Utayēntiram plates, time of Nandivarman, year 21 author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSPallava00076

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file
Seal
Plates śriī svasti sumeru-giri-mūrddhani pravara-yoga-bandhāsana jagat-traya-vibhūtaye ravi-śaśāṁka-netra-dvayam umā-sahitam ādarā d udaya-candra-latkṣmī-prada sadā śivam ahan namāmi śirasā jaṭā-dhā riṇam· śrīmān aneka-raṇa-bhuūvmiṣu pallavāya rājya-pradaḥ para -hita para-cakra-daṇḍī pūcānkulasya tilakaḥ prathitaḥ prathivyāṁ sthe yāt sa vilvala-purādhipaniścirāya bhūpāla-vandita-pada-dvaya-pallavānā n dānām·bu-bhāra-vinamant-kara-pallavānām samyag-guṇāoccaya-nīirasta-vipal-la vānāma vaṁśaś cirañ jagati tiṣṭhatu pallavānām·

Avyaktātd brahmā Aājāya ta brahmaṇo 'ṁgirā Aṁgiraso bṛhaspatir brahaspate śaṁyuḥ śaṁ yor bharadvājaḥo bharadvājād droṇaḥo Aśvatthāmā tato nirākṛtāa-kula-vipal-lavaḥ pallavaḥ

Evam anu krameṇa santati paramparayābhivarddhamāne pallava-kule bhaktyārādhi ta-viṣṇuḥ siṁhaviṣṇuḥ

siṁhaviṣṇor api mahendra-sadraśa-vikramo mahendravarmmā

tasmād agastya Iva vimathita-vātāpiḥ pariyaḷa-maṇi-ma ṁgala-śūramāra-prabhratiṣu jetā bahuśo vallabha-rājasya narasiṁ havarmmā

tasya putraḥ punar eva mahendravarmmā

tataḥ peruvaḷanallūr yyuddhe vi jita-vallabha-balaḥ parameśvaravarmmā

tasmāt parama-māheśvaraḥ parama-brahma ṇyo narasiṁhavarmmā

tasya parameśvara Ivādhika-darśanaḥ parama-dhārmmikaḥ parameśvaravarmmā

tasya parameśvaravarmṇṇaḥ putro bharata Iva sarvva-dama no merur ivācalaḥo divasakara Iva sva-karair eva ripu-tamasān niro dha-bhedakaḥ śaśadhara Iva sakala-kalā-pariṇataḥo nyakkṛta-nraganaḷa-niṣadha-na huṣa-nābhāga-bhagīrathādya-māna para-narapati-gaṇḍa-sthala-vigaḷita-ma da-jalāa-dhārā-durddina-kalmāṣiī-kṛta-vāmetara-bāhu-da ṇḍaḥo dig-aranta-vijram·bhamāṇa-kumuda-vana-vipula-kiīttrtiḥ praṇatāvanipati-ma kuṭa-mālikālīḍha-caraṇāravindaḥ kusuma-cāpa Iva vapuṣi vatsa-rāa ja Iva kuñjareṣu nakula Iva turaṁgameṣu Aṣv arjjuana Iva kārmmuke droṇa I va dhanur-vvede kāvya-nāṭakākhyāyikāsu praviṇaḥī ṇe bindumatī-gūḍha-catu rttha-praṇairttarakṣaracyutakamātraācyutakādiṣu nipuṇaḥo naya-nidhir ddhana bhājanaḥ kalaṁka-rahitaḥ kali-bala-marddanaḥ kalpaka-vrataḥ

kṛtānto ripūṇām anaṁ go vadhūnām alaṁghyo balānām anūno guṇānāṁ śaraṇyaḥ prajānāṁ satāṁ kalpa-vrakṣaḥ kṛtī nandivarmmā patiḥ pallavaānaā tīkṣṇair bāṇair yyo na ra-nātha kari-sainyam· bhindann ājau rājati rājā raṇa-śūraḥ mandam· bhindan dhvā nta-samūhaṁ karajālair udyann adrau paṁkaja-bandhus saviteva jaitra n dhanuẖ kara-vibhūṣaṇam aṁga-rāgas senā-mukheṣu ripu-vāraṇa-dāna vāri Ā kalvalpam atutra param etad udāra-kiīrtter yyasya prabhor bhavati palla va-ketanasya

narapatir adhipatir avaner nnayabharaḥ pallavamallo na ndivarmmā tasya putro babhūva

tasmin mahiīṁ śāsati narapatau tasyaiva na ndivarmmaṇo Ekaviṁśati-saṁkhyām pūrayati saṁvatsare kramuka-nā ḷikera-sahakāra-tāla-hintāla-tamāla-nāga-punnāga-raktāśoka-kura svaka-mādhavī-kaṇṇrṇīkāra-prabhūti-taru-bhavanopaśobhita-tīrāyā mada vighūṇṇrṇīta-mānasa-maānīini-kuca-mukhodvyāta-kuṁkuma-gandhaaāyā vegavatyā nadyāḥ patir jjalaladāgama-jala-mera-rasa-rasāsita-jaladopama-pa ra-vāraṇa-kula-puṣkara-vivarāntara-parinirggata-salilotlbaṇa-kaṇikā cita-vipaṇī-pathasya sakala-bhuvana-tala-lalāma-bhūtasya vilvalā bhidhānasya nagarasyādhipatiḥ pallava-kula-param·parāgate pūcā n-kule prasūto dramiḷa-narapatibhir uparuddham· pallava-mallan nandi-puure draṣṭvā tad-a kṣamayā kuvalaya-dala-dyutinā niśitena kṛpāṇena pallava-malla-śatru-bravṛnda sya kṛtānta Iva vijram·bhamāṇaś citra-māya-pallava-rāja-mukhān nihatya sakala m eva rājyaprayaccchan nim·bavana-cūtavana-śaṁkara-grāma-nellūr· nelveli-śūṟāvaḻu ntūr·-prabhṛtiṣu raṇa-bhuūvmiṣu pallavāya bahuśaḥ para-balam vijetā praaākṛta-jana-durvvigāhye bhairanenavetabāhudaṇḍaḥ pratipakṣamudayanā bhidhānaṁ śabararājam· bhi nelveli-saṁgrāme śaṁkhbara-senaāpa ti-samaaārūḍha-danti-danta-yugaḷa-saṁghaṭṭana-kṣarita-mada-jāla-samaaālaṁ kṛta-bāhu-daṇḍaḥ pratipakṣam udayanābhidhānaṁ śabara-rājam· hbhi ttvā mayūra-kalāpa-viracitan darppaṇa-ddhvajaṁ grahītavāna Uttarasyā m api diśi prathivivyāghrābhidhānanniṣaaāda-patim· prabalāyamānam aśvame dha-turaṁgama ānusaāraiṇami āpatam anusratya vijitya viṣṇurāja-viṣayāt pa llava-sātkṛtyādiśan niravadya-pramukhāṁśu-hārān aparimita-suva ṇṇrṇa-sandheṁcayaṁ kuñjarān api yo jagrāha kāḷī-bhagavatiī-pari pālita-kāḷidurggaṁ vighaṭayitvāyya maṇṇaikui-grāme pāṇḍya-senāṁ vijitavāna Udayacandrāa>khya-dhīra-varaḥ para-cakra-daṇḍī svāmine vijñapta na

tad-vijñoāpanayā sakala-rājya-pradātur asi-dhārā-niṣkrayārttha m· paśrimāśrayanadiī-viṣaye kumāra-maṁgala-veḷḷaṭṭuūr-kkoṟṟagrā me jala-yantra-dvayañca Uodayacandra-maṁgalam iti nāma kṛtvāAṣṭottara-śatebhyo brāhmaṇebhyo dadau

tasya purastāt sīmā stoka-nadiī

dakṣi ṇatas sīmā samudra-dattac-caturvvedimaṁgalasyottarataś cakra-tīrtthā d uttaratas tataḥ paścime koṟṟa-grāma-deva-grahād uttaratas tataḥ paści me pūrvvavat samudradatta-ccaturvvedi-maṁgalasya paścimottaratas sīmā d uragahradād uttaratas tasmāt paścime A'naḍutpālācala-dakṣiṇa-pārśva

Asya pratīcayaḥ siīmā lohita-giris tasmād uttarato gatvā ve ḷāla-śikharāt paurastāt kṛṣṇaśilaśiloccayāt paścime rau hiṇaguhā

paścimottaratas sīmā sinduvārahra daḥ

Uttaratas siīmā kāñci-dvāra-nāma-grāmasya dakṣiṇatas siīmād dakṣi ṇataḥ

prāg-udiīcasaḥ sīmā kṣiīranadido

Evañ catus-sīmāntarā nadiī-kulyājāala-bho gyāṁ sua-sarvva-parihāraām· Am anyān adharmma-kṛtyāan vināśya bhūmin dattavān· .

kauṇḍinya -gotrāya pravajcana-sūtrāya rutdraśarmmaṇe bhāga-dvayam· tatd-gotra-sūtrāya gaṇadiṇḍa śarmmaṇe tatd-gotra-sūtrāya gaṇamātaśarmmaṇe tatd-gotra-sūtrāya dāmaśarmma ṇe tatd-gotra-sūtrāya Agniśarmmaṇe tatd-gotra-sūtrāya maṇṭaśarmmaṇe tatd-gotraĀvaāyāpa stam·bhasūtrāya mādhavaśarmmaṇe tatd-gotra-sūtrāya maṇaṭaśarmmaṇe tatd-gotra-sūtrāya nārā yaṇaśarmmaṇe pūrvvavad droṇaśarmmaṇe pūrvvavat· Agniśarmmaṇe śyapa-gotrāya Ā pastam·ba-sūtrāya bhavamātabhaṭṭāya bhāga-trayan tadvan maṇiśarmmaṇe bhāgadvayan tadvat kāḷaśarmma ṇe tadva tiṇṭaśarmmaṇe tadvad viīramaṇṭāya tadvat kūḷāya bhāradvāja-gotra Āvāyāpastam·bhasūtrāya ru drakumārāya tadvatsu skandāya tadvan nārāyaṇāya tadvat tāḻiśarmmaṇe tadvac ceṭṭaśarmmaṇe tatd-go trāya pravacana-sūtrāya śūlamaṇṭāya tadvat skantdāya tadvad droṇarudrāya jātugaūkarṇa-gotrāya pravajca na-sūtrāya pokūḷakeyāya vatsagotrāya Āvpastam·bhasūtrāya Abhuṇḍigovinda śarmmaṇe pūrvvavata van mādhavaśarmmaṇe pūrvvavatd bhadrakāḷāya pūrvvavat tāḻiśarmmaṇe pūrvvavan nīlakaṇaṭhaśarmmaṇe pūrvvavat· rāma-śarmmaṇe AĀgni vaieśya-gotre Aāyāpastam·bha-sūtrāya droṇaśarmmaṇe vādhūla-gotrāya Āpastam·bha -sūtrāya nārāyaṇāya Ātreya-gotrāya Āpastam·pabha-sūtrāya caṭṭipuranandine viṣṇaupravṛddha-gotrāya bahuvracaāya nimabadāsi-śarmmaṇe pūrvvavan nīlaka ṇṭhāya pūrvvavat piṭṭaśarmmaṇe pūrvvavan niīlakaṇṭhāya leohita-gotrāya Āpa stam·bha-sūtrāya kārām·pbinantdiśarmmaṇe vasiṣṭha-gotrāya pravacana-sūtrāya kāva rmaṇaṭaśarmmaṇe pūrvvavat droṇaśarmmaṇe goautama-gotrāya Āpastam·bh-sūtrā ya nimambaśarmmaṇe pūrvvavata Ad agniśarmmaṇe tatd-gotrāya pravacana-sūtrāya rudramaṇṭāya bhā gadvayam· parāśara-gotrāya pravacana-sūtrāya gaṇamātaśarmmaṇe pūrvvavan mādhavaśarmmaṇe tatd-gotrāya Āpastam·bhasūtrāya nākgaśarmmaṇe harita-gotrāyāpastam·bha-sūtrāya vinā yakaśarmmaṇe tadva skandāya tadvat koṇṭāya tadvattd dāmaśarmmaṇe tadvattd deva-śarmmaṇe mu tdgala-gotrāyāpastam·bha-sūtrāya cannakāḷine pūrvvavad droṇāya kauśika-go trāpastam·bha-sūtrāya kumāramaṇṭāya tatdvac cacnakumārāya tat-gotrāya pravacana-sūtrāya tiṇaṭadroṇaśarmmaṇe bhāga-dvayam· tatd-gotrāpastam·bha-sūtrāya kūḷaśarmmaṇe kaṭukucattipālapocanan Oṟṟiyūran praśattsti-katre parameśvarāya Uttarakākulo tdbhavāyaiko bhāgaḥ vaijdya-bhāgaś ca gaṁga-puravāsinano droṇaśreṣṭhiraṇa-putrasya re vati-nāmnaḥ paramamāheśvarasya dvau bhāgau

yāvac carati khe bhānur yyāvat tiṣṭha nti parvvatāḥ pūcān-kulañca vai tāva stheyād ā-candra-tārakam· putra śriī-candradevasya kavi tvas tu parameśvara praśasteḥ kavitāñ cakre sa medhāvi-kulotdbhavaḥ . ...

matirai koṇṭa kō-p-parakēsari-panmaṟkku yāṇṭu Iru-patt' āṟāvatu

Utayacantira-maṅkala ttu sabhaiyōmum kāñci-vāyil ākiya Ikanmaṟai-maṅkalattu sabhaiyōmum

Ivv-iraṇṭuūrōmuṅ kūṭi y-onṟānamaiyil Itan mēl-p-paṭṭatu Oruūr-āy vā ḻvōm ānom ...

Seal
Plates °dvayamumā° notes: Separate ºdvayam umāº. °la vānāmavaṁśaś °la vānām aṁśaś °vānāmavaṁśa° notes: Read ºvānāṁ vaṁśaº; the missing va appears to be entered above the line by the engraver himself. °rtthapraṇairttarakṣara° notes: Read ºthaipādaprehīlakākṣaraº ? bhindannājau notes: jau appears to be corrected from jai. °vaketanasya notes: va appears to be corrected from vi. patirjjalaladāgama° notes: A second, obliterated la stands below the la of jalada. °gamajalamerarasarasāsita° notes: Read ºgamakālamelārasāsitaº ? °pūure notes: Corrected from pūre by the engraver. °nellū° notes: The e and the second l of nellūr are doubtful; on the facsimile published in the Ind. Ant., the e looks like va, which must be due to retouching. bhairanenave notes: The bracketted words which follow, were entered by mistake and subsequently cancelled by the engraver himself; they occur in their proper place in line 54. °siīmād° notes: Read sīmāº. Here and in line 68 f. the incorrect masculine sīma is used instead of sīmā or sīman. notes: This line appears to have originally ended with the letter , which was erased by the engraver, because he had repeated it at the beginning of line 87. . notes: In the original, this sign of punctuation looks like a double ṟa.

Reported in (IR 81).

Edited in (SII 2.74). Edited in . Text and summary in (IP 76). Sanskrit text and French translation in (B 54).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

361-374 74 227-239 76 107-140 612-633 545 295-296 IR 81