svasti śrī . kovirājakesaripatmaṟku yāṇṭu Eṭṭāvatu kāliyūrkoṭṭattut taṉkūṟṟu Ut=tarameruccaturvvetimaṅkalattu mahāsabhaiyoM Eḻuttu viḻu malinā
ṭṭuk kaḻumparp pallavamaṅkalaṅkiḻāṉ Aṟattuṇai puttaṉ nammūr teṉpiṭākai Aṭumālil bhūmiyuṭaiya brāhmaṇarppakkal nammur śrīkoyil gurukṣetrat tiley brāhma
ṇabhojanam ceyvippataṟkuk kuṭikkuṭiyaṉ vilaikoṇṭuṭaiya muṉṉūṟṟukkuḻip pāṭakam toṇṇūṟṟu Aiñce ciṉṉap pāṭakattāṉu miṟaivaḻi vanta nilamepperppaṭṭa miṟaiyiḻicci I
vaṉpakkal Emmilicainta pūrvvācāram poṉ koṇṭu candrādit=taval Iṟaiyiliyākap paṇittu Iṟaiyiḻiccik kuṭuttom Ut=tarameruccaturvvetimaṅkalattu mahāsabhaiyom Ikkaḻum
paruṭaiyāṉ Aṟattuṇai puttaṉ Innilam koṇṭu candrādit=taval nicata mirupatu brāhmaṇar Ikkurukṣetrattiley Uṇpataṟku koṇṭu vaittamaiyil Iśrīkoyil śrīkāryam ceyvārey Ūṭṭuvippārākavum I
dharmmattukku virodhañceytārai śraddhāman=tarey tām veṇṭu miṭattile 2 10 5 poṉ daṇṭamiṭap peṟuvārākavu mipparicu paṇittom Ut=taramerucaturvvetimaṅkalattu mahāsabhaiyom .