SII 6.456: original edition by K. V. Subrahmanya Aiyer No. 456. (A.R. No. 20 of 1899). ON THE SOUTH WALL OF THE CENTRAL SHRINE IN THE TIRUVALISVARA TEMPLE AT ARPAKKAM, SAME TALUK AND DISTRICT. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv06p0i0456 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . gaṇapataye namaḥ . kaṭalcūḻṉta pār mātarum pūmātarum kalaimātaru maṭalcuḻnta pormātaruñ cirmātaru mamarntu vāḻa ṉāṟkaṭalcuḻ puviyeḻum pā ṟkaṭalampukaḻ parappa Ātiyukam vantatenac cotimuṭi pu ṉaintaruḷi Aṟucamaiyamum Aimpūtamum neṟiyil vantu pārikka teṉṉavarum ciṅkaḷarum koṅkaṇarum pallava rum mutalāya pārventar vantiṉaṟañcac cempoṉ vīrasiṁhā sanattu Ulakuṭai mukkokkiḻāṉaṭikaḷoṭum viṟṟiruntaruḷiya kopparakecaripatmarāna tribhuvanaccakravat=tikaḷ śrīrājādhi rājadevaṟku yāṇṭu 5 ñcāvatu Īḻappaṭai pāṇṭimaṇṭa lattaika kaikkoṇṭu maturaiyile yirunta rājā kulaśe kharanaip pokat turattip piṉpu mahārājā śrīrājādhirājade var sāmantaroṭe pūcal porat tuṭaṅki toṇṭi pāci pradeśa ttile pūcaluṇṭāy Apāyattile Īḻappaṭai jayitta vāṟe coḻamaṇṭalattilum maṟṟuḷḷa ṉāṭṭukkaḷilu muḷa ḷa janaṅkaḷellām payappaṭṭamaiyaik keṭṭu Etirili⌈ coḻaccampuvarāyanen Inakku yitu Eṅṅaneyāmoveṉṟu vi rantoṉṟi svāmidevar śrīpādatteṟac cenṟu Ippaṭi pukunta tu Īḻappaṭaiyākiṟatu cālappāpakarmmākkaḷ Avarkaḷ coḻamaṇṭa lattellaiyile pukutil śrīmahādevar koyiluḷḷiṭṭa devarka ḷ koyilikkum brāhmaṇarkkum rāṣṭrattukku maṭaṅka virodha muṇṭā mitukkup parihāramāka japahomārccanaṅkaḷā lellāppaṭiyālu m Apūṣṭramatam paṇṇiyaruḷaveṇumeṉṟu viṇṇappañ ceyya de var Aruḷicceytaruḷukiṟār Īḻappaṭaiyākiṟa Itu kālappāpiṣṭarumāy du rjanarumāy tiruvirāmiśvarattil devarkoyilait tirukkāppuk koṇ ṭu pūjai muṭṭappaṇṇi Aṅkuḷḷa śrīpaṇṭāra mellām kaikkoṇṭu śivadrohika ḷennumiṭam maṟintom Avarkaḷ pūcalile Aṟappaṭṭu turappuṇṭu pompaṭikku Adṛṣṭamukhattāle veṇṭum ya tnam paṇṇukiṟomeṉ ṟaruḷicceytu Irupatteṭṭu nāḷ Aghora supūjai paṇṇiyaruḷinār Itukkup pinpu piḷḷai pallavarāyar pāṭuniṉṟu minakku Olai koṇṭu tūtar vantārkaḷ Atil jayadrathadaṇḍayak kanum laṅkāpuridaṇḍanāyakkanu muḷḷiṭṭa pradhānikaḷum paṭaiyu maṭa ṅkappaṭṭu Oṭippocat=tu meṉṟu colli vantatu Ippaṭṭāṅkai devar śrīpādattile saMbhramattuc ce nāṉ devar ceytaruḷina Adṛṣṭayatnamāy Ippaṭi chalittateṉṟu viṇṇa pañceytu devar śrīpādapūjaiyāka ṉān taru veneṉṟu viṇṇappañceyya nīr namakku muṉpetenum kuṟaivākac ceytatuṇṭo Avaśyametenum taraveṇumeṉ ṟiruntatākil Ālpākkamākiṟa Ūraic cempilum kallilum kallilum veṭṭittaruva teṉṟaruḷicceyya jayaṅkoṇṭacoḻamaṇṭaṭala ttu Eyiṟkoṭṭattu mākaṟalnāṭṭu Ālpākkattup puñcai nañcai Akappaṭa viḷai nila m nūṟṟaṟupatteḻu veliyum Erikoḷum nattamum kuṭṭamum kiṇaṟum menokkina maramu makap paṭa nāṟpāṟkellai Uḷpaṭa nilam veḷḷaivāri paṇikkakkūli taṟiyiṟai taṭṭārp āṭṭa mantarāyam pāṭṭa muṭpaṭa Āyamellā makappaṭṭa Ekabhoga Iṟaiyiviyāka gau ḍadeśattu dakṣiṇarāḍattu gagoḷivarṇṇagotra mahāmaheśvara śrutismṛticin=ti tarhasthadhanmāśrita Umāpatidevarāna jñānaśivadevaṟku nīrvārttu sūryyacandrarka ḷuḷḷati naiyum celvatākak kallilum cempilum veṭṭikkuṭutteṉ Etirivicoḻaccampuva dhanmam Īḻappaṭai coḻamaṇṭalattil pukutāmaikkum calile paṭṭu Oṭippokaikkumi ḷa yāvar cilar coḻarājyattukku rājāvānār Āvarkaḷ paripālippatu Eṅkaḷ vamśattu dharmmam paripālippatu yāvanoruva ninta dharmmam paripāliyātoḻikiṟān Avan gaṁ l pitṛvadhamum mātṛvadhamum brāhmaṇivadhamum śivadrohamum paṇṇinār paṭṭa paramapa svadat=tāṁ paradattā vā yo hareta vasunḍarāM . ṣaṣṭiṁ varṣasahasrāṇi viṣṭhāñja hiraṇyamekaṁ gāmekāM bhūmerapyekamaṅgulaM . harannarakamāpnoti yāvadācantrasū bahubhirvasudhā dat=tā rājabhissagarādibhiḥ . yasya yasya yabhūmistasya tasya tadā phalaM . āte paradat=teti pārtthivasya mat=tābhyadhikaM puṇyaM paradattānupālānāT .. Ippaṭi veṭṭikku mār campuvarāyar Aruḷicceyya kallile Eḻuttu veṭṭinen peraruḷācā riyane śāsanaṁ labdhvā Umāpatidevairnniyamaḥ . kṛtaḥ yi vidyamāne mamaivāya ramartyaputreṣu cappaḷadevasya viṁśati prata vidyāpateḥ pañcadaśa peruma ta bhāryāva cappaḷāmbādaśa vidyāpaterambādaśa perumāḷ daśa bhāśvatasraḥman=turaḷadevyā dve pramatduhitṛṣu rāmadevyā dve sāvitryā dve syakā vṛti dharaṇidharasyainmannaptuḥ jaśodevyā ekām jāmā tṛṣu vaṭeśvarasya dvemanmātulaputrasya medhokasya dve matbhrātṛputreṣu devasya tisra tayoraMbādve pratide dvekaḷaśādevusya pratinā

Digital edition of SII 6.456 by converted to DHARMA conventions by Dorotea Operato.

188-190 456