SII 6.454: original edition by K. V. Subrahmanya Aiyer No. 454. (A.R. No. 18 of 1899). ON THE EAST WALL OF THE CENTRAL SHRINE IN THE VIJAYARAGHAVA-PERUMAL TEMPLE AT TIRUPPUKKULI, CONJEEVERAM TALUK, SAME DISTRICT. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv06p0i0454 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . UpalāḷitamuttuṅkaM muttaṁāṅkeṣu parvaṇāM śrīmaTkradhrataṭākeśaśāsanaM śāśvataM paraM śrīmaNmahāmaṇḍaleśvaraN harirāyavibhāṭaN bhāṣaikkutappuvaiyara kaṇṭaṉ śrīra bukkaṇaUṭaiyar kumārā kampaṇaUṭaiyar IrāyagaMbhīra IrājyaM kaik koṇṭu stirasiṁhāsanat=til prathiviirājyaM paṇṇiAruḷā niṉṟa jaTbhutaya śakābdaM Āyirattu Irunūṟṟu Eṇpattu Eḻiṉmel cel lāniṉṟa vart=tamāna viśvāvasusaṁvatsarat=tu vṛścikanāyaṟṟu pūrvapakṣat=tu ṣaṣṭi yuM Aviṭṭamum peṟṟa putaṉakiḻamai nāḷ jayaṅkoṇṭacoḻamaṇṭalattu tāmalkoṭṭa ttu tāmalanāṭṭut tiruppati tiruppuṭkuḻiyil salilabinduvirākalita vapuṁ saṁarapuṁ gava te samakṣite . praśithilamauktimajālakaśobhitakṣitipṛtau harilama kṛte samarapuṁgavasamgrāmapuṁgavaṉ Iraṇapuṅgavan poṉmuṭiyum poreṟu tiru ppuṭkuḻi nāyaṉār koyil śrīpaṇṭārattārom śrīkaraṇika bhāratvājagotrat=tu ĀpastaMbhasūtrat=tu Apparaicar makaṉār nātaraicarkkum Ivar tampiyār viṭṭa pparkkum Ivar tavappaṉār Apparaicaraiyum nāccimāraiyum Eṟi Aruḷappaṇ ṇa nāyaṉārkkum nāccimārkkum śrīpātapuṣpaM paṇam muppatum Abhiṣekamaṇ ṭapattil vaṭakkil koyilukku tiruppaṇikkup paṇam nūṟṟuaimpatum Iṉ ṉāyaṉārkku Amutupaṭi cāttuppaṭikkum tiruviḷakku Eṇṇaikkum candrādityavarai naṭakka tirunāmattukkāṇit tiruviṭaiĀṭṭam ta ṭṭaṉūril Ūroppaṉukkuk kiḻakku malainiṉṟāṉu kku meṟku nāṭaḷavukolāl veli nilattukkum pa ṇam nūṟṟu Irupatum Ākap paṇam muṉṉūṟu I ppaṇam muṉṉūṟum nāyaṉār vicaiyarākavapperumāḷukku tiruvāparaṇam Oru patakkam Ākac cāttinatu Inta dharmmaM candrādityavaraiyum naṭakkakaṭavatu Inta dharmmaM Ācandrārkkastā liyāka naṭakkumpaṭikku śrīsepativilaiyākak kuṭuttom nākaraicarkkum Ivar tampiyār viṭṭapparkkum śrīpaṇṭārattārom Ippaṭikku Ivai koyiṟkkaṇakku kaḷattūruṭaiyā tiruppuṭkuḻippiriyaṉ Eḻuttu Ivai nālukavipperumāḷdāsayute Ippaṭi Aṟiveṉ tāmaraṅkiḻavaṉ tiruvekampamuṭaiyāṉeṉ Ippaṭi Aṟiveṉ centamaṅkalamuṭaiyāṉ tiruvakatticacuramuṭaiyāṉeṉ Ippaṭi Aṟiveṉ pulikkiḻāṉ tevaṉeṉ Ippaṭi Aṟiveṉ coḻaṉ Ottaṉ taḻuvakkuḻaintāṉeṉ Ippaṭi Aṟiveṉ Attikkuṟi Aruḷāḷapaṭṭaṉeṉ Ippaṭi Aṟiveṉ kuṇṭurk kovintapaṭṭaṉeṉ . śubhamastu .

Digital edition of SII 6.454 by converted to DHARMA conventions by Dorotea Operato.

187-188 454