This is a damaged and incomplete inscription of the [14]th year of Māṟavarman Sundara-Pāṇḍya (I) ‘who was pleased to present the chōḷa Country’. The details of the date are given as Mithuna, śu. 2, Sunday, Pushya which would give the equivalent A.D. 1229, May 27. It registers a gift of land called Māchchāttan-vayal by one Āḻvāṉ Tirukkoḍuṅ kuṉṟamuḍaiyāṉ alias Kulaśēkhara-Brahmārāyaṉ a Śivabrāhmaṇa of the temple of Tiruvattīśura-Nāyanār at Kāraiyūr in Śōḻa-Pāṇḍya-vaḷanāḍu to provide for the renewal of worship and offerings and for burning lamps during the ardhayāma service in the temple of Tirumudukuṉṟam-Uḍaiya-Nāyanār at Koḍumbāḷūr which had been discontinued. Reference is made to a temple of Māśāttīchchuram uḍaiya-Nāyaṉār.
svasti śrī śrīkomāṟapaṉmarāṉa tribhuvavaṉaccakkaravatti
kaḷ coṇāṭuvaḻaṅkiyaruḷiya śrī cuntarapāṇṭiya
tevaṟku yāṇṭu
tiyum
coḻavaḷanāṭṭu Uṟattūrkkūṟṟattu koṭumpāḷūr Uṭaiyār tirumutu kuṉṟa
muṭaiya nāyaṉāṟkuc coḻapāṇṭiyavaḷanāṭṭuk kāraiyūrt tiruvatti Īcuranāyaṉā
r koyiṟkāṇi Uṭaiya civappirāmaṇaril Āḻvāṉ tirukkoṭuṅkuṉṟa muṭaiyāṉāṉa kula
cekarappirammārāyaṉeṉ Uṭaiyār tirumutukunṟamuṭaiya nāyaṉāṟku tiruvottacāmam pūcaiyiṉṟi
yile yoḻikai
li
—mātarācaneṉ Uṭaiyār tirumutukunṟamu
ṭaiya nāyaṉār koyil civappirāmaṇarum
māṭāpattiyañ ceyvārkaḷum tevarkaṉmi
yiṟkaṇak
Irupaṭiyiṟ
perumāḷum
Āṟumāvuṅ koṇṭu Uṭaiyār tirumutukun
ṟamuṭaiya nāyaṉāṟku nāṉ koṇṭuviṭṭa nila
m Āṟumāvuṅ
luttakkaṭavarkaḷāka tiru
ten Āḻvān tirukke
ṉa kulacekarappiramārāyaneṉ
Iraṭcai naṉ
[[Part B]]. The following 13 lines seem to be part of a different record.
Digital edition of SII 23.133 by