svasti śrī . gaṇapataye namaḥ . kaṭalcūḻṉta pār
mātarum pūmātarum kalaimātaru maṭalcuḻnta pormātaruñ
cirmātaru mamarntu vāḻa ṉāṟkaṭalcuḻ puviyeḻum pā
ṟkaṭalampukaḻ parappa Ātiyukam vantatenac cotimuṭi pu
ṉaintaruḷi Aṟucamaiyamum Aimpūtamum neṟiyil vantu
pārikka teṉṉavarum ciṅkaḷarum koṅkaṇarum pallava
rum mutalāya pārventar vantiṉaṟañcac cempoṉ vīrasiṁhā
sanattu Ulakuṭai mukkokkiḻāṉaṭikaḷoṭum viṟṟiruntaruḷiya
kopparakecaripatmarāna tribhuvanaccakravat=tikaḷ śrīrājādhi
rājadevaṟku yāṇṭu 5 ñcāvatu Īḻappaṭai pāṇṭimaṇṭa
lattaika kaikkoṇṭu maturaiyile yirunta rājā kulaśe
kharanaip pokat turattip piṉpu mahārājā śrīrājādhirājade
var sāmantaroṭe pūcal porat tuṭaṅki toṇṭi pāci pradeśa
ttile pūcaluṇṭāy Apāyattile Īḻappaṭai jayitta
vāṟe coḻamaṇṭalattilum maṟṟuḷḷa ṉāṭṭukkaḷilu muḷa
ḷa janaṅkaḷellām payappaṭṭamaiyaik keṭṭu Etirili⌈
coḻaccampuvarāyanen Inakku yitu Eṅṅaneyāmoveṉṟu vicā
rantoṉṟi svāmidevar śrīpādatteṟac cenṟu Ippaṭi pukunta
tu Īḻappaṭaiyākiṟatu cālappāpakarmmākkaḷ Avarkaḷ coḻamaṇṭa
lattellaiyile pukutil śrīmahādevar koyiluḷḷiṭṭa devarka
ḷ koyilikkum brāhmaṇarkkum rāṣṭrattukku maṭaṅka virodha muṇṭā
mitukkup parihāramāka japahomārccanaṅkaḷā lellāppaṭiyālu
m Apūṣṭramatam paṇṇiyaruḷaveṇumeṉṟu viṇṇappañ ceyya de
var Aruḷicceytaruḷukiṟār Īḻappaṭaiyākiṟa Itu kālappāpiṣṭarumāy du
rjanarumāy tiruvirāmiśvarattil devarkoyilait tirukkāppuk koṇ
ṭu pūjai muṭṭappaṇṇi Aṅkuḷḷa śrīpaṇṭāra mellām kaikkoṇṭu
śivadrohika ḷennumiṭam maṟintom Avarkaḷ pūcalile Aṟappaṭṭu
turappuṇṭu pompaṭikku Adṛṣṭamukhattāle veṇṭum ya
tnam paṇṇukiṟomeṉ ṟaruḷicceytu Irupatteṭṭu nāḷ Aghora
supūjai paṇṇiyaruḷinār Itukkup pinpu piḷḷai pallavarāyar
pāṭuniṉṟu minakku Olai koṇṭu tūtar vantārkaḷ Atil jayadrathadaṇḍanāyak
kanum laṅkāpuridaṇḍanāyakkanu muḷḷiṭṭa pradhānikaḷum paṭaiyu maṭa
ṅkappaṭṭu Oṭippocat=tu meṉṟu colli vantatu Ippaṭṭāṅkai devar
śrīpādattile saMbhramattuc ce nāṉ devar ceytaruḷina Adṛṣṭayatnamāy
Ippaṭi chalittateṉṟu viṇṇa pañceytu devar śrīpādapūjaiyāka ṉān taru
veneṉṟu viṇṇappañceyya nīr namakku muṉpetenum kuṟaivākac ceytatuṇṭo
Avaśyametenum taraveṇumeṉ ṟiruntatākil Ālpākkamākiṟa Ūraic cempilum
kallilum kallilum veṭṭittaruva teṉṟaruḷicceyya jayaṅkoṇṭacoḻamaṇṭaṭala
ttu Eyiṟkoṭṭattu mākaṟalnāṭṭu Ālpākkattup puñcai nañcai Akappaṭa viḷai nila
m nūṟṟaṟupatteḻu veliyum Erikoḷum nattamum kuṭṭamum kiṇaṟum menokkina maramu makap
paṭa nāṟpāṟkellai Uḷpaṭa nilam veḷḷaivāri paṇṇikkakkūli taṟiyiṟai taṭṭārp
āṭṭa mantarāyam pāṭṭa muṭpaṭa Āyamellā makappaṭṭa Ekabhoga Iṟaiyiviyāka gau
ḍadeśattu dakṣiṇarāḍattu gaṅgoḷisāvarṇṇagotra mahāmaheśvara śrutismṛticin=ti
ta gārhasthadhanmāśrita Umāpatidevarāna jñānaśivadevaṟku nīrvārttu sūryyacandrarka ḷuḷḷati
naiyum celvatākak kallilum cempilum veṭṭikkuṭutteṉ Etirivicoḻaccampuva
dhanmam Īḻappaṭai coḻamaṇṭalattil pukutāmaikkum pūcalile paṭṭu Oṭippokaikkumi
ḷa yāvar cilar coḻarājyattukku rājāvānār Āvarkaḷ paripālippatu Eṅkaḷ vamśattu
dharmmam paripālippatu yāvanoruva ninta dharmmam paripāliyātoḻikiṟān Avan gaṁ
l pitṛvadhamum mātṛvadhamum brāhmaṇivadhamum śivadrohamum paṇṇinār paṭṭa paramapa
svadat=tāṁ paradattāṁ vā yo hareta vasunḍarāM . ṣaṣṭiṁ varṣasahasrāṇi viṣṭhāyāñja
hiraṇyamekaṁ gāmekāM bhūmerapyekamaṅgulaM . harannarakamāpnoti yāvadācantrasū
bahubhirvasudhā dat=tā rājabhissagarādibhiḥ . yasya yasya yadā bhūmistasya tasya tadā phalaM . mā
āte paradat=teti pārtthivasya mat=tābhyadhikaM puṇyaM paradattānupālānāT .. Ippaṭi veṭṭikku
mār campuvarāyar Aruḷicceyya kallile Eḻuttu veṭṭinen peraruḷācā riyane
śāsanaṁ labdhvā Umāpatidevairnniyamaḥ . kṛtaḥ yi vidyamāne mamaivāya
ramartyaputreṣu cappaḷadevasya viṁśati prata vidyāpateḥ pañcadaśa peruma
ta bhāryāva cappaḷāmbāyā daśa
vidyāpaterambāyā daśa perumāḷ daśa
bhāśvatasraḥman=turaḷadevyā dve pratīmatduhitṛṣu rāmadevyā dve sāvitryā dve
syakā vṛti dharaṇidharasyaikānmannaptuḥ jaśodevyā ekām jāmā tṛṣu
vaṭeśvarasya dvemanmātulaputrasya medhokasya dve matbhrātṛputreṣu
devasya tisraḥ tayoraMbāyā dve pratidevā dvekaḷaśādevusya
pratināmā