Vēlūrpāḷaiyam plates, time of Nandivarman, year 6 author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSPallava00121

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file
Seal

...

Plates svasti śrīḥ namaś śivāya .. nityaM vyāpi nirāmayaM paramayā bhaktyādhigamyaṁ śivaM vācān dūram aci ntyam akṣayam iti prodgīyamānaM· budhaiḥ saṁyamyendriya-vāhinīṁ yati-varair yyan mṛgyate santa taM tejas tat paramārttha-sac cirataran niśreyasāyāstu va .. śarvvāṇīkucakuṁkumāṁkaśubhakasubha gāḥ proddāmadarppāmara dveṣivrātavadhūprasādhanaparāmṛṣṭiprasaṁgocitāḥ yuṣmānpāntu yu gāntavahnivilasaddīprāstracakrāśriraṁ śrīkaṇṭhasya śikhaṇḍaratnaruciravyāḷāṁgadā bāha vaḥ Āsīd aṁbujanābhanābhikamalādbrahmā tatopyaṁgirās tasmāddevagurustataśśubhamatiśśaṁyu stataśśāṁyava stasmātkumbhasamudbhava smararipordrauṇistatoṁśaḥ kramād asmādvismayanīyakīrttira khilakṣmāvallabhaḥ pallavaḥ vaṁśastatovarttata pallavānāṁ rakṣāvidhidhvastavipalla bhū bhārakhedālasapannagendra sāhāyyaniṣṇātabhujārggaḷānām· Aśokavarmmādiṣu devabhūyaṁ ga teṣu vaṁśyeṣvatha pārtthiveṣu vaṁśasyacūāmaṇirāvirāsīd bharttendirāyā Iva kāḷabharttā .. tat-sutād ajani cūtapallavād vīrakūrcca Iti viśrutāhvayaḥ yaḥ phaṇīndrasutayā sahāgrahīd rāja cihnamakhilaṁ yaśodhanaḥ Anvavāyanabhaśrandra skandaśiṣyastatobhavat dvijānāṁ ghaṭikāṁ rājñas satya senātjjahāra yaḥ . gṛhītakāñcīnagarastatobhūt kumāraviṣṇussamareṣu jiṣṇu bharttā bhuvo bhūdatha buddhavarmmā yaścoḷasainyārṇṇavavbāḍabāgniḥ saviṣṇugope ca narendrabṛnde gate tatojāyata nandivarmmā Anugrahādyena pinākapāṇeḥ pranarttito dṛṣṭiviṣaḥ phaṇīndraḥ Atha prathitavikra mo jagati siṁhavarmmāhvayān nṛpātparamadāpahādajani siṁhaviṣṇurjayī lasatkramukamaṇḍalāḥ kalama kānanālaṁkṛtāḥ kavīratanayāñcitāssapadi yena coḷā hṛtāḥ tadāntmajādāvirabhūnmahendrād upe ndrakīrttirnnarasiṁhavarmmā vātāpimaddhye vijitārivargga sthitañjayastambhamalam·bhayadyaḥ tataḥ paramadaddhva ṁsī babhūva parameśvaraḥ cāḷukyakṣitibhṛtsainya dhvāntadhvaṁsadivākaraḥ tatputrasūnurnnarasiṁhavarmmā pu naryvyadhādyo ghaṭikāṁ dvijānāṁ śilāmayaṁ veśma-śaśāṁkamauleḥ kailāsakatlpañca mahendraka tlpaḥ tatsūnurbhūbhṛtāṁ mānyo babhūva parameśvaraḥ mānavena krameṇorvvīm aśād yaḥ kali-śāsanaḥ tad-a nantaramanvayasya lakṣmīñ caturambhonidhivāsasā sahorvvyā samavāpadaśeṣapūrvvabhū bhṛd guṇasaṁmeḷanadhāma nandivarmmā tasyāṁburāśeriva vāhinīnān nāthasya nānāguṇaratna dhāmnaḥ dhīrasya bhūbhṛdvaralabdhajanmā reveva revā mahiṣī babhūva tasyāmāvirabhūttrilokaparira kṣārtthaḥ kṣamānandanas sākṣādaṁburuhekṣaṇassvayamiha śrīdantivarmmā nṛpaḥ śauryyatyāgakṛtajña tādiramalo yasminguṇānāṁ gaṇaḥ prāptānyonyasamāgamotsava Iva prāpatpratiṣṭhāñci rāt· prakhyātasya kadambavaṁśatilakasyorvvīpaterātmajā vīrāṇāṁ prathamasyaṁ pallavamahārāja sya tejasvinaḥ Ākhyāmaggaḷanimmaṭīti dadhatī śuddhānvavāyocitā bharttustasya bhuvo babhūva mahiṣī gaurīva jetuḥ puraā.. śrīnandivarmmāṇamasūta seyaṁ sandhyeva te jasvinamambikeva kumāramatyadbhutaśaktiyuktaṁ yathā jayantaṁ jayinaṁ śacīva .. Utkhāta -khaḍga-nihata-dvipa-kumbha-mukta muktāphalaprapāsite samarāṁgaṇe yaḥ . śatrū nnihatya samavāpadananyalavbhyāṁ rājyaśiśraiyaṁ svabhujavikramadarppaśālī .. Udyaānaṁ ma dhunā guṇaiḥ kulabhuūvaś śīlena vāmertkṣaṇā tyāgenārtthapatiśśrutena vinaya ssūryyeṇa patdmākaraḥ prāleyadyutinā payodasamayāpāye nabhaḥprāṁgaṇan nai vaṁ bhāti tathā yathā jagadidaṁ yena tkṣamābandhunā pṛthvīpālasya tasya pradhthitagu ṇagaṇo bappabhaṭṭārakāgkhyaś śāstre vede ca sāṁkhye prakaṭitamahimā yajña bhaṭṭābhidhānaś śrīkaṭṭuppaḷḷināmni śrutavinayadharastuṁgakailāsakalpaṁ grā mebālendumaulerbhbhavanamakṛta yadbhaktiyogaprataḥ .. pitābhavadyasya viśuddhabuddhir ggirāmiveśaśśivadāsanāmā mātābhavadyasya guṇaissamaśgrai r ggarīyasī dreṇamaṇirmmahīva .. pitāmaho yasya viśuddhavṛttir dvijāgragaṇya stamasānnihantā nidhiḥ kalānāmiva yajñanāmā babhūva vikhyātayaśaḥprakāśaḥ tasmai devāya śarvvāya pūjāsatrādikarmaṇe sodāgdgrāmantirukkāṭṭup paḷḷināmāna mīśvaraḥ . vijñaptimatrākṛta coḷavaṁśa āmaṇirvviśrutavikramaśrīḥ dhīraḥ kumā rāṁkuśanāmadheyas tyāgena rādheyasamaḥ kṛtajñaḥ .. Atrājñaptir abhūn mantrī na mpanāmā mahīpateḥ Agradattānvayavyoma śarannīhāradīdhiti .. vāg-manaḥkaā ya-karmmāṇi parārtthānyeva yasya saḥ māheśvaro manodhīraḥ praśastiṁ kṛta vān imām· ..

puḻaṟkōṭṭattu nāyaṟu-nāṭṭu-t tiru-k-kāṭṭu-p-paḷḷi-p pañcavaram ĀIrakkā ṭi Itu kōvicaiya nan=tivarmmaṟku yāṇṭu Āṟ-āvatu cōḻa-majar viṇṇappattā l Iraiyūr Uṭaiyāṉ nampaṉ āṇatti-y-āka-t tiru-k-kāṭṭu-p-paḷḷi-c caṉṉa ... kuttevatāṉamāy sarvva-parihāram-āka paradat=ti ceṉṟatu .

sukṛtam idam ajasraṁ ratkṣate titkṣitīśās sakala-nṛpati-ketus so ’yam āgāmino vaḥ hara-caraṇa-sarojo ttaṁsa-cihnena mūrddhnā mukuḷita-karapatdmo vandate nandivarmmā . sarvvān etān bhāvinaḥ rtthivendrān bhūyo bhūyaḥ prārtthayaty eṣa rāmaḥ sāmānyo ’yan dharmma-setur nnṛpāṇāṁ le kāle paālanīyo bhavandbhiḥ .. kara-kauśala-kṛta-yaśasā ciṟṟaya-putre ṇa patra-saṁgho ’yaM . likhita peraya-nāmnā sthapati-kula-vyoma-candreṇa ..

kaccip pēṭṭai-m-maṉaiccēri-k kāṣṭhakāri makaṉ perayaṉ Eḻuttu ..

Plates °majar mahājar paradat=ti paradatti bhavandbhiḥ bhavanīdbhia °vyoma° °vyāoma°

Reported in (ARIE/1910-1911/A/1910-1911/24), in (IR 88).

Edited in , with English translation (SII 2.98). Edited in . Text and summary in (IP 121). Sanskrit text and French translation in (B 60).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

501-517 98 249-262 372-379 121 700-718 60 Appendix A/1910-1911/24, pp. 14, 57-61. 300 IR 88