Pāṇḍūra grant, time of Siṁhavarman, year 1 EpiDoc encoding Emmanuel Francis intellectual authorship of edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSPallava00396

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase Donation (brahmadeya) of the village of Pāṇḍūra (modern Pātūru).

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file
jitam bhagavatā svasti

vijaya-daśana-purād yathāvad abhy-arccita-devatā -brāhmaṇa-guru-vṛddhasya śakti-traya-vṛddhasya mahātmanas sva-bhuja -dravinārjjitodāra-bhoga-bhujaḥ pṛthivī-talaika-vīrasya mahārāja-śrī-vīra-varmmaṇaḥ prapautraḥ samara-ṣadta-karaṇa samadhigatādbhuta-pratāpasya vidya-vṛddhasyānanta-kalpa-pradāyi no nanta-kalpasya guṇamāhato mahārāja-śrī-skandavarmmaṇaḥ pautrasya ... ... bhāvasya yuvarāja-śrī-viṣnugopasya putraḥ tapta-sāmanta maṇḍalenāpratimābhis ... ... śrī-vallabhānām pallavānān dharmma-mahārāja-śrī-siṁha-varmmā muṇḍa rāṣṭre pāṇḍūra-grāme grāmeyakān ... ... cājñāpayati

... ...

Imam pāṇḍūra-grāma sarvva-parihāropetan deva-bhoga-hala-varjjyam asma d-āyur-bala-vijayābhivṛddhaye samedhamāna-vijaya-rājya-prathama -savvatsar-āṣāḍha-śukla-pakṣa-pañcamyām brahmadeyī-kṛtya samprādama

tada yaṅ grāmas sarvva-parihārai pariharttavyaḥ parihārayitavyaś ca

yaś cedam asma c-chāsanam atikrāmet sa pāpaś śārīran daṇḍam arhaty

api cātrārṣā ślokā bhavanti

bhūmi-dānāt paran dānan na bhūtan na bhaviṣyati tasyaiva haraṇā[t] pāpan na bhūtan na bhaviṣyati bahubhir vvasudhā dattā bahubhiś cānupālitā yasya yasya yadā bhūmis tasya tasya tadā phalaM svadattām paradattām vā yo hareta vasutndharāM gāvā śata-sahasrasya hantuḥ pibati kilbiṣam

Edited in , with visual documentation.

This edition Emmanuel Francis, based on the visual documentation in .

10