. svasti śrī . pukaḻmātu viḷaṅ
ka jayamātu virumpa nilamaka ṇilava malarmakaḷ puṇara Urimayiṟ ciṟan=ta maṇimuṭi cūṭi miṉavar nilaikeṭa villavar kulaitara Eṉai maṉṉava ririyluṟ ṟiḻitara tikkaṉaittu n=taṉ cakkaṟa naṭātti vijayaābhiṣekam paṇṇiyaruḷi virasiṁhāsaṉat tavanimuḻutuṭaiyāḷoṭum viṟṟirun=taruḷiya korājakesaripanmarāṉa tribhuvanaccakkaravattikaḷ śrīkulottuṅkacoḷadevarkku yāṇṭu 2 10 1 Āvatu jayaṅkoṇṭacoḻamaṇṭalattuk kāliyūrkkoṭṭattut taṉiyūr śrīrājentracoḻaccaturvetimaṅkalattu sabhaiyom Eḻuttu Emmūr naṭuviṟ śrīrājanārāyaṇaviṇṇakar Embramāṉukkut tiruvamutu tiruviḷakku śrībali naiyivittikam viṣuvayaṉasaṁkramaṇaṅkaḷukkum tiruvutsavattukkum veṇṭu n=tirucceṉṉaṭai celuttukaikku Ikkoyil kāṇiyu
ṭaiya kāyappākkattu vaikhānasa nātrayaN dāmodarapaṭṭaṉu mivan=tampi kecavabhaṭṭaṉumey can=tirātittavarai celuttuvārkaḷākak kāvatit tiruvaraṅkamuṭaiyāṉbhaṭṭaṉ cilaikuṭik kūḻapaṭṭaṉ kaṭṭaḷaiyin koṇṭuviṭṭa bhumiyāvaṉa Ūriṉ teṟku mutaṟ kaṇṇāṟṟup parameśvaravatiyiṉ kiḻakku mutaṟcatukkap pāṭaka mūṉṟe mukkāle yaraikkālum Iraṇṭāñ catirattuk kiḻakkaṭaiyap pāṭaka moṉṟey mukkālum mūṉṟāñ catirattup pāṭaka mūṉṟe mukkālum nālām catirattup pāṭaka mūṉṟe mukkāle yaraikkālum Añcāñ catukkam pāṭakam nālum Iraṇṭām kaṇṇāṟṟu mutaṟcatukkam tirukketaāramuṭaiyār pāṭakam nālu ṉikki Iraṇṭāñ catukkam Ūrt taṇṇīrkkuḷamuṅ karaiyum nikki mūṉṟāñ catukkam Ivāḻvār pāṭakam Erikarai
Akappaṭṭa pāṭakam mukkālum nālāñ catukkap pāṭakam