svasti śrī . kopparakesarivarmmarāna śrīrājentracoḻadevarkku yāṇṭu 4 Āvatu jayaṅkoṇṭacoḻamaṇṭalattu kāliyūrkkoṭṭattut tankūṟ ṟuttaramelūrākiya rājentracoḻaccaturvvetimaṅkala
ttu mahāsabhaiyom Eḻuttu nammūrt tiruppulivalamuṭaiyārk=ku śilālekaippaṭikku cenṟatu cilavāka vaitta bhūmiĀvatu pulivalavāyiṉ teṟku 1 kaṇṇāṟṟu tirunā
rāyaṇavatiyin meṟku 7 catukkattu kuḻi 9 100 5 10 Iṅke 9 catukkattu kuḻi 6 100 4 10 8 Iṅke 10 catukkattu kuḻi 9 100 9 + 1/4m Iṅke 10 1 catukkattu kuḻi 3 10 9m Āka kuḻi 2 1000 5 100 4 10 6 + 1/4 kuḻiyuṅ munṟu sandhik=kum Arddhayāma
ttukkum potu nānāḻi Ariciyum potiraṇṭu kaṟiyamutum nicatam Uḻakku neyyamutum nicatam nānāḻi tayiramutum koṇṭu vedamvallānāy yogyataiyuṭaiyanāyiruppā noru brāhmaṇanaikkoṇṭu tiruvārādhanaiyum tiruvamutum śivabrāhma
ṇare ceyvippārkaḷāka Iṟaiyiḻicci yiṟaiyiliyākap paṇittom mahāsabhaiyom paṇiyāl śivabrāhmaṇan cantra