This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Emmanuel Francis.
...
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
vijaya-śrī-palakkaḍa-sthānāT
mah
siddhi-sampannasya pratāpopanata-rāja-maṇḍalasya mahā
-rājasya vasudhā-talaika-vīrasya śrī-vīravarmmaṇaḥ
pautrasya
vinaya
vinayasyāneka-go-hiraṇya-bhūmy-ādi-pr
-dharmma-sañcayasya prajā-pālana-dakṣasya loka-pālānā
m pañcamasya loka-pālasya satyātmano mahātmano
mahārājasya śrī-skandavarmmaṇaḥ putrasya
sad-bhāva-sambhāvita-sarvva-kalyā
ripālanodyoga-satata-satra-vrata-dīkṣitasya Aneka
-samara-sāhasāvamardda-labdha-vijaya-ya
ddhasya rāja-
-vijigīṣor bhagavat-pādānuddhyātasya bappa-bhaṭṭāra
ka-mahārāja-pāda-bhaktasya parama-bhāgavatasya
bhāradvājasya pallavānāM yuva-mahārāja-śrī-viṣ
vaktavyāḥ
Eṣa grāmaḥ śāraṇika-nadippi-bhoja-
doddisvāmi-kaṇ
kṛtvā
Evaṁ vibhajya śāraṇika-grāma
-dvayaM kaṇṇasvāmi-nandisvāminor eko bhāgaḥ
py
nandisvāminaḥ
Aṣṭāda
va
tad avagamya tasmin viṣaye sarvvāyuktakāḥ sarvva-naiyyo-
gikāḥ rāja-vallabhāḥ
parihāraiḥ pariharantu parihārayantu ca
yaś ceda
c-chāsanam ati
śrī-siṁhavarmma-mahārājasya vijaya-saṁvatsare
dvādaśame jyeṣṭha-māse kṛṣṇa-pakṣe trayo-
daśy
Le Bienheureux est vainqueur !
Depuis le camp victorieux de Śrī-Palakkaḍa :
ordonne qu’on adresse aux villageois de Neḍuṅgarāya, dans le Muṇḍa-rāṣṭra, ce commandement de sa bouche :
Ce village, nous en faisons donation - pour l’accroissement de la durée de notre vie et celui de notre puissance -, à titre de village Glossary).
Que par conséquent tous les
Et quiconque transgressera ce commandement émanant de nous est un criminel qui encourt un châtiment corporel.
J’ai émis cette tablette de cuivre le treizième jour de la quinzaine sombre du mois de Jyeṣṭha, la douzième AR victorieux du Grand Roi Śrī-Siṁhavarman.
Edited in
This revised edition by Emmanuel Francis, based on the published visual documentation.