Tiruvārūr, Tyāgarājasvāmin temple author of digital edition Dorotea Operato Emmanuel Francis DHARMA Paris DHARMA_INStfaSIIv17p0i0603

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase Assessment of the conduct (vṛtti) of Rathakāras or Kammāḷars, based on the Śāstras, Āgamas, and Purāṇas examined by Brāhmaṇas residing in Pāṇṭikulāntaka-caturvedimaṅkalam.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file on the repository
hara . svasti śrī

rathakāran-āy-ulḷa kaṇmāḷanukku vṛttti-vidhānañ collukiṟa smṛtikaḷil gautama-vācakattālum nārada-vacanat=tālum maskara-vacanat=tālum yājñavalkya-vacanattālum lla-vṛtti-vacanattālum brāhma-purāṇa-vacanattālum kṣatriya-vaiśyāṉulonn=tarajōtpanno rathāakāraḥ

Anuloōman enṟa Itanukku vacanam

vaiśyataś śūdra-kannnyāyāṁ sajñātaḥ karaṇa striyām· Asmād aṁbaṣṭhato jāto rathakāra Iti smṛtaḥ

Atra yājñavalkya-vacanam·

māhiṣyeṇa karaṇyān tu rathakāraḥ prajāyate nāsyopanayanan nejyā nādhānañ ca niṣiddhyate yat tu kalpayessyandanasya ca vidyayādhītayā svasya śarīram· varttayed ayam· .

Attra śaṃkha-vacanam· .

kṣatriya-vaiṣyānulomānantarajotpanno rathakāraḥ tasyejyādhānopanayana-saṃskāra-kriyāś ca pratiṣiddhās tasyāśva-ratha -sūtra-śilpa-vāstu-vidyādy-addhyayana-kramaḥ vṛttitā ceti

Anulomyopaneyānām· sandhyāyām apyupāsanam·. nādhānaṁ sannidhānāgni hotran-naupāsanan tathā na ca pañca-mahā-yajño na vedādhyayanan tathā mantreṇa rahitā tveṣām upanītir api smṛtā.

Attra gautamīya-vivaraṇaṁ kurvvatā maskara-paṭhitaṁ smṛtty-antara-vacanam·

Anulomānām upanayam eva na vedāddhyayanan na pañca-mahāyajñāaṃ naupāsanan nāgnihotran na samit·kāryan na sandhyopāsanam upanayanam api tūṣṇīm eveti

visśvakarmmīye

Am·baṣṭhena karaṇyān tu rathakāraḥ prajāyate jāya samarcita na jāyate viśva sarvataḥ priyaḥ Anulomeṣu sarvveṣu tūṣṇīm upanayaḥ kriyā . savarṇām·baṣṭhayor eva sāpi tat· savidhīyate rathakārādi-jātīnām upanītir amantrakam· . na yajño nāpi sandhyādi kiñcānyad yat tu vaidikam Ādhāna mātraṁ kurvvīta rathākāras tu viśvakṛ vāstu-śilpaka vidyābhyāṁ varttayed eṣa nityaśaḥ devatā-pratimāñ cāpi kuryyāc citran tathaiva ca yantrānām api pātrāṇi prati-pūrvvam· prakalpayet· suvarṇnābharaṇānāñ ca kāñcāvyaya sktriyā . devatādi-tanūnā cea karaṇaṁ śilpa-jīviktā . sauvarṇa-vastu-nirmmāṇa svarṇnakāra Itīṣyate . Ayas-karmmaṇy ayaskāras takṣā takṣaka-karmmaṇi tanūnāṁ karaṇan tvaṣṭā sa eva rathakṛt· bhave prāsāda devatādīnāṁ sthāpanāt· sthapati smṛtaḥ sthapatir vviśvakṛt· takṣā tvaṣṭā ca rathakārakaḥ kāṣṭhiko varddhakiś ceti śilpi-paryāya-vācakāḥ

Ip-paṭi caiygamaṅkaḷilum pañcarātra-saṃhitaikaḷilum vaikhānasa-granthaṁkaḷilum viśvakarmmīyam Āgastyādi-śāstraṁkaḷilum utpatti-vṛtti-vidhānañ collutalālum Ivaneṉē grāmādi -vāstukkaḷaiyum prāsādādi-vāstukkaḷaiyum pratimā-bhedaṅkaḷaiyum pañcāyudhādy-āyutaṁkaḷaiyum brahma-sṛṣṭy-ādi di-karmmaṁkaḷaiyum ceyya vidhānam uṇṭātalāl Iv-variṣṭhomāpattiyai-y-uṭaiya rathakārānuloman-ākiya karmmāranē Ivai y-ellāñ ceyvān enṟu kallilum cempilum veṭṭi-k-koḷka v-enṟu connoṉṉōm śrī-pāṇṭi-kulāntaka-c-catur-v-vedi-maṅkalattu gomathattu yajñāta-bhaṭṭa-somayājiyenēṉ yajñātma-bhaṭṭa-somayājinaḥ. I-p-pati connenṉṉēṉ kommakkai puruṣottama-bhaṭṭanenēṉ . śiriya-ciṅkabhaṭṭa-somayājinaḥ . pratibhāsa śaṁkara-nārāyaṇa-bhaṭṭa-somayājinaḥ . cakraṇi-bhaṭṭasya . I-p-pati connenṉṉēṉ centiṟattu devabhaṭṭa Agni-cidatirātrayājin Agni-cidatirātra-yājinaḥ . kānnikkuṟi keśavan somayājinopy evam· catur-agrahārabhuktyā madhurājāta-bhaṭṭasyāpy evam· pratibhāsa-narasiṁhasya hṛṣīkeśava-bhaṭṭasomasomayājinopy evam· pratibhāsaḥ . kuḷavit tiruvayāṟṟaṭikaḷ deśapriya-bhaṭṭan makan tiruviyalūraṭikaḷ bhaṭṭasyāpy evam· . ḷuka-mūrtti dakṣaṇāmūrti-bhaṭṭa-vasanta-yājinaḥ . śrī-rājādhirāja-c-catur-vedi-maṁkalattu muppurā bhavaskaṁda somajiyeēbhava-skanta

kṣatriya-vaiśya-jātan-āy-uḷḷa śūdra-jāti-y-āy-uḷḷa Āgamam· ditta-vacanam·.

sthapatiś śāstra-karmma-jñaś śubhāśubhaviyogavi bhūparīkṣā ca yā vidyā vāstu-vidyā ca yā parā ta sahitau kāryyam ācare tāveva sahitau sarvasaṁpat· kara nṛṇām·

bhīma-saṁhitāyām· .

sulekhas suguṇaś śilpa śāstra-jñaḥ karmma-yogyakaḥ mānādi-rasa-māna-jñaś śalyoddhāra-viśāradaḥ vāstu-vidyā-kṛtābhyāsaś śilā-doṣa-parīkṣakaḥ sarvva-lakṣaṇa-saṁyuktaḥ sthapatis sa udāhṛtaḥ

kāraṇe .

sulekhas suguṇo dhīmān· śāstra-jñaḥ karmma-yogyakaḥ vāstu-vidyā-kṛtābhyāsaś śalyoddhāra-viśāradaḥ

yogaje .

sthapatir vvāstu-tantra-jñas sarva-śāstra-viśāradaḥ mahā-deśa-stha-saṁkīrnno tpanna-janmā kudhamaḥ sthāpako deva-devas syād yajamāno janārddanaḥ vidhātā sthapatis sākṣād etair ddharmma-sthis tribhiḥ .

suprabhede .

Ācāryyam uktavāṁś caiva pūrvvoktān· sam·pragṛhya ca syānveṣayet· tat·vat· śilpinaṁ sukulot·bhavam·. sthapatis sūtra-grāhī ca varddhakis takṣakas tathā . tanū-karaṇa sthapatis sūtra-grāhibhyām· prāsāda-pratimāṁs tathā . Akṣi-mokṣādikaṁ sarvam· kārayet· takṣakottamaḥ . sthapatiś śāstra-karmma-jñaḥ kṛta-karmmābhijātavān· Īdṛśaṁ śilpanaṁ grihya prārabhet· sarva-karmmakam· .

prapañcottare vidyāsūtre

sulekhas suguṇo dhīmān· śāstra-jñaḥ karmma-yogyakaḥ vāstu-vidyā-kṛtābhyāsa-ś śalyoddhāra-viśāradaḥ .

lakṣaṇa-pramāṇe .

sarvva-lakṣaṇa-sam·panno nīrograḥ kopa-varjjitaḥ . Upāya-jñas suśīla-jñaḥ kṛta-hasto vicakṣaṇaḥ takṣakaś śāstra-sam·panno vinīto vāstuvit· sadā postakaṁ hastadhārī ca kṛtakṛtyas sujātakaḥ

prapañca-taṁtre lakṣaṇa-pramāṇe .

prasiddha-deśe saṁkīrnna-jātijobhīṣṭa la ṇaḥ vāstu-vidyā-vidhāna-jñas tūhāpoha-samanvitaḥ nimittaś-śakuna-jyoti jñāne samyak· prabhodhakaḥ veda-vid dharmma-vid dhīmān ācāryyaḥ prokṣita-s suddhīḥ prāsāda-liṁga-kāryyeṣu mānosuramānasa-kāya-karmmabhiḥ . brahmaiva sthapatis sākṣāt· yajamānas tu keśavaḥ gurus sarvasya kāryyasya mahādevas sakāraṇam· .

śrī-pañcarātraṁ kāpiṁjalaṁ

bhuvaṁ khātvā śilām· paśyed ācāryaś śilpibhis saha śilpinaṁ pūjayet· kāle dhana-dhānya-gajādibhiḥ

parama-puruṣa-saṁhitāyām· .

sāreṇa kārayet· ṇam· .

śrī-vaikhānasa-mahāstave.

śilpa-śāstrokta-vidhinā śilpinas samyag ācaret· tasmāt· sarvva-prayatnena Ācāryyaś śilpibhis saha

Atri-prokte.

vidhivat· sthāpayitvaivaṁ śilpibhiś śāstra-kovidai

Āgastya-vāstu-śāstre.

svatantra-paratantra-jña kṛta-kṛtyas sumānasaḥ dharmma-jñas satya-sam·pannas sarvendriya-jitendriyaḥ Itihāsa-purāṇa-jñaḥ smṛti-vit· vāstu-vit· sutdhīḥ Atandrī śudha-bhaktaś ca Alubdhaś cāmalātmakaḥ nimittātām· krama-jñaś ca citra-karmma-viśāradaḥ sarvāvayava-niṣpanne vimāne cottarāyaṇe praśasta-pakṣa-nakṣatre yajamāno janārddanaḥ sthapatiś ca mahātmanaḥ śarīrāṁgam· pāce bhautika-saṃjñitata vimānaṁ vidhinā samyak· jala-saṁprokṣaṇañ caret

vāstu-vidyāyāṁ.

viśva-karmmā ca Ācāryo gurutvāt· viśva-karmmaṇām· sthapatiḥ sthāpanaṁ kurvan· Iti śilpir vvidhīyate sthapatis satya śāstra-karmma-vicakṣaṇaḥ kṛta-kṛtyaḥ kulīnaś ca Ahīnādhika-lakṣaṇaḥ dhārmmikaḥ satyavādī ca gaṇita-jñaḥ purāṇa-vit· citra-vit· sarvva-deśa-jñas sunāmā yamanāmayaḥ dṛḍhayonasū yonalasobhayaḥ alubdhośanadodīno pramādī ca jitendriya sapta-vyasana-jid dhīmān· Ūhāpoha-vicakṣaṇaḥ .

sārasvatīye .

viśvakarmmā ṛṣer nnāmnā gurutvā viśva-karmmaṇaḥ sthapatiḥ sthāpanaṁ kurvvan· Iti śilpir vvidhīyate . tatva-jñaḥ sthapatis sarva śāstrāṇāñ ca viśeṣataḥ dhārmmikas satya-vādī ca kṛta-kṛtya kulotbhavaḥ

nārāyaṇa-bhaṭṭa-somayājinaḥ . śrī-rājādhirāja-caturvvedi-maṅkalattu nampūr kaṭṭukkē śrī-raṁganātha-bhaṭṭa-vājapeyayājiyenēṉ śrī-raṁga-nātha-bhaṭṭanēn

svasti śrī . vaiśyataḥ śūdra-kannyāyāṁ sannjātaḥ karaṇa-striyām· Asmād aṁbaṣṭhato jāto rathakāra Iti smṛta

veḷḷāḻa-peṇ piḷai Eṟina vaiśyanukku piṟan=ta rathakāranātavan taccan

Atra gautamīyam· vivaraṇa

māhiṣyeṇa karaṇyān tu rathakāraḥ prajāyate nāsyopanayanan nejyā nādhānañ ca niṣiddhyate sūtrasya vājino vāstu śilpayos syandranasya ca vidyayābhyadhika svasya śarīraṁ varttayed ayam·

māhiṣyanukku karṇikku piṟantān rathakāranna taccan Ivvanukku toli kurutaikku Ilakkaṇamum vāstu-śāstramum cilpa-toḻilalum torpaṇṇum ilakkaṇamum Ākiṟa In=ta vijaikaḷālē tan cariīram Irakṣikkum Itu rathakāranna taccanukku vṛt=ti Enṟu connṉṉār .

yājñavalkīye ta

Atra śaṁkha-vacana.

kṣatriya-vaiśyānulomān=tarajot·panno rathakārar-Āna kammāḷaroōm Anuloōmarom pratiloōmar-āna tikaḷil Iḻi-toḻil ceyyoōm ākavum Eṉṟu coṉṉār

kku Iḻi-toḻil ceyyoōm ākavum smṛti-vacanakaḷil collutalālum paṇṇinoōm rathakārarom

kṣatriya-vaiśyānulomāntarajotpannar rathakārar tasyej·dhānopanayana-kriyāś cā pratiṣiddhatvāt· tasyāśva-ratha-sūtra-śilpa-vāstu-vidyā-dhanur-vvidyānvitāś ceti

Ampaṭṭanukku karaṇikku piṟan=tān rathakāranna kammāḷan Ivanukku toḻil Aśvajātīyamum tēr teruvi

mānosuramānasa Emendation following .

Hara! Prosperity! Fortune!

Among the smṛtis which state the rules of conduct for the KaṇmāḷaThat is, the Kammāḷa. who is a Rathakāra , in view of/as per a statement by Gautama, a statement by Nārada, a statement by MaskaraThat is, Maskarin., a statement by Yājñavalkya, a statement in the commentary , and a statement in the Brahmapurāṇa, a Rathakāra is ...

There is a statement to this which states that he is an anuloma:

...

Here a statement by Yājñavalkya:

A rathakāra indeed is born through a māhiṣya in a karaṇī. Neither initiation, nor sacrifice, nor kindling of sacrificial fires is prohibited to him.The padas a and b are Yājñavalkyadharmaśāstra 1.91.4ab, but the padas c and d are untraced. They are suspect to (p. 39).

...

Here a statement by Śaṅkha:

...See Mitākṣarā ad Yājñavalkyadharmaśāstra 1.95.

...

...

Here a statement from a smṛti mentioned by MaskaraThat is, Maskarin., while making a comment on Gautama:

...

In Viśvakarmīya is the following statement:

...

...

...

...

Since his origin and rules of conduct are stated so collutalālum in the Śaivāgamas, the Pañcarātrasaṃhitās, ... and since the rule is uṇṭalālum to doThat is, since his duty is to. ... we have declared that they engrave on stone and copper a statement specifying eṉṟu that the KarmmāraThat is, the Kammāḷa. does so all of these ..., we, that is: I, Yajñāta-bhaṭṭa-somayājin ... ...

...

Here a comment on Gautama:

A rathakāra indeed is born through a māhiṣya in a karaṇī. Neither initiation, nor sacrifice, nor kindling of sacrificial fires is prohibited to him.The padas a and b are Yājñavalkyadharmaśāstra 1.91.4ab, but the padas c and d are untraced. They are suspect to (p. 39).

...

He says that a taccaṉ who is a rathakāra is one born to a māhiṣya and a karṇi, that to him , that the conduct vṛtti of a taccaṉ who is a rathakāra is to protect his body through these knowledges that are grammar, architecture, sculpture, , and grammar.

in Jāyñavalkya

Here a statement by Śaṅkha:

He says that we, Kammāḷars who are Rathakāras ..., as anulomas, we should, among the anuloma castes, do the menial tasks.

And we, Rathakāras, we have done so, since it is stated in statement of smśrtis that whe should do the menial tasks .

...See Mitākṣarā ad Yājñavalkyadharmaśāstra 1.95.

A Kammāḷa who is a Rathākara is one born .

Date = ca. 12th century.

Reported in (ARIE/1904-1905/A/1904/558). Summary in (Tj 1668).

Edited in (SII 17.603). Discussed in .

This digital edition by Dorotea Operato and Emmanuel Francis, based on and . Dharmaśāstric sources assessed with Resource Library for Dharmaśāstra Studies of the University of Texas at Austin.

269-271 603 21 A/1904 558 390 1668