svasti śrī
jetā sundarapāṇḍyade
vanṛpati
ntulāmāruhya pradadau
hiraṇyanicayaṁ śrīraṃgi
ṇe śā
śeṣahiraṇmayassabhaga
vānhaime vimā
ne vasaN bhāsanmaṇḍa
lamadhyavāsajanitāṁ la
kṣminnijāM puṣyati
Ājau siṁhaṇamunmada
sya kariṇo datvāpa
pateḥ praśamita
bhiṣaṃgo bhuvaḥ
ssundarapāṇḍyabhūpatira
sau bhūyastulāro
haṇādraṁgendraṁ giri
maindranīlamakaro
suvarṇācalaM
maku
tya yadukeraḷaco
ḷa
tairbalādviradhirū
ḍatulābharitaiḥ
kanakamayaṁ vimānamakhi
laṁ śayanañca hareri
ha sukṛtādarādakṛ
ta sundarapāṇḍyanṛpa
Ārūḍhassakalā vi
jitya kakubho raṃ
gedvitīyāntulā
martthaiḥ keraḷace
āḷahoysaḷakula
kṣoṇībhṛtāmāhṛ
taiḥ
garājaśayanadvāraṃ vitā
naM bahissālaṃ sundara
pāṇḍyadeva
rhaimānni
Digital edition of SII 4.507 by