svasti śrī . UpalāḷitamuttuṅkaM muttaṁāṅkeṣu parvaṇāM
śrīmaTkradhrataṭākeśaśāsanaM śāśvataM paraM śrīmaNmahāmaṇḍaleśvaraN
harirāyavibhāṭaN bhāṣaikkutappuvairāyara kaṇṭaṉ śrīvīra
bukkaṇaUṭaiyar kumārā kampaṇaUṭaiyar IrāyagaMbhīra IrājyaM kaik
koṇṭu stirasiṁhāsanat=til prathiviirājyaM paṇṇiAruḷā
niṉṟa jayāTbhutaya śakābdaM Āyirattu Irunūṟṟu Eṇpattu Eḻiṉmel cel
lāniṉṟa vart=tamāna viśvāvasusaṁvatsarat=tu vṛścikanāyaṟṟu pūrvapakṣat=tu ṣaṣṭi
yuM Aviṭṭamum peṟṟa putaṉakiḻamai nāḷ jayaṅkoṇṭacoḻamaṇṭalattu tāmalkoṭṭa
ttu tāmalanāṭṭut tiruppati tiruppuṭkuḻiyil salilabinduvirākalitaṁ vapuṁ saṁarapuṁ
gava te samavīkṣite . praśithilamauktimajālakaśobhitakṣitipṛtau harinīlamayā
kṛte samarapuṁgavasamgrāmapuṁgavaṉ Iraṇapuṅgavan poṉmuṭiyum poreṟu tiru
ppuṭkuḻi nāyaṉār koyil śrīpaṇṭārattārom śrīkaraṇika bhāratvājagotrat=tu
ĀpastaMbhasūtrat=tu Apparaicar makaṉār nātaraicarkkum Ivar tampiyār viṭṭa
pparkkum Ivar tavappaṉār Apparaicaraiyum nāccimāraiyum Eṟi Aruḷappaṇ
ṇa nāyaṉārkkum nāccimārkkum śrīpātapuṣpaM paṇam muppatum Abhiṣekamaṇ
ṭapattil vaṭakkil koyilukku tiruppaṇikkup paṇam nūṟṟuaimpatum Iṉ
ṉāyaṉārkku Amutupaṭi cāttuppaṭikkum tiruviḷakku Eṇṇaikkum candrādityavarai
naṭakka tirunāmattukkāṇit tiruviṭaiĀṭṭam ta
ṭṭaṉūril Ūroppaṉukkuk kiḻakku malainiṉṟāṉu
kku meṟku nāṭaḷavukolāl veli nilattukkum pa
ṇam nūṟṟu Irupatum Ākap paṇam muṉṉūṟu I
ppaṇam muṉṉūṟum nāyaṉār vicaiyarākavapperumāḷukku tiruvāparaṇam Oru patakkam
Ākac cāttinatu Inta dharmmaM candrādityavaraiyum naṭakkakaṭavatu Inta dharmmaM Ācandrārkkastā
liyāka naṭakkumpaṭikku śrīsenāpativilaiyākak kuṭuttom nākaraicarkkum Ivar tampiyār
viṭṭapparkkum śrīpaṇṭārattārom Ippaṭikku Ivai koyiṟkkaṇakku kaḷattūruṭaiyāṉ
tiruppuṭkuḻippiriyaṉ Eḻuttu Ivai nālukavipperumāḷdāsayute Ippaṭi Aṟiveṉ
tāmaraṅkiḻavaṉ tiruvekampamuṭaiyāṉeṉ Ippaṭi Aṟiveṉ centamaṅkalamuṭaiyāṉ
tiruvakatticacuramuṭaiyāṉeṉ Ippaṭi Aṟiveṉ pulikkiḻāṉ tevaṉeṉ Ippaṭi Aṟiveṉ
coḻaṉ Ottaṉ taḻuvakkuḻaintāṉeṉ Ippaṭi Aṟiveṉ Attikkuṟi Aruḷāḷapaṭṭaṉeṉ
Ippaṭi Aṟiveṉ kuṇṭurk kovintapaṭṭaṉeṉ . śubhamastu .