This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Emmanuel Francis.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
muḷḷi-nāṭṭu bra
hma-tēyam rājarāja
caturve ti-maṅkalat-
tu tiruvālśvaram Uṭai
yār mahā-de vaṟ
ku-t tēvatāṉam āka vari
yiliṭṭa
2
yāṇṭu
Uṭaiyār śrī-sundara-cō
ḻa-pāṇṭiya-devar rāje
ntra-cōḻa-purattu-k kōyili
ṉ uḷḷāl Āṭṭattuveḷi mē
lai-maṇṭapatt' eḻuntaruḷi Iru
ntu rājarāja-p pāṇṭi-nāṭṭu
muṭikoṇṭa-cōḻa-vaḷanāṭ
ṭu muḷḷi-nāṭṭu brahmatēyam
rājarāja-csabhaiyāṟku kā
ku-k koṇṭa Ivvūr nilattil
kākkalūr mēlellai peruṅ
kāliṉ k
vaṭavellai civācutēva-vā
lukku vaṭakkum
ṟu vaṭavācaṟutikku-t teṟkum k
ḻellai kaṭiñai Āṟṟukku
⌈meṟkum teṉṉellai civā
cuteva-vāykkālukku vaṭakku
m Āka
Ivv-icaitta perunāṉ
kellaiyuḷ Akappaṭṭa nilam
Aivēliyum brahma teyamāy
varukiṉṟapaṭi yāṇṭu
vatu mutal tavirn=tu veḷḷā
ṉ vakaiyil mutalākki I
m Iv-v-ūrt tiruvālśvaram uṭaiya ma
hādevaṟkku-t tiruvi
ḻā-p po
Irupattaivar br
āhmaṇar Uṇṇavum
śiva-dha
rmmam vācippāṉ oruvaṉuk
kum maṟṟum It-tēvaṟku
⌈vēṇṭum nivan=taṅkaḷukku I
ṟuppatāka-k kuṭukka v-eṉṟu
Ammāṉ Aruḷi-c ceytam
⌈maiyil
In-nilattāl In-nāṭu
veḷḷāṉ vakai varicai-k k
ḻ Iṟai-k-kaṭaṉ Aiññāḻi n
ārāyattāl nellu Aṟu
nūṟṟu nāṟppatt' iru kalaṉē
Aṟu-kuṟuṇi y-iru-nāḻi muḻak
kē-y Iru-ceviṭaraiyum
U
patt' Aiñce kālē mukk
ṇiyum kāṭci Erutu kācu Ai
ñcum Iṟai kaṭṭi Ivviṟ
⌈ai Ivv-ūr tiruvāli īśvaram uṭaiya
mahā
ṟkku-t tiruviḻā-p po
l nittam Irupattaivar brāhmaṇar uṇṇavum
śiva-taṉma-
m vācippāṉ Oruvaṉukkum maṟṟum It-tēvaṟku vēṇṭu-
m nivan=taṅkaḷukku yāṇṭu
pat' ākavum
In-nilattāl vanta Iṟai rājarāja-c carup
riyiliṭṭu-k kuṭukkat tiruvāymoḻintaruḷiṉār eṉṟu tirumanti
ra Ōlai cōḻa-maṇṭalattu nittaviṉota-vaḷa-nāṭṭu Āvūṟ
-k kūṟṟattu Ālattūr Uṭaiyāṉ kuvāvaṉ-jayaṅkoṇ
ṭa cōḻaṉ Eḻuttiṉālum tirumantira Ōlai nāyakam rājenti
ra-cōḻa Atimje
ntira-ciṅka-vaḷanāṭṭu Iruṅkōḷa-p-pāṭi-t taṉiyūr muṭiko
ṇṭa cōḻa-c caruppēti-maṅkalattu mātavaṉ maṟavaṭikaḷ maturā
ntakaṉ-āṉa cōḻa-pāṇṭiya brahma-mārāyaṉum Arumoḻitēva-vaḷa-nā
ṭṭu-t takkaḷūr-nāṭṭu brahmatēyam Attikōca-maṅkalattu Arum
⌈ōḻi Aṉavarata-cuntaraṉ-āṉa vikkirama-pāṇṭiya brahmārāyaṉum Op
piṉālum pukunta keḻvippaṭiyē variyil iṭṭukkoḷka v-eṉṟu A
tikārikaḷ cōḻa-maṇṭalattu kṣattiriya-śikhā maṇi-vaḷa-nāṭṭu veḷ
ā-nāṭṭu karuṅkūṟṟa-nallūr kiḻavar kollai puttaṉār-āṉa Uttama
⌈cōḻa-p pallavaraiyarum nittavinota-vaḷa-nāṭṭu pa
⌈cōḻa-viccaratira-nallūr uṭaiyā
maṇi m
nāṭṭu-t tiruvintaḷ
Eṟintoṭiyār-āṉa parakēcari-m
ṭṭu vaṇṭāḻai veḷ
puttaṉār-āṉa miṉavaṉ m
r-āṉa Aḻakiya pāṇṭiya m
kūṟṟattu vaḷava-nallūr Uṭaiyār nilaṉ
kuṭitāṅkiyār-āṉa vikkirama-ciṅka-m
ṉum rājentira-ciṅka-vaḷa-nāṭṭu-t tiruvintaḷūr-nāṭṭu-k kaṭuvaṅku
ṭaiyār maṉṟaṉ cuntaraṉār-āṉa teṉṉavaṉ m
nta-vēḷārum naṭuvirukkum kṣattiriyaśikā-maṇi-va
jentira-cōḻa-c caruppēti-maṅka
lattu-c c
Uppampirāl-c caṅkaraṉ cōlaippirāṉ paṭṭa-c comāciyā
rum jarāja-p pā
jentira- cōḻa-vaḷa-nāṭṭu-k kiḻkuṇṭāṟṟu-c cōḻa
-cikāmaṇi nallūr Uṭaiyāṉ cāttaṉ eṭṭiyum pura
ṇai-k kaḷam maturāntaka-vaḷa-nāṭṭu Āṇmā-nāṭṭu maṇṇai
nallūr Uṭaiyāṉ vjentira cōḻa-vaḷa-nāṭṭu
miḻalai-k-kūṟṟattu-k k
Araṅkaṉum maturāntaka-vaḷa-nāṭṭu rājentira-cōḻa-k-kuḷa-k k
ṭaiyāṉ kaṇavati pūvaṉum rājentira-cōḻa-vaḷa-nāṭṭu-k kaḷavaḻi-nā
ṭṭu kālāṅkikopa-nallūr Uṭaiyāṉ kiḻavaṉ
rippottakam cōḻa-maṇṭalattu Arumoḻitēva- vaḷa-nāṭṭu Āṟvala
-k-kūṟṟattu Uttaraṅk' uṭaiyāṉ koḻumāṉ piccaṉum rājerāje-p-pāṇ
ṭi-nāṭṭu rājentira-cōḻa-vaḷa-nāṭṭu miḻalai-k-kūṟṟattu naṭuviṟ kūṟ
ṟu śrī-parāntaka-nallūr-k kaṭṭi kuṟicci Uṭaiyāṉ parameśvaraṉ ka
ṇṭaṉum mukaveṭṭi matu
ṟukk' uṭaiyāṉ pakaiyaṉ jentira-cōḻa-vaḷa-nāṭ
ṭu miḻalai-k-kūṟṟattuk kje-kēcari-nallūr uṭaiyāṉ
yāṉ paṟpaṉāpaṉ kuvalaya-cantiraṉum cōḻa-maṇṭalattu-p pāṇṭikulā
caṉi-vaḷa-nāṭṭu-k kiḷiyūr-nāṭṭu-c curaikkuṭaiyāṉ nakkaṉ viraiyāccilaiyu
m varippottaka-k kaṇakku rājarāja-p-pāṇṭi-nāṭṭu maturāntaka-vaḷa-nāṭṭu-p pū-
ṅkāṉa-nāṭṭuk karai Irukkai nara-lokasundara-nallūr Uṭaiyāṉ centaṉ cātta
Prosperity! Fortune!
Reported in
Edited in
This edition by Renato Dávalos (2025), based on