ kāriy brāhmaṇi śrīkāmukavatikku me
kkaṭaiya nāṉbandham Ikkāṇiy Araiykkāṇiyu
Iruvar tavaciyar dha
taṭṭiya śrī
ṉ nilam bhogam ban
paṭayak kuṭutteṉ Ātaṉūr bhaṭṭa
ṉ nāraṇan nāna bhaṭṭaneṉ Ippaṭi Aṟi
yāṟṟukkuṭiy cāvāntiy pūvattaṉ nilakaṇṣottamaṉ tevaṉeṉ bhaṭṭaṉ cuvaraṉ kovaneṉ jaṉārddanaṉeṉ Ippaṭiy Aṟiyveṉ periyavāṉavaṉ māteviy Irāyūrt tiruvaraṅkabhaṭṭaṉeṉ śvaranmāheśvararakṣai
Digital edition of SII 13.35 by