svasti śrī . dan=tivikramaparmmarkku yāṇṭu Irupattoṉṟāvatu nāḷ nūṟṟu IrupattuIraṇṭu Uttaramerucaturvvetimaṅkalattu sabhaiyom ceyta vyavasthai Emmūr bhūmiUṭaiya kuṭikaḷ bhūmi sāmantu ceyka Eṉṟu van=taṉa Epperppaṭṭaṉa
vum sāman=tu ceyya vaṉata bhūmiyuṭaiyāṉ muṉṉiṉṟu poṉṉiṭātār bhūmikku sāmantu m poṉṉiṭamāĀṭṭāta kuṭi palavum niṟkkamāṭṭātu poṉamaiyil Ūromey poṉṉiṭṭu Avaṉ bhūmiyil poṉṉukku veṇṭumaḷavu Emmūr vaiyirame
kataṭākattukke bhūmiyāka sāman=tu ceytu viṟṟukkuṭuttu maṇṭakattu kallile Eḻuttu veṭṭuvatākavum Ipparicey vayiramekataṭākattukku viṟṟa bhūmi muyāṇṭiṉ AkampaṭiUṭaiyāṉ miḷkavaril niyāyattāl
koḷḷaUṭaiya poṉ Ellām koṇṭu viṭṭukkuṭuppatākavum mūṉṟu sāṁvatsaramum kaḻintāl Ippūmi yivayaramekattukke Aṟaviṟṟu Aṭṭuvatākavum Ipparicaṉṟi Ārākilum miḷappaṇippā ruḷarākil Avaṉ bhūmiyu
m vayyiramekataṭākattukke mutalāka viṟṟu Aṭṭuvatākavum Ivaṉ grāmakaṇṭakaṉāvāṉākavum Itu miḷappaṇikeṭṭa maddhyasthaṉuḷaṉāyil Avaṉai veṭṭippoka Iṭuvatākavum Ipparicu ceytu miḷappaṇittup paṇiya