SII 32, part 2, no. 32: original edition by S. Swaminathan No. 32. (A.R. No. B 46 of 1995-96.) TIRUVIŚALŪR, KUMBHAKONAM TALUK, TANJAVUR DISTRICT. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv32p2i0032 DHARMAbase

On the west wall, Bhikshāṇḍār shrine, Śivayōganāthasvāmin temple.

Year 6: 977 A.D.

Incomplete. Contains a royal order issued to the sabhaiyār of Vembaṟṟūr, a brahmadēyam-taniyūr in Maṇṇi-nāḍu, on the supplication made by his official who managed the king's affairs, Parittikkuḍaiyāṉ Kodukulavaṉ Sāttan alias Parakēsari Mūvēndavēḷāṉ, when the king was at the hall of the palace at Paḻaiyāṟu, to deduct from his sixth regnal year onwards, 47 1/2 kaḻañju of gold, being the tax on 4 3/4 vēli of land purchased and endowed by the queen-mother of the king at Vembaṟṟūr, out of the total amount of tax 3917 kaḻañju and 3 mañjāḍi of gold due from the village to the sabhā. The land had been purchased and endowed by the queen even in the king's third regnal year for providing 108 pots of water for conducting the sacred bath on every saṅkrānthi day and also for providing mid-night food offerings daily to the god of Tiruviśalūr, a hamlet of Vembaṟṟūr, for the merit of the king. Several officials figure as signatories for this transaction.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . konerIṉmai koṇṭāṉ maṇṇināṭṭu pbramadeyam taṉiyūr vempaṟṟūr sabhaiyārkku taṅkaḷur mutalāy varukiṉṟa ner vāy cempoṉ muvāyirattut toḷāyirattup patiṉkaḻañce muṉṟu mañcāṭiyilum namakku yāṇṭu 6vatu nāṉūṟṟeṇ pattaiñciṉāl paḻaiyāṟṟu namviṭṭiṉuḷḷāl nammācciyār koyiliṉ muṉpiṟ kūṭattu nāmmirukka naṅkarumamārāykiṉṟa parittikkuṭaiyāṉ kotu kulavaṉ cāttaṉāṉa parakecarimuventaveḷāṉ vempaṟṟūrt tiruvicalūrttevarkku cakkirānti toṟum nūṟṟeṭṭuk kalacam namaṉamāṭiyaruḷavum nicata m Addhayāma nāṉāḻi vāciyāṟ poṉakam Amurtu ceytaruḷavum namakkāka nammācciy vempaṟṟūriley nāṉkey mukkāley vi laikkākak koṇṭu namakku yāṇṭu muṉṟāvatu mutal namaṉamāṭiyaruḷuvittu Amutu ceyvittu vārā ni ṉṟatu Innilam nāṉkey mukkālum Ivvempaṟṟūr muṉ mutalāy varukiṉṟa nervāyattil nāṟpatteḻu kaḻañcarai poṉ yāṇṭu Āṟāvatu mutal curukki veṇṭumeṉṟu namakkuc cella vempaṟṟūrt tiruvicalūrttevar saṅkirānti toṟum nūṟṟeṭṭu kalacam namaṉamāṭi yaruḷavum nica ṉāḻiyariciyiṉ ponakam ceytaruḷavum vempaṟṟūr vilaikku k koṇṭa nilam nāṉkey mukkālum Ivvempaṟṟūr muṉ mutalāy varukiṉṟa nervāyattil nāpatteḻu kaḻañ caraiy poṉ yāṇṭu Āṟāvatu mutal curukkiy koḷkaveṉṟu nāñcolla nammolaiyeḻutuñ cevakaṉ Aru ḷaṉ ṉuttamaṉitiyeḻuttiṉālu nammollaiy nāyakaṉ veḷāṉ kaṇṭarātittaṉāṉa miṉavaṉmuventa veḷāṉum veḷāṉaṇṇāṉum moppiṭṭup puttakattiṭṭiṉpaṭiyey variyiliṭṭuk koḷkaveṉṟu nām cella naṅkarumamārāyum parittikkuṭaiyāṉ kotukulavaṉ cāttaṉāṉa parakecarimuventave ḷāṉum ciṟṟiṅkaṇuṭaiyāṉ koyilmayilaiyāṉa maturāntaka muventaveḷāṉum Āṇattiyāl puravu variyp pottakakiḻavaṉ Aṭika nakkaṉum kiraikaḷḷuruṭaiyāṉ Araiyaṉ kaṟpakamāṉa virāparaṇamuventāaveḷāṉum Aṉattūruṭaiyāṉ pallavaṉ mātevaṉāṉa Irācacūḷāmaṇi muventaveḷāṉum peraraicūruṭaiyāṉ Ārur Utaiya ti vākaraṉum kompuruvi Āṉa centa kaṟāṭiyum varipotta

Digital edition of SII 32, part 2, no. 32 by converted to DHARMA conventions by Emmanuel Francis.

126-128 32