Taṇṭanttōṭṭam plates, time of Nandivarman, year 58 author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSPallava00089

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase

tṣ for kṣ.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file
Seal

Plates jayan datṣiṇāśāM . bhuraṇyu-tejāḥ punar āvir āsīd araṇya-saṃsthāpita-śatru-lokaḥ śaraṇya-bhūtaś śaraṇonmukhānāṃ hiraṇyavarmmā jagatāṃ hitāya . śrīmān dhīmānñjitaripugaṇastejasāndhāma rājā tīro pāntasthitajayagajassāgarāṇāñcaturṇṇānm āsīdāśāparitatayaśā nandivarmmeti nāmnā jātastasmātsa miti mahitassarvvaśāastraprayogaiḥ . 2 rājāhvayo yamanamanna mṛtāṁśureko yasmai jagatyakara do viṣayopyamartyaḥ yasminnagamyamavati tkṣitimindrakalpe prasthānavartma narakam· prati ca prajānām· ya ssaccakrasya bharttā haririva vibudhāśśakravadyaṁ śrayante yenābhūdbhūssanāthā sucaritamamalaṁ ro cate cāru yasmai yasmādbhīrekadhīrādyudhi paranṛbhujāṁ yasya kīrtyā daśāśās saṁpūrṇṇā śrīśca yasmi nnivasati sucirantyaktacāpalyadoṣā . Udvegaḥ pavane vane capalatāsaṁgaḥ kalāvat·tkṣa yaḥ patkṣe śuklavivarjjayke viṣadharādhikyannidāghātyaye nistriṁśagrahaṇam bhaṭeṣu marutāñcitre vimānasthitir yyasminvipravaradviṣaśca bhujagā Eva tkṣitiṁ śāsati . dhatte gaṁgādapahṛtam ugro dayakaustubhaṁ gaḷābharaṇaṁ svahṛdayasaṁnnihitācyuta śayanamivāhīndramurasā yaḥ . svabha rturiva yammado jaya Ivāṁgavānñjaṁgamo girīndra Iva paṭṭavarddhana Iti dvipendrobhajat· savibhrama paribhramadbhramarabṛndagaṇḍūṣita tkṣaranmadaviśeṣaśeṣakṛtamaṇḍagaṇḍasthalaḥ . ratkṣitasattvacchā yaḥ priyasatyo jiṣṇuracyuta śrīmān· yaḥ khalu narakāntātmā haririti bahumanyate vibudhaiḥ . tasmai nivedya vidhināṣṭaśatatrayāya vedatrayasmṛtijuṣām· viduṣāndvijānām· nāmnā dayāmukha Itī mamadāpayattaṁ grāmaṁ kṛtī kṛtadayāmukhamaṁgalākhyam· . Asyājñaptir abhūt sa Eva matimān dharmmārttha kāmopadhā śuddhaś śuddha-caritra-pātram amadas svāmy-eka-bhakti-vrataḥ sat-sāmānya-dhanaś ca dharmma-śara ṇas saMbandhi-niryyantriaṇaḥ kośāddhyatkṣaniyoga-karmma-kuśalaḥ kulyaḥ kumārāhvayaḥ . yo goṣ-padāvadhim api pradadāti bhūmiṁ yo vā haraty agaṇayan paripākam ugraM Ā-candra-tāram adhiti ṣṭhata Eva tau dvau nākaukasāñ ca sadanan narakañ ca ghoraM . dharmmaṁ śarmma-kṛtam mayā kṛtam imaṁ sāmrājya-dītkṣāvrato ratkṣaty atkṣata-latkṣaṇaṁ tṣiti-tale yaḥ tkṣatra-cūḷā-maṇiḥ mūrddhany atra muku nda-vandya-caraṇa-dvandvaṁ vihāyāpareṣv ajñāta-praṇatoau vasent pada-yugan tasyety avocan nṛpaḥ . gāvaḥ pāvana-sarva-gātra-śucayaḥ kāmāya vas santu yāḥ śuddhiṁ svām iva darśayanti hi payo-vyājā d duhānās svayam mānyāḥ pāntu mahī-surāś ca bhavato vāgāyudhās svarggiṇāṁ ye yāge 'py amṛtāśi nāṁ svahaviṣā santoṣam ātanvate . paramottarakāraṇikasyākṛta kavitā-svayam-vṛta varasya Uttarakāraṇikākhyas tanayaḥ parameśvaraḥ praśastim imām .

kō-vicaiya-nanti-vikkirama ...

The set is incomplete: one plate at least at the beginning, one plate between plates 2 and 3, one plate between plates 5 and 6, one plate between plates 8 and 9, one plate between plates 10 and 11.

Reported in (ARIE/1911-1912/A/1911-1912/7), in (IR 84).

Edited in (SII 2.99). Edited in . Text and summary in (IP 89). Sanskrit text and French translation in (B 57).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

517-535 99 205-236 289-313 89 678-688 57 11 A/1911-1912 7 297-298 IR 84