svasti śrī rājarājadevark=ku yāṇṭu 5jayaṅkoṇṭacoḻamaṇṭalattu ceyyūrāna jayaṅkoṇṭacoḻanallūrt tiraiyan tevarkaṇṭan
kuvānāna Uttamacoḻavaḷavataraiyan Ivvūr śrīkayilāsamuṭaiya rājendracoḷīśvaramuṭaiyārk=ku Ik=koyilil civabrāhmaṇarom Ivarvacam po
⌉ṟk koṇṭu candrādittyavarai celuttak=kaṭavomāka sammatitta dharmmaṅkaḷ ddevark=ku saddhiviḷa k=konṟuk=ku sammatittu kaik=koṇṭa Āṭu panniraṇṭum Ikk
yilil nāyakarai mācimakamum paṅkuniyuttiramum śāstrārtthamāgrāmapradakṣaṇamāka Eḻuntaruḷi tirumañcanam paṇṇi Amutuceytaruḷa sammatittu kaik=koṇ
ddharmmaM candrādityavarai celuttakkaṭavomāka sammatittom ciyāṟu tevabhaṭṭan manavācakaṅkaṭantānum kaṭampan tāṅkuvsammatittom ddharmmaM palmāheśvara rakṣai hara ḥ
Digital edition of SII 8.39 by