This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Emmanuel Francis.
Two varieties of character
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
jitam bhagavatā svasti
śrī-vijaya-daśanapurād
veṅgo-rāṣṭre māṅga
d-abhyarccita-devatā-brāhmaṇ
-vṛddhasya mahātmanas sva-bhuja-draviṇārjjitodāra-bhoga-bhujaḥ
pṛthivī-talaika-vīrasya mahārāja-śrī-vīravarmmaṇaḥ prapautraḥ
samara-śata-karaṇa-samadhi
syānanta-kalpa-pradāyino ’nanta-kalpasya guṇa-mahato mahārāja
śrī-skandavarmmaṇaḥ pautro
kara-nikara-gaurair yyaśobhir vyāpta-lokasya vidyā-vinītā
tmano mahānubhāvasya yuva-rāja-śrī-viṣ(ṇu)gopasya putras
manta-maṇḍalenāpratimābhis saj-janeṣṭābhiś ceṣṭābhir ahar-ahar-edha
mānena mahatā pratāpena vyāpta-loko lokopacaya-pra
vṛtta-sarvvārambhas samagra-vasudhā-talaika-vijigīṣur bhagavat-pādānu
dhyāto bappa-bhaṭṭāraka-pāda-bhaktaḥ parama-bhāgavato
bh
rjjita-prathita-pratiṣṭhitādbhuta-yaśasāṁ yathāvad-āhṛtāneka
-kratūnāṁ śatakratu-kalpānāM śrī-vallabhānām pallavānān dha
rmma-mahārāja-śrī-siṁhavarmmā
ḍūr-grāme grāmeyakān sarvvādhyakṣa-vallabha-śāsana-sañcā
riṇaś cājñāpayaty
etaṅ grāmam
sarvva
rudraśarmmaṇe
kauśikāyāpastambhīyāya dāmaśarmmaṇe
stambhīyāya yajñaśarmmaṇe
bhavakoṭigopāya
bhartṛśarmmaṇe
gautamāya hairaṇyakeśāya ṣaṣṭhīkumārāya ca
-parihāropetan deva-bhoga-hala-varjja
māna-vijaya-rājyāṣṭama-saṁvatsara-caitra-māsa-śukla
-pakṣa-pañcamyām āyur-bala-vijayābhivṛddhaye brahmadeyī-kṛtya
vasad-bhogya-maryyādayā samprādāma
tad etad avagamyemaṅ grāmaM
sarvva-pariharaiḥ parihara
ya
krāmet sa pāpas sārīrat daṇḍam arhaty
Api cātrārṣāḥ ślokāḥ
iti
prabhos sva-mukhājñāptyā neminā likhitaM
Succès ! Le Bienheureux est vainqueur ! Prospérité !
Depuis le victorieux Daśanapura :
du village de Māṅgaḍūr, dans le Veṅgo-rāṣṭra, ainsi qu’à tous les
ce village, nous en avons fait donation, avec toutes les exemptions, à l’exception des terrains cultivés dont le dieu a la jouissance, après conversion en brahmadeya et sous la condition que ses occupants en exercent la jouissance, à :
Ceci, le cinquième jour de la quinzaine claire du mois de Caitra, en la huitième année de notre règne prospère et victorieux, pour l’accroissement de la durée de notre règne, celui de notre puissance et de nos victoires !
Qu’on prenne connaissance de cet ordre, et qu’on respecte et fasse respecter toutes les exemptions qui affectent ce village.
Et quiconque transgressera ce commandement qui émane de nous sera un criminel encourant un châtiment corporel.
Et il y a encore, à ce propos, des stances composées par les sages :
Gravé par Payanemin
Edited in
This revised edition by Emmanuel Francis, based on the published visual documentation.