This is an inscription formed by piecing together the stones found in the two temples. It seems to record an agreement by the assembly and the two Pirāṉadhikārigaḷ who are mentioned in No. 121 above of the 5th year of the king, to maintain two services and to burn a lamp in a temple (name lost) with the income from some land, 3 paṭṭi in extent (?) of which they are stated to have taken the management. Another fragment dated in the same reign merely gives the names of the Pirāṉadhikārigaḷ Śurāṉkuḍaiyār and Pirā••• of whom a third fragment supplies the full name as Pirāyūruḍaiyāṉ. This makes mention of some messengers (ōlaitūdōḍakkaḍavārgaḷ). A fourth fragment mentions Mummuḍiśōḻavadi (road) called after Mummuḍi-Chōḷa which was a surname both of Gaṇḍarāditya and Rājaraja I. Still another fragment, the last one mentions an endowment as Mahābhārata-vṛitti.
svasti śrī jakesaripanma
rumakkaḷum pirāṉadhikārikaḷ curāṉkuṭai
ceytukuṭutta paricāvatu Ivūrt teṉ
yiṉ kiḻpakka
ṉai ceytu sandhiviḷasandhiyāl mañcāṭiyumāṉa daṇṭaṅ koḷvatākiyu muḻunāḷum tiruvārātaṉai
yum tirudaṇṭaṅ koḷvatākavum Idaṇṭamum Iruttut tāṅkaḷe snapanamu mā daṇṭi
devark=ke kuṭuttu Ippaṭi ceyvik=kak=kaṭavārkaḷākavum Ivarkaḷe Āṟṟaṅkaraip peru
pakkattup paṭṭi nilamum kuṭṭattu mukkāley ciṉṉa nilamum karupparaiyūdevark=ku muṉṟu sandhiyum tiruvārātaṉai ceytu sandhivi
ḷak=keṟṟi ciṟukālaiy Irunāḻi yariciyālum Uccampoḻutu Irunāḻi yariciyālum
svasti śrī korājakesaripanmaṟku
pirāṉadhikārikaḷ curāṉkuṭaiyārum pira
tāḻiyāṉa veṇṇai maṉṟāṭiya
ndāviḷakku muṭ
śrītaṇṭalamahātevar tirunan=tavāṉamuḻa ślālekai ceytukuṭutta paricāvatu Ivva
mummuṭicoḻavatikku
nan=tāviḷak=kuk=ku nāṅkaḷ vaikkiṉṟa Āṭu toṇntrātittavar nicatamoru nan=tāviḷak=kuk=ku
ṭum cāvāmuvāpperāṭuĀka candrātitavar Ivāṭu ko
ri
k=kerippikki yiḻitta vaḻikku vaṭak=ku Ivark
ṭṭa Oṉṟe nālumā nilamuṅ
ṉākavum Ivaṉu mivaṉ varggat
ḻtāl mañcāṭip poṉ
vaṉ varggattār Ippaṇi rakṣippāṉ varggam cantrātittavar dukhamiṉṟi
jivippārākavum Idhanma
cu ślālekai ceytukuṭutmaddhyastaṉ maṅkalapriyaṉeṉ
Imahābhārataviruttiyā dharmam Immahābhāratavṛttik=ku nāṅka
Digital edition of SII 13.342 by