This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Emmanuel Francis.
See
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
k
rājādhirājo bhāraddāyo pallavāṇ
Amhaṁ visaye savattha rājakumāra-senāpati
raṭṭh
vallave govallave Amacce Ārakhādhikate gumike tūthike
neyike Anne vi ca Amha-pesa
bhaḍamaṇusā ṇa
parihāraṁ vitarāma Ettha dāṇi
Āpiṭṭ
ṇa kula-gottasa dhamāyu-bala-yaso-vadhanike vijaya-vejayīke
ca kātūṇam Appatihata-sāsaṇassa Aneka-hirogo-koḍi
go-hala-sata-sahassa-ppadāyino mahārāja-bappa-sāmīhi
vāṭaka cillareka-koḍuṁke puvvadattaṁ golasamajasa patībhāgo 1
Ātteya-sagottasa Agisamajassa patībhāgā 4
māḍharasa patībhāgā be 2 jāmātukasa Agillasa patī
bhāgo 1 hārita-sagotasa kālasamasa pat
bhāradāya-sagottassa kumārasamasa patībhāgā 2 kosik
sagotasa kumāranaṁdi-kumārasama-koṭṭasama-sattissa ca
catuṇhaṁ bhātukāṇa cattāri pat
sa bhaṭisa patībhāgo 1 bhāradāyasa khaṁdakoṁḍisa
pat
patībhāgā 3 vatsa-sagotasa rudasamasa patī
bhāgo 1 dāmajasa patībhāgo 1 sālasamaja
bhāgo 1
parimitasa patībhāgo 1 nāga-naṁdisa patibhāgo 1 golisa
patībhāgo 1 khaṁdasamasa patībhāgo 1 sāmijasa patībhāgo 1
Etesi bamhaṇāṇ
gāme cillarekakoḍuṁke dakhiṇasīmaṁ puvvadattaṁ
Amhehi vi Ā-canda-tāra-kālika kātūṇaṁ Udakādiṁ saṁpa
datto
Etaṁ bamhaṇāṇaṁ cil
Akūra-yollaka-vinesi-khaṭṭā-vāsaṁ A-dūdha-dadhi-gahaṇaṁ
A-raṭṭha-saṁvinayikaṁ A-loṇa-
koṁjallaṁ A-paraṁpara-balivadda-gahaṇaṁ A-taṇa-kaṭṭha-gaha
ṇaṁ A-haritaka-sāka-pupha-gahaṇaṁ Evamādīkehi Aṭṭhā
rasa-jāti-parihārehi visaya-vāsīhi Api
ṭṭī-vāsīhi cillerekakoḍuṁka-vāsīhi ca pariharitavaṁ
parihāpetavva ca tti
Api ca Āpiṭṭīyaṁ Agisamaja
pamukhāṇa bamhaṇāṇaṁ khalasa nivataṇaṁ gharassa nivata
ṇaṁ Addhikā cāttāri 4 kolikā be tti 2
Eva nātūṇaṁ
Atha koci vallabhamadena pīlā bādhā kareyya kāravejo
vā tasa khu Amhe nigaha
bhūyo ca
varisa-sata-sahassātireka-samakāle Amhaṁ pallava
kalamahaṁtte bhavissabhaḍe Anne ca no
vasudhādhipataye Abhatthemi jo sakakāle Upari
likhita-majātāye Aṇuvaṭṭhāveti tasa
vo sammo ti yo ca si vigghe vaṭṭeja
sa ca khu pañca-mahāpātaka-saṁjutto narādhamo
hoja ti
dat
saṁva 8 vāsa 6 diva 5
sayam āṇataṁ
kolivāla-bhojakasa rahasādhikata-bhaṭṭisa
mmasa sa-hattha-likhiteṇa paṭṭikā kaḍa tti
svasti go-brāhmaṇa-lekhaka-vācaka-śrotṛbhya Iti
[t]he. This mediali ofraṭṭhika is very faint
very doubtful, with the exception of the last vowel.
Perhapskaḍa is to be read.
Success!
In our whole territory
By Us also the formerly-given
This garden in Cillarekakoḍuṁka, which belongs to the Brāhmans,
Moreover, in Āpiṭṭī
Now
De Kāñcīpuram ...
Nous accordons ...
...
...
...
...
...
...
...
...
Prospérité au vaches, aux brahmanes, aux scribes, aux récitateurs et aux auditeurs :
For a description of the Prakrit language of this grant, see
About the seal, see The plates are still held together by a single ring to which a nearly circular, somewhat battered, seal about an inch in diameter is attached. This seal shows as emblem an animal, facing the proper right, which may be intended for a deer or a horse. Below there stands the word Śivaskandavarmaṇaḥ, the last three
Edited in
This revised edition by Emmanuel Francis, based on published estampages and photos of the original plates in the Chennai Government Museum (2008).