SII 23.133: original edition by G.V. Srinivasa Rao No. 133. (A.R. No. 133 of 1907.) Koḍumbāḷūr, Kulattur Taluk, Tiruchirappalli District Muchukundēśvara temple—on the north wall of the same maṇḍapa author of digital edition EmmanuelFrancis DHARMA Paris, CEIAS DHARMA_INSSIIv23p0i0133 DHARMAbase

This is a damaged and incomplete inscription of the [14]th year of Māṟavarman Sundara-Pāṇḍya (I) ‘who was pleased to present the chōḷa Country’. The details of the date are given as Mithuna, śu. 2, Sunday, Pushya which would give the equivalent A.D. 1229, May 27. It registers a gift of land called Māchchāttan-vayal by one Āḻvāṉ Tirukkoḍuṅ kuṉṟamuḍaiyāṉ alias Kulaśēkhara-Brahmārāyaṉ a Śivabrāhmaṇa of the temple of Tiruvattīśura-Nāyanār at Kāraiyūr in Śōḻa-Pāṇḍya-vaḷanāḍu to provide for the renewal of worship and offerings and for burning lamps during the ardhayāma service in the temple of Tirumudukuṉṟam-Uḍaiya-Nāyanār at Koḍumbāḷūr which had been discontinued. Reference is made to a temple of Māśāttīchchuram uḍaiya-Nāyaṉār.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

Text

svasti śrī . śrīkomāṟapaṉmarāṉa tribhuvavaṉaccakkaravatti kaḷ coṇāṭuvaḻaṅkiyaruḷiya śrī cuntarapāṇṭiya tevaṟku yāṇṭu 10 4vatu mitinanāyiṟṟu pūrvapakkattu Iraṇṭāntiya tiyum nāyiṟṟukkiḻamaiyum peṟṟa pūcatti nāḷ kaṭalaṭaiyā tilaṅkai koṇṭa coḻavaḷanāṭṭu Uṟattūrkkūṟṟattu koṭumpāḷūr Uṭaiyār tirumutu kuṉṟa muṭaiya nāyaṉāṟkuc coḻapāṇṭiyavaḷanāṭṭuk kāraiyūrt tiruvatti Īcuranāyaṉā r koyiṟkāṇi Uṭaiya civappirāmaṇaril Āḻvāṉ tirukkoṭuṅkuṉṟa muṭaiyāṉāṉa kula cekarappirammārāyaṉeṉ Uṭaiyār tirumutukunṟamuṭaiya nāyaṉāṟku tiruvottacāmam pūcaiyiṉṟi yile yoḻikai kaḷum tiruvottacāmattukku Uṭaiyāṟkut tampe ṟkun tiruAmutupaṭi ḷai 1/8 pa 1/8 capa.pa.kaṟi Amutuḷḷiṭṭu viñcaṉa ttukkum tiruviḷakku ney Upakkum Ivaiyiṟṟukkuṭalāka Uṭaiyār mācātticcaramuṭaiya yaṉāṟkum Uṭaiyār tirumutukuṉṟamuṭaiya nāyaṉāṟkun tevatāṉamāṉa colleṟṟa kuṟicci pirāyata māccāttaṉ Uḷḷiṭṭa perunāṉkellaikkuḷpaṭṭa nilattil māccāttaṉ vaya lil Uṭaiyār tirumutukuṉṟamuṭaiyāṟku Immāccāttan vayalil ni

[[Part B]]

—mātarācaneṉ Uṭaiyār tirumutukunṟamu ṭaiya nāyaṉār koyil civappirāmaṇarum māṭāpattiyañ ceyvārkaḷum tevarkaṉmiko yiṟkaṇakkum Iṉṉāṭu paruma tuvan Irupaṭiyiṟ kalliṭṭāraṉ perunaṭaikoṇṭa perumāḷum Ūrāyicainta Ūrāru miṉṉilam Āṟumāvuṅ koṇṭu Uṭaiyār tirumutukun ṟamuṭaiya nāyaṉāṟku nāṉ koṇṭuviṭṭa nila m Āṟumāvuṅ koṇṭu pūcai cantirātittavarai ce luttakkaṭavarkaḷāka tiru ppaṭik kuṭut ten Āḻvān tirukke muṭaiyāṉā ṉa kulacekarappiramārāyaneṉ Itu mākecara Iraṭcai naṉṟāka .

[[Part B]]. The following 13 lines seem to be part of a different record.

Digital edition of SII 23.133 by converted to DHARMA conventions by Emmanuel Francis.

107-108 133