This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Emmanuel Francis.
...
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
vijaya-skandhāvārān maudgalī-taṭā
vāsakāT
sendraka-rājye sarvva-naiyogika-vallabhā
-nidher vvidhi-vihita-sarvva-maryyādasya sthiti-sthitasyāmitātma
mahārāja-śrī-skandavarmmaṇaḥ prapautraḥ
-śakti-siddhi-sampannasya pratāpopanata-rāja-maṇḍalasya vasudhā
talaika-vīrasya mahārāja-śrī-vīravarmmaṇaḥ pautraḥ
guru-vṛdh
my-ādi-pradānaiḥ pravṛddha-dharmma-sañcayasya prajā-pālana-dakṣasya
loka-pālānām pañcamasya loka-pālasya satyātmano mah
rāja-śrī-skandavarmmaṇaḥ putraḥ
kalyāṇaḥ prajā-saṁrañjana-paripālanodyoga-satata
-satra-vrata
ya-yaśaḥ-prakāśaḥ kali-yuga-doṣāvasanna-dharmmoddharaṇa-nitya
sannaddhaḥ rāja-rṣi-guṇa-sarvva-sandoha-vijigīṣur ddharmma-vijigīṣuḥ
bhagavat-pādānuddhayāto bappa-bhaṭṭāraka-pāda-bhaktaḥ parama
-bhāgavato bhāradvājaḥ sva-vikramākrāntānya-nṛpa-śrī-nilayānāM
yathāvad-āhṛtānekāśvamedhānāM pallavānān dharmma-mahārā
ja-śrī-siṁhavarmmā
Atrāsmābhis sendraka-rājye
valvilly-agrahāre nairantaryyeṇa bhujyamān
sarvva-parihārāś cātrānujñātāḥ tad avagamya tathā sarvvair vvarttitavyaM
pariharttavyañ ceti
pravarddhamāna-vijaya-rājya-saṁvatsare
Ekacatvāriṣe prauṣṭhapada-māsa-bahula-pakṣa-daśamyā-
n dattā paṭṭikā
svayam ājñāptam iti
go-brāhmaṇan nandatu
Succès ! Le Bienheureux est vainqueur ! Prospérité !
Depuis le quartier général de la victoire, le séjour au bord de la Maudgalī :
adresse cette ordonnance à tous les
tout ce dont le roi a ici la jouissance, en commençant par la partie supérieure du Gujyamāna jusqu’à l’
Cette tablette fut émise le dixième jour de la quinzaine sombre du mois de Prauṣṭhapada, en la quarante-et-unième année de notre règne prospère et victorieux. Nous-même adressons ce commandement
Edited in
This revised edition by Emmanuel Francis, based on the published visual documentation.