This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Emmanuel Francis.
...
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
jitaṁ bhagavatā
śrī-vijaya-kāñcīpurāT
ryyādasya kṣiti-talāvatīrṇṇa-tridaśa-pati-tulya-prabhāvasya pratāpopanata
-sarvva-rāja-maṇḍalāsya Abhyuccita-śakti-siddhi-sampannasya mahārāja
sya śrī-vijaya-vīravarmmaṇaḥ pautraḥ
lokopacaya-pravṛtta-sarvvārambhasya vasanta-māsa Iva sarvva-jana-nayana
-hṛdayānandasya kari-karodāra-pīna-bhujasya sva-bhuja-paripālanātimudita
-paura-jānapadasya sakala-dakṣiṇā-patha-vijaya-yaśas-samāsthāpita-tri-samu
dra-kūlasya rājādbhutasya śrī-vijaya-skandavarmmaṇaḥ putraḥ
d-bhakti-sad-bhāva-sambhāvita-sarvva-kalyāṇaḥ mano-vaśānuga-pañcendriya-viṣayaḥ
vṛddha-darśanopāsana-ratiḥ pūrvva-rāja-rṣi-prabhāva-guṇa-samupagataḥ
śama-dama-niyama-dhṛta-dhṛtiḥ kṣitidhara-vara-sadṛśāvasthita-sthitiḥ prajāsu pu
tra-nirantara-pravṛtta-sauhṛdaḥ kali-yuga-doṣāvasanna-dharmmoddharaṇa-nitya-sa
nnaddhaḥ vīta-rāga-roṣa-lobha-moha-bhayaḥ Avasanna-rāja-vaṁ
śoddharaṇa-savyāpāraḥ vāsa-vṛkṣo vidvaj-janasya Āśrayo dharmmasya Āvā
so lakṣmyāḥ sarvvasvañ-jīva-lokasya bhagavat-pādānuddhyāto bappa-bhaṭṭāra
ka-pāda-bhaktaḥ parama-bhāgavato bhāradvājaḥ Anekāśvamedhāvabhṛ
-snātānāM śrī-vallabhānām pallavānām mahārājaḥ śrī-vijaya-siṇhavarmmā
nādattapāṭyāM vesanta-grāmeyakāN Ittham ājñāpayati yathā
Eṣaḥ grāmaḥ Āvastamba-sūtrebhyaḥ gautama-sagotrebhyo jyeṣṭa-śa
rmmabhyaḥ sapānīya-pātaM brahmadeyaṁ kṛtvā Aṣṭādaśa-jāti-parihā
ropetaḥ Asmad-āyur-ddharmma-vijayābhivṛddhyārthaM deva-bhoga-hala
-varjjam asmābhis samprattaḥ
tad asmin rājye sarvva-mahāmātrāddhyakṣa-rāja
-puruṣāḥ sañcarantaś cainaṁ grāmaM sarva-parihāraiḥ pariha
rantu parihārayantu ca
yo
śārīra-daṇḍam arhati
Asmad-vijaya-rājya-saṁvatsare Ekona
viṁśatyāM māgha-māsa-śukla-pakṣa-daśamyāM parama-bha
ṭṭāraka-pādaiḥ sva-mukhājñāptena rahasyādhikṛtena
kūlippottena likhiteyan tāmbra-paṭṭiketi
Atra ślokā
bhavanti
Le Bienheureux est vainqueur !
Depuis le camp victorieux de Śrī-Kāñcīpura :
adresse cet ordre aux villageois de Vesanta, au Nādattapāṭi :
Ce village, à l’exception des terres cultivées dont jouit le temple
Par conséquent, que dans ce Glossary, p. 274).ibid., pp. 13, 294, 304).
Quiconque outrepassera notre ordonnance est un criminel qui encourt un châtiment corporel.
Le dixième jour de la quinzaine claire du mois de Māgha, en la dix-neuvième année de notre règne victorieux, par les pieds du très illustre Seigneur, le
Il y a, à ce propos, des stances :
Edited in
This revised edition by Emmanuel Francis, based on the published visual documentation.