Kūram plates, time of Parameśvaravarman author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSPallava00046

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase ...

Tamil script. The puḷḷi is regularly marked.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file
Seal
Plates svasti pañcāsyas triṃśad-arddha-pratibhaya-nayanaś candra-mauḷis triśū bhīma vyāḷopavītī daśa-bhuja-parighas tatva-mātrātma-mūrttiḥ divyo vekṣyo mukunda-pra bhṛtibhir amarais sṛṣṭi-kṛn mantra-siddhaḥ karttā no mūrtta-vidyā vihita-para-yama- s trāyatāṃ viśva-mūrtti . ryya-vyūha-parama-vyomāmṛta-jyotiṣo vi dvan-mānasa-candra-kānta-patitā mūrcchanti yasyāṁśavaḥ bhūtānāṁ hṛdayeṣu cānaya ti yaḥ śaktiṁ kriyā-sādhanīṁ trayātmā parameśvaras-sa jayati trai-lokya-cūḷā-maṇi . A brahmaṇyam asoma-yāgam ayathā-prasthāna-daṇḍodyamam· mithyā-dāntam adāna-śūram a nṛta-vyāhāra-jihmānanam· jātaṁ yatra nareśvaran na śruṇumo yuddheṣu vā viklavam· nirvvighna pṛthivīn nirītim avatān tat pallavānāṁ kulam· .

... tta-parihāre datta Iti

Atrāñjñaptiḥ Uttara-kāraṇikā-mahāsena-datta vidyāvinī ta-pallava-parameśvara-gṛha Iha ca deva-karmma-nava-karmmarthe kūrattācāryya-putra-Ananta -śiva-Ācāryya datta Iti phullaśarmmaā dvau putra-pautrā Āñjaptāḥ ..

Ūṟu-k-kāṭṭu-k-kō ṭṭattu nīrvēḷur-nāṭṭu-k kūramum ñammaṉampākkamu ñaṅkaṇata ṭa viccā-vinī ta-p-pallava-racaṉ vileai-k-kāṇaṅ keaiyik koṭuttuc ci e ceyitu Āyiratt' iru-nū ṟṟu-k kuḻi-p paṭiyāl viṟṟu-k-koṇṭa nilam

taḷi Eṭuppataṟku Ōṭu cuṭa-k-koṇṭa ni lam

taleai-p-pāṭakattuḷ cūḷeai-mēṭṭu-p-paṭṭiyum Ūruḷ maṇṭakam Eṭutta nila ttoṭuṅ kūṭa AyiAintē kāl paṭṭi nilamum viṟṟu koṇṭu viccā-vinīta-pallava-paramēccu ra-karam Eṭuttu Ēri toṇṭi It-taḷi vaḻi-pāṭu ceyiyvārkku Irukkum maneṉaiyum maneṉai-p-pa ṭappum vakuttu Itanuḷ mikka nilam Oḻukkavikku viḷeai nilam ākavum

In-nilattukku kīḻ-pāl ellai mūutukāṭṭu vaḻiyiṉ mēṟkum teṉ-pāl ellai Ūr-puku-vaḻiyiṉ vaṭakku m mēl-pāl ellai Ūr-puku-vaḻi niṉṟum vaṭakku nōkki nāṭṭukkālukkē pōṉa vaḻi yiṉ kiḻakkum vaṭa-pāl ellai nāṭṭukkālin teṟkum .

In-nāṉk' elleai Akattum taḷiyum Ēriyum vaḻipāṭu ceyiyvārkku manaiyum manai-p-paṭappun nīkki mik ka nilamum cūḷaimēṭṭu-p-paṭṭiyum Oḻukkavikku viḷai nilam-āka koṭuttu It -taḷikku vēṇṭun tēvakaruma-navakarumañ ceyiyvataṟkum Irupatiṉmar caturppētika ḷukku-p piramatēyaṅ koṭuppataṟkum maṇayiṟ-kōṭṭattu-p paṉmā-nāṭṭu-p para mēccura-maṅkalattuḷ Akappaṭṭa vaḷeaiyattil cuṟṟu nilam Attanaiyum Irupat ... paramēcu vara-maṅ·kalat·tu nilam-āka Ik·-kāluḷ· kuṟ·ṟ-ētta maiyum· nāṭāḻ·c·ciyu nāṭ·ṭu-p· paṇ·ṇik·keyum ... ... p-puṟam· k· koṇ·ṭu vaḻipāṭu ... m· koṇ·ṭu pu ... ... ... k-kāt·tu koṭuk·ka .

Asyā praśaster avat somaś ca yasyās sahavāsa-bandhus traya hma-dattañ ca dvidhā bhaktiñ ca pātu yaḥ mac-chiram ma brahma-sva-paripuṣṭāni vāhanāni mahīpate yuddha-kāle viśīryante saikatāḥ setavo yathā deva-svam braāhmaṇa-svañ ca lobhenopahin asti ya cchiṣṭena jīvati . bhūmi-dānāt paran dānam na bhūtoaṁ na bhaviṣyati tasyaiva haraṇāt pāpaṁ nabhūtoaṁ na bhaviṣyati . . .

...

Plates trayātmā trayyātmā ... kūramum ñammaṉampākkamu kūramum ñ=Ammaṉampākkamu ci e cirāvaṇai AyiAintē kāl Ayintekāl ayiaintēkāl ppuṟam· k· koṇ·ṭu ppuramkkoṇṭu ppuramak koṇṭu Alternative reading: p-puṟam-āka koṇ·ṭu avat ava va brahma ... yathā Text restored after stanza 33 in Sircar’s list (, p. 181).

...

...

...

O king, the mounts accrued from the wealth of brahmins crumble in time of war like dams/bridges made of sand.

...

A gift superior to the gift of land There has not been and there won’t be. Therefore a sin superior to seizing it There has not been and there won’t be.

Edited in (SII 1.151). Revised edition of plates 3-4 in . Edited in . Text and summary in (IP 46). Text and French translation in (B 33). Visual documentation in SII 2 (plates XI-XII).

This revised edition by Emmanuel Francis, based on photos (2008, by Emmanuel Francis, by courtesy of Chennai Government Museum).

33-60 152-161 53 512-531 37 278 IR 36