Teṉkāci, Viśvanāthasvāmin temple, pillar inscription of Arikesarin Parakrama Pāṇḍya author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSPandya01007

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Valérie Gillet.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file

śubham astu

sandhāryam etaṭ satataṃ samasta-sura-maulibhiḥ . śāsanaṃ viśvanāthasya saMbho rjjayati śāśvataM .

śakabdaM Āyirattu muṉ ṉūṟṟu Eṇpattu nāliṉ mēṟ cellā niṉṟa svasti śrī kojaṭilavarmmar-āna tribhuvanaccakrava rtikaḷ perumāḷ Arikesaridevar Eṉṟu tiru- nāmam Uṭaiya poṉṉiṉ perumāḷ parākrama-pāṇḍyadevar Irunt-aruḷiya Iṭat tukku yāṇṭu muppattu oṉṟāvatiṉ Etir Oṉ patāvatu mithuna-nāyaṟṟu Irupatt' eṭṭān tiya tiyum Apara-pakṣattu trayodaśiyum śukra-vāramum peṟṟa namm-uṭaiya Irunt-aruḷiya Iṭattiṉ tiru-nāḷ Āṉa mṛgaśīrṣattu nāḷ

janamum patiṉ eṭṭu nāṭṭu ve ḷḷāḻarum Iraṇṭu pattirivaḻiyum maṟṟum Añcu vakai paṭṭa parikaramuṅ kūṭi-k kaṟpitta kāriyam āvatu

Uṭaiyār viśvathaN Ut=tara-kāśiyil eḻunt-aruḷi Irun ta civālayam jīrṇamākaiyālē teṉṉāri -nāṭṭu ccitrana Ut=tara-tīrattilē namakku dakṣi ṇa-kāśi-y-āka Ālaiyañ ceytu tara vēṇum Eṉṟu Eṅkaḷ-uṭaiya karttar perumāḷ Arikēsari -devar Eṉṟu tiru-nāmam-uṭaiya poṉṉiṉ peru māḷ parākrama-pāṇḍya-devar Irunt-aruḷiya Iṭa ttiṉ Uṭaṉē svapnattilē tiruvuḷḷam paṟṟi A ruḷukaiyālē muṉṉāḷ śakābdaM Āyirattu muṉ ṉūṟṟu Aṟupatt' eṭṭiṉ mēl ṛṣabha-ñāyaṟṟu -p pattān tiyatiyum pūrva-pakṣattu daśamiyum śukra -vāramum peṟṟa Uttirattu nāḷ mīṉa-muhurttam-ā ka karṣaṇaiyum ceytu dakṣiṇa-kāśi-y-āka-t ti ruppaṭaivīṭum Uṇṭu Ākki Uṭaiyār viśvathaṉaiyum nācciyār Ulakamuḻut-u ṭaiya nācciyāraiyum pratiṣṭhittu Iṉ-ṉāya ṉārkku-t tiru-k-kōyil Upānādi stūpy-a n=tam ākavum Arddha-maṇḍapam Iṭaināḻikai mahā-maṇḍapam sonam Āvaraṇa-go purādikaḷun tiru-p-paṇi ceytu nācciyār Ulakamuḻut-uṭaiya nācciyārkkun ti ru-k-kōyilum Āvaraṇamuṅ kuṟaivaṟa tiru -p-paṇiyuñ ceytu gopuramum āraMbhittu sahasra-liṃgālayamum śakti-pīṭhālayamum ceytu ṛṣabha-devar mutal-āka Uḷḷa pari vāra-nāyaṉmāraiyum pratiṣṭhittu sahasra -liṃgamum śakti-pīṭhamum pratiṣṭhittu Arikēsari -naṅkai Eṉṟu tiru-nāmam-uṭaiya piṭāriyai yum pratiṣṭhittu piṭāri-kōyilum mēlai Añ cān tiru-vītiyil Arikēsari-p piḷḷaiyār tiru -k-kōyilum Āṟāṭṭu maṇṭapamum veccamutu maṇṭamum maṟṟum ik -kōyilkaḷil-uḷḷa tiruppaṇikaḷum mahā-gopuramum Eṅkaḷ karttar Iru nt-aruḷiya Iṭam muṉṉāḷ Iraṇṭā vatiṉ Etir Iru-patt' iraṇṭāvatu vai kāci-mātan tuṭaṅki muppattu Oṉṟā vatiṉ Etir Oṉpatāvatu varai patiṉ ē ḻu varṣattukk-uḷḷu-t tiru-p-paṇi ceytu ni ṟai vēṟṟiṉa Itu māṉuṣamalla dai vīkam eṉṟu Ellārum aṟintu koḷ ḷavum Eṅkaḷ-uṭaiya karttar Irunt-aruḷi ya Iṭam tiruvuḷḷam paṟṟiyaruḷa nāṅka ḷum karṣaṇai tuṭaṅki Inta-t tiru-p-pa ṇi y-ellāṅ kūṭa-c ceykaiyuñ ceytu Eṅkaḷ Irunt-aruḷiya Iṭam I ṉ-ṉāyaṉārkkum nāccimārkkum maṟṟ-u ḷḷa nāyaṉmārkkum pūṅkattu kku vēṇṭum Aṉaittu-k kotti l-uḷḷaraiyuṅ kaṟpittu tiru-v-āpara ṇamum parikala-pariśchihnamuṅ kuṭuttu jaiyu kuṟaivuṟa naṭatti māci-mā tattil mahattunāḷ tīrttham-āka naṭantu pōtukiṟa tiru-nāḷu naṭatti pūjai kku vēṇṭum Amutu-paṭi kaṟi-y-amutu cāttu-p-paṭi kaṟpūram kuṅkumam paṉ nīr tiru-mālai tiru-p-parivaṭṭam tiru-vi ḷakku Uṭpaṭṭa pala vakaikkum maṟṟu m vēṇṭum nityanaimittikaṅkaḷuk kum tēvatāṉam-āka viṭṭa teṉṉāri -nāṭṭu-t teṉkāciyum Ilañci kuṉṟa kkuṭi puliyūr pāṭṭa-k-kuṟucci vīra-pā ṇṭiya-nallūr Uḷḷiṭṭa paṟṟum nal lūrppaṟṟil tañcāvūr kāṭēṟṟivaḷ ḷai muṭṭam paṉṟimuṭṭam taṇṇa pai kaṟṟucceṟṟai Uḷḷiṭṭa maṟṟum kuṟumaṟai nāṭṭuttuvaraṅkāṭum Iṭai tavaṇaiyum kākkuṭi-nāṭṭu māṉanilai nallūril Akavayalil naṭuvil-t-talai kū ṟṟil viṭṭa paṟṟum Ippaṟṟil teṉkarai kāri-kuṟicci piḷḷaiyār-kuḷam Uḷḷiṭṭa pa ṟṟum Āka Ip-paṟṟukkaḷum viṭṭu Ivai nī ṅkal-āka Itukku muṉpu kuḷamuṅkālum Aṇaiyum Aṉṟi vaṉkāṭāy-k kiṭan ta kāṭukaḷilē pala Iṭattilum Ērvai

Ērvai : The rest of the inscription is omitted in the transcript, as it is not of great importance to the history attempted in the earlier pages.

Edited in , with English translation (TAS 1.6.4).

This digital edition by Emmanuel Francis, based on .

155-158 229-230