svasti śrī . Avanītalakalpapādapa hariharanarapāḷabhāgapariṇāha . jayaśālivikramodaya muddayadaṇḍeśa bhuvi jayī bhūyāḥ . svasti samastabhūmaṇḍalamaṇḍanabhujādaṇḍa . =narāyaparameśvara . pūrvapaścimadakṣiṇottarasamudraikanāyaka . bhāṣātilaṃghirājanyabhujaṃga . hindurāyasuratrāṇa . śaraṇāgatata
nuja . rājādhirāja rājaparameśvara . śrīvīrahariharamahārājakāruṇyakumāra . sukṛtakumāra . śrīvīrahariharakulakramāgatamahāpradhānamūrddhanya . māhātmya dhanya . rāyarājagurupitāmaha śrīmaphśaivāgammaṁtrasiḍḍha . nikhilaśaivāgamācāryakriyāśaktigurucaraṇāMburuharājabhṛṃga . AbhaṃgasaTsaṃga . śrīmaTsvayaMbhutryaM pādapatmārādhaka . saḍḍharmma neya
paripālanasumantra . vijitaparamaṃntra . svāmipratāpasaMvanarddhanayogandharāyaṇa . savithanārāyaṇa . svāmisaṃpaTkamali nīvisamāt=tāṇḍa . Akhaṇḍaguṇagaṇālaṃkṛtabrahmāṇḍa . svāmikāruṇyacandrikopajīvanacaturacakora . samaraghora . svāmivaibhavāvalokanamuditalocana . praṇatadeḷarggatyavīcana . svāmi guṇagaṇā kesa . svāmi yaśassauḷara.bhāghrāṇaniyatasau
kṣaṇot=tamāṃga . svāmicit=tānusaraṇa nivart=tana . sucaritānuvart=tana . svāmisa ddharmmaghaṭanākeḷisuvihitāvadhāna . sakalajananidhāna . svāmiśīlānubaṃdhakandaḷitahṛdayānanda . bhuvanarakṣāmukunda . svāmicaraṇasevanaikasarvadevatābhivandana . svāmisatatapraśaṃsitaviśvāsamudra . bhadraguṇaśāsanābhimudritacatussamudra . dadayadharaṇibhṛdaparagirimalayaśikharikanakadharaṇidharakaṭakaviharadamandabaddhurasūktikīrttipūra . sarasa
dahanadāvānala . yavanakulakālānala . svāmisaMpaTvighātakādribhaṃgadaṃbhoḷisaṃraMbha . saphalasaTkriyāraMbha . svāmivākyavighaṭakaśiraḥprabhaṭakaṭhora . svāmisaMhitājñāvilaṃghakāMbhodhikuMbhasaMbhava . svāmisamudyogabhañanatarubhañjanaprabhañjana . prajāparivārānurañjana . svāmivibhavavidhvaṃsakaśarabhabheruṇḍa vidveṣa kāla ddāla . saṃhṛtot=tāla .
pa . vimalaguṇagaṇakusumasurabhivividhavibhavaphalollāsinītivallarīvellitadaśadagan=tavistārasaMbhāvitasabhāstāra . Ekādhipatyabhūṣitapatda pratiṣṭhita . dvividhakarmmaniṣmita . tribhuvanābhinandita svāmisaTkāra . caturupāyavihitavimata . pañcakṛtyanirata . pañcavaktrakāruṇyapātra . viḍvidhabalopabṛṃhitavijayadaṇḍayātra
daśadik·prakāśatejaḥprabhākara . śatamakhapramukhabarhirmmukhanivahasādarādīyamānanijanijamakhahavirbhāga . bahumakhānubhāva . bhūsurāmātya pariṣadāśīrvacananisarjjitadurjjanābhiyoga . sahasramukhasaTkriyāprayoga . lakṣakoṭigaṇanātiśāyicaturaṃgabalaśamitavimatabhadra . balavijitabalabhadra . pradha
bhūṣitabhujaśikhara . hariharanṛpatisarpāṃga saṃrakṣaṇavicakṣaṇapratibhānuṣaṃga . prakaṭitapratinṛpābhiṣaṃga . Aśvahṛdayarevan=ta . Ājñāvaśīkṛtāśeṣasāman=ta . Iṣṭārtthadānavadānnyakara . Īśvaracaraṇakiṃkara . Urvvitaḷapārijāta . Ūrjjitamahimanirjjitārātijana [*] ṛtavacanasurabhitavadanakamala . ṛūkāraman=trabhāvanāvimala . ḷṛutakajanadarppaśoṣaṇa . ḷṛuvilāsabhūṣaṇa . EkabhāvaracitaguruvarasabhāTsavajana . Aiśvaryavikāsabhājana . Ojasvimādhuryakalpitadhai
ryasuślāgha . Audāryakāḷamegha . AMgavaṃgakaliṃkagāMbojaśūraśūrasenamalahamāḷavamagadhamahārāṣṭratuḷuvatuṇḍīrapāṇḍyapāñcāḷanicuḷanepāḷahalikahaMmīākaraṭakūntaḷakaṭakakarṇāṭasaraḷasaurāṣṭrapramukhavividharāṣṭrapratiṣṭhāpitajayastaṃbha[*]kaṇṭhoktavikramonmeṣa . Asurādhidaivatopāsanalabdhavidyāviśeṣa . śeṣāhibhogahāsurabāhudaṇḍa . daṇḍanāyakādhipatyanityāuTsavāraMbhagaMbhīrabherīravabadhiritadusaṣṭa
vivaśravaṇavivara . varaturaṃgādhirohanakula . kuladharmmavarddhana . dhanavarṣanirvvā pitadīnajanasantāpa . tāpasatapaḥpratyūhatimiratapanamaṇḍala . maṇḍalāgralīlāsamākṛṣṭamaṇḍaleśabhūcakra . cakravāḷagirikaṭakajaṃghālasamarāpadānāMbuja . bāḷitagaṇḍaripuvedaṇḍamastakanastalamauktikālaṃkṛtachchatradaṇḍa . daṇḍaviṣayitapararājamaṇḍala . maṇḍalikagarvvaparvvatakhaṇḍāanākhaṇḍala . vitaraṇaguṇavijitasurabhisura maṇisuraviṭapidhanadajaladhara. visa
�tṛtanaya . sahajavinaya . pratibhaṭakṣatraparaśurāma . parākramābhirāma . nijanītininhu tasuraguruprabhāva . mahānubhāva . pāṣaṇḍamatapāṇḍatyakhaṇḍana . yaśomaṇḍana . suhṛjjanasvāntacandrakāntacandra . satyahariścandra . paramantra . ṇḍiṭilopāyajaladharapraḷayapavamaāna . Abhaṃgurābhimāna . paramantrivarāhapratirūḍhaghaṭanaheraMbamantrasiddha . saṃkalpasiddha . paramantrivivekabālātapamogha
meghāḍaMbara . turagakhuradhūḷicuḷukitāMbara . paramantidurmmantrabhūtoccāṭanadivyamantra . svāmihitakalanaikamantra . paramantravetāḷavikāravidrāvaṇonnidrabuddhiyantra . kapaṭajanajīvanākarṣaṇaghaṭitanayaghaṭīyantra . paramantradurnnayaduṣṭagrahanigrahopāya[*]nirapāyanīnintramantratantrasvatantra . praṇamadavilanṛpatimaṇimakuṭakiraṇanikaranirantaraprakāśitadigantaropaśalya .
ripuhṛdayaśalya . samarārṇṇavakarṇṇadhāra . ṣaṭ·darśanādhāra . sakalakalākalāpanikaṣopala . śamitāpannadainyacāpala . saṃgītasāhityakarṇṇāvataṃsa . sacivakulottaṁsa . smitapūrvvābhibhāṣaṇa . vivekabhūṣaṇa . tribhuvanalakṣmīvilāsabhavana. vijayanagarādhīśvara . śrīvīrahariharamahārājasaMbhāvanāsanātha . śrīmanmahāpradhānamuddayadaṇḍanātha . vijayībhava . vijayībhava ..
nityānamranarenraratnamakuṭīnīrājitāṃghridvaya
pratyādiṣṭasamastaduṣṭasacivabhrājiṣṇunā tejasā .
vidyāratnamanīṣiṇāṃ hariharakṣmāpapradhānottama
śrīmaNmuddayadaṇḍanāyaka suvībhūyāssahasraM samāḥ .. 1
śrīmuddadaṇḍanāthasya praśastāṁ virudāvalīM .
AkārṣīdabhijānānartthamabhirāmasarasvatīM .. 2
OM ..
saṃgrāmasthalamaṇḍapenāa vilasaTkoṭīraratnānale
mādyaTkuñjarakuMbhakūṭaviga
ḷanmuktāphalaṁ lājayaN .
śrīmānmuddayadaṇḍanāyakavibhuḥ pāṇau karotukramāT
pratyarthiddhvajinī sarojanayanāM .
patmālayābhāgyabhūḥ .. 3
OM karakṛtamaparādhaṁ kṣantumarhanti santaḥ .. OM .