This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Valérie Gillet.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
śubham astu
śakabdaM Āyirattu muṉ
ṉūṟṟu Eṇpattu nāliṉ mēṟ cellā niṉṟa
svasti śrī kojaṭilavarmmar-āna tribhuvanaccakrava
rtikaḷ perumāḷ Arikesaridevar Eṉṟu tiru-
nāmam Uṭaiya poṉṉiṉ perumāḷ
parākrama-pāṇḍyadevar Irunt-aruḷiya Iṭat
tukku yāṇṭu muppattu oṉṟāvatiṉ Etir Oṉ
patāvatu mithuna-nāyaṟṟu Irupatt' eṭṭān tiya
tiyum Apara-pakṣattu trayodaśiyum śukra-vāramum
peṟṟa namm-uṭaiya Irunt-aruḷiya Iṭattiṉ tiru-nāḷ
Āṉa mṛgaśīrṣattu nāḷ
janamum patiṉ eṭṭu nāṭṭu ve
ḷḷāḻarum Iraṇṭu pattirivaḻiyum maṟṟum Añcu vakai
paṭṭa parikaramuṅ kūṭi-
Uṭaiyā
viśvanāthaN Ut=tara-kāśiyil eḻunt-aruḷi Irun
ta civālayam jīrṇamākaiyālē teṉṉāri
-nāṭṭu ccitranadī Ut=tara-tīrattilē namakku dakṣi
ṇa-kāśi-y-āka Ālaiyañ ceytu tara vēṇum
Eṉṟu Eṅkaḷ-uṭaiya karttar perumāḷ Arikēsari
-devar Eṉṟu tiru-nāmam-uṭaiya poṉṉiṉ peru
māḷ parākrama-pāṇḍya-devar Irunt-aruḷiya Iṭa
ttiṉ Uṭaṉē pnattilē tiruvuḷḷam paṟṟi A
ruḷukaiyālē muṉṉāḷ śakābdaM Āyirattu muṉ
ṉūṟṟu Aṟupatt' eṭṭiṉ mēl ṛṣabha-ñāyaṟṟu
-p pattān tiyatiyum pūrva-pakṣattu daśamiyum śukra
-vāramum peṟṟa Uttirattu nāḷ mīṉa-muhurttam-ā
ka
Iṉ-ṉāya
karṣaṇaiyum ceytudakṣiṇa-kāśi-y-āka-t ti
ruppaṭaivīṭum Uṇṭu Ākki
viśvanāthaṉaiyum nācciyār Ulakamuḻut-u
ṭaiya nācciyāraiyum pratiṣṭhittu
ṉārkku-t tiru-k-kōyil Upānādi stūpy-a
n=tam ākavum
piṭāri-kōyilum mēlai Añ
Arddha-maṇḍapam Iṭaināḻikai
mahā-maṇḍapam soraṇa-go
purādikaḷun tiru-p-paṇi ceytu
Ulakamuḻut-uṭaiya nācciyārkkun ti
ru-k-kōyilum Āvaraṇamuṅ kuṟaivaṟa tiru
-p-paṇiyuñ ceytugopuramum āraMbhittusahasra-liṃgālayamum śakti-pīṭhālayamum
ceytuṛṣabha-devar mutal-āka Uḷḷa pari
vāra-nāyaṉmāraiyum pratiṣṭhittusahasra
-liṃgamum śakti-pīṭhamum pratiṣṭhittuArikēsari
-naṅkai Eṉṟu tiru-nāmam-uṭaiya piṭāriyai
yum pratiṣṭhittu
cān tiru-vītiyil Arikēsari-p piḷḷaiyār tiru
-k-kōyilum Āṟāṭṭu maṇṭapamum
veccamutu maṇṭamum maṟṟum ik
-kōyilkaḷil-uḷḷa tiruppaṇikaḷum
mahā-gopuramum Eṅkaḷ karttar Iru
nt-aruḷiya Iṭam muṉṉāḷ Iraṇṭā
vatiṉ Etir Iru-patt' iraṇṭāvatu vai
kāci-mātan tuṭaṅki muppattu Oṉṟā
vatiṉ Etir Oṉpatāvatu varai patiṉ ē
ḻu varṣattukk-uḷḷu-t tiru-p-paṇi ceytu ni
ṟai vēṟṟiṉa Itu māṉuṣamalla dai
vīkam eṉṟu Ellārum a
ḷavum Eṅkaḷ-uṭaiya karttar Irunt-aruḷi
ya Iṭam tiruvuḷḷam paṟṟiyaruḷa nāṅka
ḷum karṣaṇai tuṭaṅki Inta-t tiru-p-pa
ṇi y-ellāṅ kūṭa-c ceykaiyuñ
ceytu Eṅkaḷ Irunt-aruḷiya Iṭam I
ṉ-ṉāyaṉārkkum nāccimārkkum maṟṟ-u
ḷḷa jāṅkattu
kku vēṇṭum Aṉaittu-k kotti
l-uḷḷaraiyuṅ kaṟpittu tiru-v-āpara
ṇamum parikala-pariśchihnamuṅ kuṭuttu
pūjaiyu kuṟaivuṟa naṭatti māci-mā
tattil mahattunāḷ tīrttham-āka naṭantu
pōtukiṟa tiru-nāḷu naṭatti pūjai
kku vēṇṭum Amutu-paṭi kaṟi-y-amutu
cāttu-p-paṭi kaṟpūram kuṅkumam paṉ
nīr tiru-mālai tiru-p-parivaṭṭam tiru-vi
ḷakku Uṭpaṭṭa pala vakaikkum maṟṟu
m vēṇṭum nityanaimittikaṅkaḷuk
kum tēvatāṉam-āka viṭṭa teṉṉāri
-nāṭṭu-t teṉkāciyum Ilañci kuṉṟa
kkuṭi puliyūr pāṭṭa-k-kuṟucci vīra-pā
ṇṭiya-nallūr Uḷḷiṭṭa paṟṟum nal
lūrppaṟṟil tañcāvūr kāṭēṟṟivaḷ
pai kaṟṟucceṟṟai Uḷḷiṭṭa maṟṟum
kuṟumaṟai nāṭṭuttuvaraṅkāṭum Iṭai
tavaṇaiyum kākkuṭi-nāṭṭu māṉanilai
nallūril Akavayalil naṭuvil-t-talai kū
ṟṟil viṭṭa paṟṟum Ippaṟṟil teṉkarai
kāri-kuṟicci piḷḷaiyār-kuḷam Uḷḷiṭṭa pa
ṟṟum Āka Ip-paṟṟukkaḷum viṭṭu Ivai nī
ṅkal-āka Itukku muṉpu kuḷamuṅkālum
Aṇaiyum Aṉṟi vaṉkāṭāy-k kiṭan
ta kāṭukaḷilē pala Iṭattilum Ērvai
The rest of the inscription is omitted in the transcript, as it is not of great importance to the history attempted in the earlier pages.
Edited in
This digital edition by Emmanuel Francis, based on