An endowment of gold for a perpetual lamp in the temple by a lady named Koṟṟi in the name of her husband Kaṇḍiyūr Śaṅkaranārāyaṇa-Bhaṭṭa of Bhuvanachūḷāmaṇichchēri (quarter) of the village, who is called Viḍyāsāgara-pāraga and Guṇanidhi in the Sanskrit portion. The maṉṟāḍikkalaṉai including the vāriyaṉ agreed to the daily supply of ghee for the purpose. The name of the quarter suggests that it was called after the biruda of a king, possibly Parāntaka I.
stutyaṃ śaṃkara pūrvakaṃ dvijavarairnnā
rāyaṇaṃ svaMpatim vidyāsāgarapāragaM guṇa
nidhiñcoddiśya sakaṃsatī bhāryyā ko
māhvayā guṇayutā śrīmatyananteśvare devāyai
kamadātpradīpammalā premṇā harāyāyugaṃ
korāja
kesarivammabrahmadeyam śrī viranārāyaṇaccaturvvedimaṃgalattu maṉṟāṭi vāriyaṉuḷḷiṭṭa kalaṉaiyom
tiruvaṉan=tiśvarattu paramasvāmikku śilālekhai ceyta paricāvatu Ivvūr bhu vanacūḷāmaṇicceri kaṇṭiyūr caṅkaranārāyaṇa
Digital edition of SII 13.340 by