SII 13.338: original edition by G.V. Srinivasa Rao No. 338. (A.R. No. 203 of 1914.) PERUṄGAḶŪR, PUDUKKOTTAI STATE. ON STONES BUILT INTO THE MAṄGALANĀYAKI SHRINE, VAMŚŌDDHĀRAKANĀTHA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv13p0i0338 DHARMAbase

This is a collection of fragmentary pieces engraved in early characters. One of them seems to record a sale of land by Śembiyaṉ Indavadi-Araiyaṉ alias Śeruviḍai-Va . . . . Another mentions the ūrār of Śāttaṉūr and Peruṅgōḷūr, and a gift of lamp to the temple of Mahādēva at Śōḻa chūḷāmaṇi-chaturvēdimaṅgalam. Śōḻachūḷāmaṇi was evidently a title of the Chōḷa king (See No. 277 above). Two others refer to the regnal years (lost) of a Parakēsarivarman.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

I

tañcuvaraṉeṉ Eṉ kārāṇkiḻamai nirna kiḻ kiḻakkoṭiya peruvāykkāl vaṭavāy Araican vaṭa Ilantait tuṭavaiyumāka Ivviraṇṭu taṭi nilam va Oru lamu ṟakkuṟa cempiyaṉ IntavatiAraiyaṉāṉa ceruviṭai va ṭuttuk koṇṭa tippokku cempoṉ 2 Irukaḻañcuṅ ko ñceytu kurutteṉ cempiyaṉ IntavatiAraiyaṉāṉa ceru

II

svasti śrī . kovirācakecaripaṉmaṟku ṭṭu vaḻūttūr mel vanta peruñcāt vaḻutūr kumpiṭṭāṉākaṉ ceraṉeṉ kūlicceva ppā ṭṭa vaḻuttūr taṭṭāṉ tirutti

III

lakke Eḻuttolai Eḻutiṉeṉ Iññāṭṭu Ivai Ūruṭaiyāṉ kāṭa maintaṉeṉ Ivai Eṉ ṉeḻuttu .. coḻacūḷāmaṇi caruppetimaṅkalattu mātevarkku pakal tiruviḷakkukku Aṭṭakaṭava neyāl Itu kal mela veṭṭinapaṭi .. Ippaṭi Oṭṭi Iṭṭu kuṭuttom cāttaṉṉūr Uūrom Ippaṭi Oṭṭi Iṭṭukuṭuttom peruṅkoḷuru

IV

vaṉkuḷamaṅkalattu Iṭavam pa maṅkalattu koṟṟaṉ nakkaṉeṉ Ivaṉ colla ḷur cāttanñ ceruviṭaiye ṉivai Eṉṉeḻuttu ṉ viraṉ Ivaṉ colla Ivvaṟiviṭṭu yāṉum vai yeṉ ṉeḻuttu .. kopparakecariparmar nāṭṭu panaṅkāṭṭūr naṉpakalāvaṇattiyaṉṟa po

V

cāttaṉ viraṉ viṟṟa puḷiyañceyyu ceyyuṅ kāmañcāttaṉ velantuṭavaiyum nā yum Ivvaṉaittuṅ koṇṭu meṟpaṭi cāttaṉūr Iraṇi kam virantaṇṭaṉ viṟṟa puḷiyañceyyum centañ ttum taṇṭaṅkāri viṟṟa Ucilattuṭavainam kāri ṉum Ivaṉ veli ṅkaṇum Iraṇ nilam

VI

kāṭṭu nāṭṭom IṟaiIḻittu yārriṭai koṇṭa poṉ mañcāṭi Ippoṉ koṇṭu tittaval IṟaiIḻiccom Ivvollai Eḻutiṉa laiyaṉ Ātitaṉ Iṭṭu kuṭuttom paṉaṅkāṭṭur Ivūr cūvarakaṇṇaṉe āṟṟaṉ piḷḷaiyāṉ ṉe Ivai Eḻuttu ....

VII

niroṭaṭṭik kuṭutteṉ ce raiyaṉāṉa ceruviṭai Oṟṟi Ū payārum peruṅkoḷur Ū kaḷ veṇṭa Ivvolai taiyāṅkūraṉe ṉi kopparakecariparmarkku

Digital edition of SII 13.338 by converted to DHARMA conventions by Emmanuel Francis.

179-180 338