Kacākūṭi plates, time of Nandivarman, year 22 author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSPallava00077

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file
Seal
Plates svasti jayati jagat-traya-janma-sthiti-saṁhti-kāraṇam para-brahma satyam anantam anādi jñānātmakam ekam amṛta-padaM . māyāvi yena pada-trayārtthinā sadyaḥ pravṛddhena punar baler mmakhe vicakrame trir jjagatas svasātkṛtoau sa vo 'stu bhūtyai bhagavāNs trivikrama . maulāv i ndudharaḥ phaṇāadharadhara skandhe bhavānīdharo vāme kāmadharaḥ praṇāmanirate gaṁgādharo mūrddhani rttoau dhūḷidharo gaḷe garadharaḥ keśeṣu veṇīdharaḥ pāṇoau śūladharo haraḥ puraharaḥ puṣṇātu vo maṅgalam· . kaṇṭhe kaustubhakāḷikābharaṇeayośchāyāmparāmbibhra tau daityaddhvaṁsanacakrapaṭṭasadharau śyāmāvadātau rucā śrīgaurīvilasatkaṭākṣaviśikha vyāyāmaromāñcitoau pāyāstām bhavatas trivikrama haroau sampṛkta-dehāntarau . patdmā patdmā sīnā patdmojjvalapāṇipatdmayugalā vaḥ prītyā paśyatu kariṇā kīkaradhṛtakanakaghaṭasusnānā dṛṣṭvā lalaaāṭe nayanambhriṁ bhiyeva kāmo nāa yāmīśvara Ityupāste viṣṇo svasā sā bhagava tyalakṣmīm āryyā kadāryyāṁ kṣiṇutā kṣaṇena . kailāsagauraḥ pṛthunāgakakṣyaḥ prodvṛttakarṇṇo bṛhadekadantaḥ mātaṅgavaktro madanigghnanenetro bhūyādavigvnāya vināa yako vaḥ . ye devā divi dāna-yāga-tapasāṁ kāle phalan tanvate ye devā bhuvi ṣaṭ·su karmmasu ratās satyāśiṣas saṁyanāstāḥ te devā dvitaye kula-kram-abhuvā bhaktyā samārādhitāḥ yāsuḥ parameśvarāś cirataraṁ śrī-pallavānāṁ kulam . 8 hiraṇya-garbho jayati prajāp-ati śriyaḥ patiś śākvara-ketanaḥ kṣitim sahela-kallola-samudra-vāraṇā balandvipā yasya sapannatnaraṇāḥ .

svasti . namaḥ śriyai .

prathamamajani vedhā brahmayoniḥ svayambhūr nnaḷinanayananābherulla satpuṇḍarīkānt Akṛtakavacanānāntṁ tattvato draṣṭavartmā sakalabhuvanasarggavyāpṛti vyagrakarmmā . tasmāt saṁgaritāntagāmi-carito yajñeṁgirā jajñivān dīptāgirahunāśanādadu ritoaḥ prāṇāśanaḥ pāpmanāṁ saptarṣitvamavāptavānṛṣivṛṣaḥ kākṣvātapaḥ prāptavān putro mānasa hāpaEva tāmaptatarucchedārtthaṭaṁkottamaḥ . tasmād aṁgiraso girā . rasanidhirnnītiprajā nām patiś cakre yaṁ gurumātmasātsukṛtināmbharttā tridhāmāgrajaḥ yatprajñābalasaṁśrayeṇa suratakrīḍāṁ surastrījano cdhatte svairamasaṁsmarandinakṛtassampadvipadvyāṣṭatim· .> śaṁyuśśubhaṁyu ranahaṁyurajāyasmād aṁhovighātakṛdaharppatitulyatejāḥ Antarhite śikhini dai vatahavyavāho bhūtvā vyadhatta śikhikṛtyamapi svavīry gotrasya karttā guṇagaura veṇa śrī-pallavānāmmunirasya sūnuḥ jāto bharadvāja Iti trivedīṁ yāaḥ paśyati smādrinibhāntṁ tavpo bhiḥ . droṇobhavaddruhiṇa hāEva tataḥ kurūṇān droṇābhidhānakalaśāmbujalabdhajanmā Eṇā jinopahitajitvaravediketur bāṇāstravedacaturarṇṇavapāradṛśvā . tasmādyasminkruddhyanti kṛṣṇā rjunabhīmāś śastratyāgañcakruravighnambhayanighnāa viśvastthānādviśvasanīyo munir āsīd aśvatthāmā manmathaśatroravatāraḥ . jātas tataḥ sva-pada-śaṁkita-mānasena śakreṇa tamprati visarjji ta menakāyām āpal-lavair anabhimṛṣṭa-samudra-nemiḥ śrī-pallavas sapadi pallava-saṁstareṣu tejaḥ param brāhmamanūrtthitopi sa kṣātram ucceair abhajat sva-bhāvi Ambhodharād apy upalabdha-ja nmā dāhātmako nanv aśaniḥ prakṛtyā . Aśokayann ānamataḥ kṣitīśātn saśokayansaṁyati sa mmukhīnān· yaśoo 'kalaṁkandṁ dadhasdindudbhāsoo 'py aśokavarmmā tata Āvirāsī .

tataḥ prabhṛty akha ṇḍa-kala-bhuvana-maṇḍalāntma-sāt-karaṇākhaṇḍita-vikrama-paraḥ paripālita-sakala-varṇṇāśrama-vyavasthā viśeṣa prababhaviṣṇurviṣṇoraṁśāvatāra iva vaṁśāvatāra pallavānānnikhilabhuvanapāva natayā gaṁgāvatāra Iva ca nirmmalas samavarttata

yatrodbhūtā sarvvepi sarvvatrāvihataśaktayo mahāsenāḥ pāvakajanmānaḥ pandmodbhavāssubrahmaṇyāḥ kumārā Iva ye gbhujabalavipulapra tāpānalaśoṣitāśeṣadviṣadavāryyāayyryāṇṇrṇavārṇasaḥ prakīrṇṇanirmmalakīrtticandri kāniṣkālsitasakalakalikālakalakakāluṣyāḥ samunnatacaritātiśayācaloda yasaṁvarddhitamitramaṇḍalānurāgā yuvatijanahṛdayahariṇavāgurāyamāṇapuvapuḥ saundaryyāścandanatarava Iva dakṣiṇāśāvivarddhamānasaurabhāssuratarava Ivānanyatejovilaṁ ṁ ghitāntmacchāyā pūṣaṇa Iva parahitakarā bhāsvantaśca śabdāgamā Iva prakṛtipratyayāgamopetā nirapavāndavrirddhiguṇeāśca nandanā Avpyapārijātā ghanāgamā Avpyajaḷāścakravāḷaparvvataparyyantāṁ ṁ saptadvīpasaptasāgarālaṁkṛtāṁ sakalāndivamiva divaspeatir gbhuvambhuvaspatayo gbhuñjate

ye ṣāñ ca samasta-śāastra-śaāstra-nirjjitorjjita-samitayaḥ Aā 'mitavikramāḥ kramārjjitadharmmaka rmmāṇāaḥ khaṇḍitakalayaḥ paṇḍitamatayaḥo lakṣitamūrttayo rakṣitakīttrtayassḥ samastavasundharo dvahanadhurandharaskandhāḥ skandavarmmakalaindavarmmakāṇagopaviṣṇugopavīrakūccrcavīrasiṁhasiṁha varmmaviṣṇusiṁhaprabhṛtayaśśatrudhūmakemaketavo mitramānahetavaḥ sarvvamaryyādāsentavaḥ ketage vyantīyuravanipatayaḥ .

tadanu kadanakarmmavyāvpṛtaśśātravāṇām . Abhavad avanisiṁ haḥ siṁhaviṣṇurvvijiṣṇuḥ māaḷavyam atha kaḷabhṛrmraṁ māḷavañcoḷa-pāṇḍyau nijagbhujabalatdṛptan siṁhaḷaṁ keraḷāṁśca . tato mahīmanvaśiṣanmahīndro mahendravarmmeti mahendrakīrtti Aśeṣayāmā sa viśeṣitājño yāaḥ puḷḷalūre dviṣatāṁ viśeṣān . laṁkā-jayā-dharita-rāma-parāa krama-śrīr udvṛtta-śratru-kula-saṁkṣaya-dhūma-ketuḥ vātāpi-nirjjaya-viambita-kumbha-janmā vīras tato 'jani jayiī narasiṁhavarmmā . tasmād ajāyata nijāyata bāhu-daṇḍaśś cañcṇḍāśanī ripu-kulasya ma hendravarmmā yasmāt prabhraty alam avarddhata dharmma-karmma deva-dvijanma-viṣayaṁ ghaṭikā ca dātu . Icchā -vidheya-sakalāvanipāla-loka paścād babhūva parameśvarapotavarmmā bhūti parāṁ vahati bhūtapatir vvṛṣākoaḥ khaṭvāga-ketur acala-sthitir adbhuto yaḥ . devabrāhmaṇasātkṛtātmavibhāavo ya kṣatracūḷāmaṇiś caturvvaidyamavīvīidhanśatsvasaṭikām bhūdevatāmbhaktitaḥ samprāpteo narasiṁ hatā svavapuṣā nāmnā ca digvyāpinā jāta śrīparameśvarasya sakalasyāṁgāvatārastataḥ Etā dhanāni daiayitāni yaśodhanāni jetā kalervvilasitāni babhūva tasmāt netā nayaśsya dhai ṣaṇādhikṛtasya mārgga pātā jagatnti parameśvarapotavarmmā tasya praśāsti padamṛddhimadā samudraaā d ājñābalena jitaśatru vṛtaḥ prajābhiḥ mānyo nayena mnanu taṁ saṁprati nandivarmmā vistīrṇṇapallavaku lārṇṇavapūrṇṇacandra . ṣaṣṭha śrīsiṁhaviṣṇoranu patiranujaḥ prābhavadbhīmavarmmā deva śrībuddhava rmmā budhajanamahitaḥ pañcamaḥ pallavendraḥ turyyaścādityavarmmā tulitakuliśabhṛdyasya govinda varmmā tārttiīyīko dvitīyaḥ kṣitibhṛdasubhṛtāṁ śrīhiraṇyaśśaraṇyaḥ . saṁgrāme vijayaḥ kalāpa ricaye karṇṇīsutaḥ kārmmuke rāmo vāraṇatantravādyaviṣaye vatseśvara śrīdharaḥ kāmo vāmavilocanāsu kavitābadndhe sa Ādyaḥ kavis tantrāvlāpavidhau svayannayabharo dharmmaḥ prajā rañjane . svāmī naḥ pallavānāṁ kula-bharaṇa-paṭus sātvikas sārvva-bhaumo drbhavyo vyāyāma-vidyā -vinaya-guṇa-gurur vvarddhate sārddhamraddhyā hairaṇyo bhīmavarggyo haricaraṇaparaśśurddhamātranvavā yo lakṣaṇyo rohiṇīja svalasulabhasucarito nandivarmmā narendraḥ .

tena rājādhirājaparame śvareṇa parameśvarapotarājapadapraśāsanapareṇa paramapadaviṣaktavyāpṛtonnidrace ta parameṣṭhipadapaṁkaruhayugaḷavigaḷitadhūḷidhūsaraśirasā vpuvaraskṛtadevabrā hmaṇapūjanāsanena tiraskṛtakalikālakalikāpiḷanāvyasanena vivarddhamānapratā pānalapariśoṣitāmitramaṇḍalena vivarddhamānānurāgarasaparitoṣitamitramaṇḍale na sakalabhuvanasāmrājyadīkṣādakṣadakṣiṇakareṇa sarvvorvvībhranmakuṭamāṇikkyakoṇaśāṇa masṛṇitacaraṇayugaḷena pallavakulanandanavanalakṣmīlatālaḷitaveṣṭanakalpavṛkṣe ṇa kṣatriyamallena pallavamallena bappabhaṭṭārakapādānuddhyānavarddhamānamahimnā nandivarmmanāmnā mahāguṇasalilanidhisalilasamvarddhanasomarājena mahārājena sā mrājyasaṁvatsare dvāviṁśe varttamāne chandaḥpārāvārapāragāya svarasamadhurasāmagāya chandaḥkalpa vyākaraṇajyotiṣaniruktaśikṣācchandovicaitiṣaḍaṁgasaṁśitasvāddhyāyāddhyaya nāyapadadharmavākyadharmmavastaudharmmavittāyade śrutismṛtirasāyanapānāya karmmakāṇḍajñā nakāṇḍapaṇḍitāya lokayuktikalārakoauśalāpeśalāya kāvyanāṭakākhyāyaike tihāsapurāṇapariṇatāya kimbahunā sarvvajñānavijñānatniṣṇātāyva sarvvakarmmānuṣṭhānaniṣṭhi tāya suvṛttāya bhuvanabhavanadīpāya mānābhijanāasujanāya nirākṛtasamapstatamastayāma ddhyamalokaikamitrāya lokamitreṇa sarvvaguṇasārasandohasāgaragambhīreṇa śrīma tā hrīmatā vapuṣmatāyuṣmatā paruṣetarabhāṣeṇa puruṣaviśeṣeṇa brahaspati neva divaspaterbbhuvaspaterjjananayanahṛdayanandino nandinaḥ pallavapatennrnisa rśśganītivinītena vidvanmukhyena mukhyamantriṇaā dhīreṇa vīreṇa brahmakṣatramayiīṁ śrīyamavi kalāmavicalāñca śrīnandipotaraājanabhaktisamamācandramastārakambibhrāṇena bibhrā ṇena kulaṁ kulajyeṣṭhena jyeṣṭhaputreṇa brahmaśrīrājena śīlatassākṣātsoma rājena tadthaiva sarvvaguṇajyoeṣṭhena jyeṣṭhena poātreṇa putriṇāmpoautriṇāñca dhuramā ropitāya sujanmapuṇyāya dvijanmaāgraṇyāya brahmavedine jyeṣṭhapādasomayājine cha ndaśchandānuvarttanāya chandogasūtrāya bharadvājapeyādikratugotrāya bharadvājagotrāya toṇḍākarāṣṭrabrahmalokāyamānapūniyavāstavyāya doṣadaridrāya veṣaviśiṣṭā yaikapuruṣāya dvilokacintanoāya trivargśasādhakāya caturvvedāya pañcamahābhūtaparā rtthāya ṣaḍaṁgāya saptasaptipratimāya suguṇāya subrāhmaṇāya svayameva prasādā dundivanakoṣṭhake tasminn eva rāṣṭre

prāmpalaaiyūr

dakṣiṇaś ca sa Eva

pratyaṅ maṇatpākkaḥ ko ḷḷipākkaś ca

Udaṅ veḷimānallūr

Etad-avadhi-catuṣṭayāntabbhrbhūtaḥ koukoḷḷiriti prathamanāmā brahmade yiībhāva Ead ekadhīramaṁgalamiti caramanāmnā grāmassāmānyanivarttanadvayamaryyādayā nirastapurā tanadevadānabrahmadeyannirastakuṭumbi sarvvaparihārābhyantarīkaraṇena dūrasarito vegavatyāśca tiīra layataṭākācca yathopapādaṁ ruddhvā ca Uodakabhogo grahaṁ kṣetramārāmo niṣkuṭañcaṁ ce tyetadabhyantaraṁ sarvvo brahmadeyandatta Iti vijñaptirbrahmayuvarājasya . Ājñaptiggr ghoraśarm

siddhir astu .

Akṛtrimas trayiīvidhi -krama-kratu-pravarttiakaḥ samasta-śāstra-tatva-vit praśasti-kṛt trivikramaḥ .

ṉ ōleai yāṇṭ' iru-patt' iraṇṭ-āvatu

Ūṟṟu-k-kāṭṭu-k-kōṭṭattu nāṭṭāru kāṇka

tan-nāṭṭu-k ko ṭukoḷḷi muṉpeṟṟārai māṟṟi brahmatyuvarācaṉ viṇṇappattāl kōraśarmmaṉṉ ā ṇatti-y-āka tēvatāṉa-p-piramatēyam nīkki-k kuṭi nīkki-c cāmāniya Iraṇṭu paṭṭi-p pa ṭiyāl bhāradvāja-gotrāya chandoga-sūtrāya ni-vāstavyāya ceṭṭiṟeṅka-somayaā jikku-p piramatēyam aāka-p paṇitt-aruḷi viṭutta-t tirumukam kaṇṭu nāṭṭom nā ṭṭu viyavaṉ colliya Elleai pōyi paṭākai valañ-ceyitu kalluṅ kaṇṇḷḷiyu n nāṭṭi-k koṭuttataṟk' elleai kīḻ-pāl elleai pāleaiyūrelleIaiyiṉ mēṟkum teṉ-pāl elleai pāleaiyūrelleaiyiṉ vaṭakkum mēl-pāl elleai maṇaṟpākkatt' el leaiyiṉṉum koḷḷipākkatt' elleaiyiṉum kiḻakkumvaṭa-pāl elleai veḷimāṉa laṉllūr elleaiyiṉ eṟkkum In-nāṟ-pēr-elleaiyuḷḷum Akappaṭa nīr'nila ṉum puṉceyiyum Uṭump' ōṭi Āmai tavaḻvat' ellām ceyāṟṟālum veviṉālum tīraiyaṉeriyālun nīr īyinta vaḻi Āṟṟukkālum veḷḷakkā lum toṇṭi-k koṇṭ' uṇṇa-p peṟuvār ākavum

Ik-kālkaḷukku kolkalamum puḻutipāṭum peṟuvat' ākavum

Ik-kālkaḷil kūṭeai Iṟeaittuṅ kuṟak-aṟuttum kuṟe ttam paṇṇiyum koṇṭuṇṭār kō-k koḷḷum taṇṭappaṭu v-ākavum

maeaiyum maṉai-p-paṭappum piṟavum Ivarum Ivar vaḻikkaṇṇārum māṭamum māḷikaiyum cūṭṭo l Eṭutetu-k koṇṭ' irukka-p peṟuvār ākavum

Ivv-uḷiṭṭa sarvva-paricāram uḷḷ-āka-p paṇittēm

Ivv-ūr peṟṟa paricāram cekkum taṟiyum Ulliya-k liyum pirāmaṇa- ca-k-kāṇamum ceṅkoṭiy-k-kāṇamum kall-k-kāṇamum kaṇṇiṭṭu-k-kāṇa mum katir-k-kāṇamum vica-k-kāṇamum kuca-k-kāṇamum Arikoḻiyum neyiyvileaiyum puṭṭakavileaiyum paṭṭikai-k-kāṇamum Iṟāmayiaiyum nāyāṭikaḷum tūtuvarum kaṇikāra ttikaḷum paṇṇuppāleṭuppārum putu-k-kutirai-k-kuṟṟatuveyiyum pullum I Iṟāmeaiyum nall-āvum nall-erutum Iṟāmayiaiyum nāṭṭuvakai Iṟāmayiaiyum paṭāṅkaḻiyum kaiyā ḷum neṭum-puṟeaiyum paṉampākkum Iṟāmayiaiyum karaṇa-t-taṇṭamum Atikaraṇa-t-ta ṇṭamum pattūr-c-cāṟṟum Uḻaiyavaya-p-paḷḷi-vattuvum Iṟāmaiyum kuvaḷeai-naṭu-va riyuṅ kuvaeai-k-kāṇamum kamukum teṅkum Uḷḷiṭṭa palluruvil palaya-maramu m Iṭṭaṉa kālkoṭṭ' iṟāmayiaiyum koyiḷumutalpaṭiyāl Iṟātu Ivar tāme Uṇ ṇa-p peṟuvār ākavum

nileai-k-kaḷattārum Atikārarum yikkeṭppārum Uḷḷ i runtu paratatti ceṉṟatu

bhūmi-dānāt paran dānan na bhūtan na bhaviṣyati tasyaiva haraṇāt pā pan na bhūtan na bhaviṣyati . bahubhir vvasuddhā dattā bahubhiś cānupālitā yasya yasya yathā bhūmis tasya tasya tathā phalaM . svatdattām paradattāṁ vā yo haretua vasundharāM ṣaṣṭhiṁ varṣa -sahasrāṇi viṣṭhāyāñ jāyate krimi .

svasti śrī-parameśvara-mahā-kāoṣṭhakgāriṇā likhita M .

Ivaṉ peṟumaeaiyum maṉeai-p-paṭappum Iraṇṭu paṭṭi nilaṉum .

svasti siddhir astu namaḥ . . ..

Seal
Plates saṁhti saṁhrati kṣiṇutā notes: The kṣa of kṣiṇutā is the only instance in the whole inscription, in which that group looks like kṣa. In all other cases it resembles tṣa. °nayana° notes: The word nayana is entered below the line, and the place at which it has to be inserted, is marked by a cross (haṁsapāda) above the line. dīptāgirahunāśa° notes: Read dīptāgniḥ sa hutāśaº. brāhmamanūrtthitopi notes: Read brāhmakulotthitopi ? sarvvatrāvihataśaktayo notes: The ta of vihata is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. °vīyyryāṇṇrṇavārṇasaḥ notes: The ṇṇa of vīyyāṇṇa is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line; read ºvīryārṇavārṇasaḥ. °puvapuḥ notes: The va of vapuḥ is corrected from pu. Iva notes: The va of Iva is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. śabdā° notes: The two syllables śabdā are entered below the line, and the place at which they have to be inserted, is marked by a cross above the line. sakalān notes: The ka of sakalā is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. kema notes: The two syllables kema are already cancelled in the original by two horizontal strokes placed above them. ketage notes: Read kāle gate (?) °vidheya° notes: The e of dheya appears to be corrected from vi; read vidheya. ṣaāṁko notes: The engraver appears to have altered ṣāṁko into ṣāṁkaḥ; read ºṣāṅkaḥ khaṭvāṅgaº. svasaṭikām notes: Read svavaśagāṁ ? digvyāpinā notes: The syllable di is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. parameśvarapotarājapada° notes: rāja is corrected from varmma by the engraver. °kālakalikāpiḷanāvyasanena notes: Read ºkalikālakālikapīḍanavyasanena ? saṁvatsare notes: The word saṁvatsare is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. śrīnandipotaraājana notes: The letter na has been already cancelled in the original by placing a horizontal stroke above it. °yiībhāva Ead eka° notes: Read ºyībhāvādekaº. The E of Eka is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. °tanadevadāna° notes: The na of dāna is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. ṭṭo l notes: The large Leyden grant (l. 313) reads cuṭṭoṭṭāl. Iṟāmeaiyum notes: This word is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line. bhaviṣyati bhaviṣyati

Reported in (ARIE/1911-1912/A/1911-1912/10), in (IR 82).

Edited in (SII 2.73). Edited in . Text and summary in (IP 77). Sanskrit text and French translation in (B 55).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

342-361 73 141-180 240-255 77 634-668 55 11 A/1911-1912 10 296-297 IR 82