Koṭumpāḷūr, Mūvarkōyil, donation, time of Bhūti Vikramakesarin author of digital edition Emmanuel Francis DHARMA Paris DHARMA_INSKotumpalur00001

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase Donation of a maṭha by Bhūti Vikramakesarin and provisions for the cult of Maheśvara by the same in the temple that he had founded.

Distinction between medial i and ī, medial o and au.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

hiraṇya pati yair a haraṇa ḥ pāṇḍya -nātha-gaja-yūtha-haraḥ purāsīt∙ .

tad-vaṃśyaḥ para-vīrajin maḷava-jic chrī-vīra-tuṃgo muto jāto smād ati-vīra Ity anupamas tasmād abhūt saṃghakṛt∙ Asmāc chrī-nṛpa-kesarī vivavṛdhe yo bāla Evoragais tat-sūnuḥ para-durgga-marddana Iti khyātas sa vātāpi-jit∙ . tasya samar-ābhirāmaḥ putras sutrāma-tejasaḥ Adhirāja-maṃgalājau yo nijaghāna cāḷukkiM tasy-ācyutaṃsya kamal-eva sarasvat-īva panm-otdbhavasya girij-eva harasya sākṣāt∙ preyasy abhūd anupam-eti yath-ārttha-nāmnā śrī-coḷa-rāja-duhitā yadu-vaṃśa-ketoḥ . tasyām asya babhūva bhūtir aparām minnāmaḷ-ākhyān dadhan∙ śrīmān-vikrama-kesar-īti samare labdh-ānya-nāmā nṛpaḥ . kāverīvāri śoṇaṃ samakṛta rudhiraiḥ pallavasya dhvajinyāḥ yo vīro vīra-pāṇḍyaṃ vyajayata samare vañci-veḷ-an=tako bhūt· . matt-āri-sāmajān hatvā vasan vikrama-kesarī koṭumpāḷūr-ppurādr-īndra -māḷikā-vivarodare . vidvat-kalpatarau kṣit-īśvara-kara-dvandv-āMbuj-endau bhuvaṃ yasmin śāsati medinī-jaya-ramā-śrī-kīrtti-vāg-vallabhe taikṣṇyan netra-yuge bhruvoś calanatā keśeṣu kārṣṇyan tanau tanvīnān tanut-ābhavat stana-yuge cāny-onya-saṃpīḍanaM . tasy-ābhūtān devyau kaṟṟaḷi-vara-guṇa-samāhvaye satyau kaṟṟaḷir abhavaj jananī parān=tak-āditya-varmmaṇo kamra-kamrāṇāM Ātreya-gotra-jaś śrīmān māthuro pāragaḥ vidyā-rāśes tapo-rāśeś śiṣyo śrī-bhumallik-ārjjunaḥ . vimāna-trayam Utthāpya pratiṣṭhāpya maheśvaraM sva-nāmnā priyayor nnāmnā tasmai so dād bṛhan-maṭhaM . tasmai kālamukhā na- yati-mukhyāya yādavaḥ prādād ekādaśa-grāma -vinibandhaM bṛhan-maṭhaM . pañcāśatām asita-vaktra-tapo-dhanānāM bhuktyai bṛhan-maṭha gurave sa rājā naivedya-gandha-kusum-ākṣata-dhūpa-dīpa -Mbūla maheśvarasya .

Reported in (ARIE/1907-1908/B/1907/129).

Edited in (IPS 14); in , with a facsimile; in (SII 23.129).

Translated in (IPS 14), .

This edition by Emmanuel Francis (2024), based on the facsimile in , autopsy and photographs (Emmanuel Francis).

14 9-10 129 101-102 15 B/1907 129 14 TBC 14 TBC