This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Emmanuel Francis.
The
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
jitaṁ bhagavatā
śrī-vijaya-palakkaḍa-sthānāT
vacanena muṇḍarāṣṭre Uruvupalliye grāmeyakā
-bāhu-balārjitorjita-kṣātra-tapo-nidheḥ vihita-sarvva-maryyādasya
sthiti-
prapautrasyā
-maṇḍalasya mahārājasya vasudhā-talaika-vīrasya śrī-vīravarmmaṇaḥ pau
trasya
raṇya-
-dakṣasya loka-pālānāṁ pañcamasya loka-pālasya satyātmano mahā
tmano mahārājasya śrī-skandavarmmaṇaḥ putrasya
-saṁbhāvita-sarvva-kalyā
ta-sa
bdha-vijaya-yaśa
nnaddhasya rāja-rṣi-guṇa-sarvva-sandoha-vijigīśor ddharmma-vijigīṣor bhagavat-pādā
nuddhyātasya bappa-bhaṭṭāraka-mahārāja-pāda-bhaktasya parama-bhāgavatasya
bhāra
vad āhṛtāśvamedh
rmmaṇo
Etasmin grāma
-sīme
Eteṣāṁ nivarttanānāM Avadhayaḥ
ra
Avadhiḥ
Etasyā
ra-grāmasya ca pathi śilā tata
tvā k
śi Avadhiḥ śilopalaya-vṛto mahā-ciñc
koṇḍamuruvudu-grāmasya sīmāntam avadhiḥ
Evaṁ caturṇāM sīmāvadhīnāṁ maddhy
masya tad
lāya
varddhanīyam asmābhiḥ sampradattaṁ
tad avagamya tasmin viṣaye sarvvāyuktakāḥ sarvva-naiyyokā
rāja-vallābhāḥ sañcarantakāś ca tat-sīmaM sarvva-pairihāraiḥ pariharantu parihārayantu ca
yaś cedam asmac-chāsanam atikrāmet sa pāpaś śārīra-
Api cārṣa-ślokāḥ
siṁhavarmma-m
daśamyāM
Le Bienheureux est vainqueur !
Depuis le camp victorieux de Śrī-Palakkaḍa :
ordonne qu’on adresse aux villageois d’Uruvupalliya, dans le Muṇḍa-rāṣṭra, ce commandement de sa bouche:
« Dans les limites de ce village, se trouvent 200
Ces 200
Que par conséquent tous les
Et quiconque transgressera ce commandement émanant de nous est un criminel qui encourt un châtiment corporel.
Et il y a encore des stances
J’ai émis ces tablettes de cuivre le dixième jour de la quinzaine sombre du mois Pauṣya, en la onzième AR victorieux du Grand Roi Siṁhavarman. »
In
Note the recurrent unstandard forms with
Edited in
This revised edition by Emmanuel Francis, based on autopsy and photos (2017, by Emmanuel Francis, by courtesy of Edinburgh University Library, with the kind help of Andrew Grout).