hara . svasti śrī
rathakāran-āy-ulḷa kaṇmāḷanṉukku vṛttti-vidhānañ collukiṟa smṛtikaḷil gautama-vācakattālum nārada-vacanat=tālum maskara-vacanat=tālum yājñavalkya-vacanattālum lla-vṛtti-vacanattālum brāhmam·-purāṇa-vacanattālum kṣatriya-vaiśyāṉulomānn=tarajōtpanno rathāakāraḥ
Anuloōmanṉ enṉṟa Itanṉukku vacanam
vaiśyataḥś śūdra-kannnyāyāṁ
sajñātaḥ karaṇaḥ striyām·
Asmād aṁbaṣṭhato jāto
rathakāra Iti smṛtaḥ
Atra yājñavalkya-vacanam·
māhiṣyeṇa karaṇyān tu
rathakāraḥ prajāyate
nāsyopanayanan nejyā
nādhānañ ca niṣiddhyate
yat tu
kalpayessyandanasya ca
vidyayādhītayā svasya
śarīram· varttayed ayam· .
Attra śaṃkha-vacanam· .
kṣatriya-vaiṣyānulomānantarajotpanno rathakāraḥ tasyejyādhānopanayana-saṃskāra-kriyāś ca pratiṣiddhās tasyāśva-ratha
-sūtra-śilpa-vāstu-vidyādy-addhyayana-kramaḥ vṛttitā ceti
Anulomyopaneyānām·
sandhyāyām apyupāsanam·.
nādhānaṁ sannidhānāgni
hotran-naupāsanan tathā
na ca pañca-mahā-yajño
na vedādhyayanan tathā
mantreṇa rahitā tveṣām
upanītir api smṛtā.
Attra gautamīya-vivaraṇaṁ kurvvatā maskara-paṭhitaṁ smṛtty-antara-vacanam·
Anulomānām upanayam eva na vedāddhyayanan na pañca-mahāyajñāaṃ naupāsanan nāgnihotran na samit·kāryan na
sandhyopāsanam upanayanam api tūṣṇīm eveti
visśvakarmmīye
Am·baṣṭhena karaṇyān tu
rathakāraḥ prajāyate
jāya
samarcitaḥ
na jāyate viśva sarvataḥ priyaḥ
Anulomeṣu sarvveṣu
tūṣṇīm upanayaḥ kriyā .
savarṇām·baṣṭhayor eva
sāpi tat· savidhīyate
rathakārādi-jā
tīnām
upanītir amantrakam· .
na yajño nāpi sandhyādi
kiñcānyad yat tu vaidikam
Ādhāna mātraṁ kurvvīta
rathākāras tu viśvakṛt·
vāstu-śilpaka vidyābhyāṁ
varttayed eṣa nityaśaḥ
devatā-pratimāñ cāpi
kuryyāc citran tathaiva ca
yajñntrānām api pātrāṇi
prati-pūrvvam· prakalpayet·
suvarṇnṇābharaṇānāñ ca
kāñcāvyaya sktriyā .
devatādi-tanūnāṃ cea
karaṇaṁ śilpa-jīviktā .
sauvarṇa-vastu-nirmmāṇaṁ
svarṇnakāra Itīṣyate .
Ayas-karmmaṇy ayaskāras
takṣā takṣaka-karmmaṇi
tanūnāṁ karaṇan tvaṣṭā
sa eva rathakṛt· bhavet·
prāsādam· devatādīnāṁ
sthāpanāt· sthapatiḥ smṛtaḥ
sthapatir vviśvakṛt· takṣā
tvaṣṭā ca rathakārakaḥ
kāṣṭhiko varddhakiś ceti
śilpi-paryāya-vācakāḥ
-
Ip-paṭi caiyvā
gamaṅkaḷilum pañcarātra-saṃhitaikaḷilum vaikhānasa-granthaṁkaḷilum viśvakarmmīyam Āgastyādi-śāstraṁkaḷilum utpatti-vṛtti-vidhānañ collutalālum
-
Ivaneṉē
grāmādi
-vāstukkaḷaiyum prāsādādi-vāstukkaḷaiyum pratimā-bhedaṅkaḷaiyum pañcāyudhādy-āyutaṁkaḷaiyum brahma-sṛṣṭy-ādi di-karmmaṁkaḷaiyum ceyya vidhānam uṇṭātalāl
Iv-variṣṭhomāpattiyai-y-uṭaiya rathakārānuloman-ākiya karmmāranē Ivai
y-ellāñ ceyvānṉ enṉṟu kallilum cempilum veṭṭi-k-koḷka v-enṉṟu connoṉṉōm
-
śrī-pāṇṭi-kulāntaka-c-catur-v-vedi-maṅkalattu gomathattu yajñāta-bhaṭṭa-somayājiyenēṉ
yajñātma-bhaṭṭa-somayājinaḥ.
-
I-p-pati connenṉṉēṉ kommakkai puru
ṣottama-bhaṭṭanenēṉ .
śiriya-ciṅkabhaṭṭa-somayājinaḥ
.
-
pratibhāsaḥ śaṁkara-nārāyaṇa-bhaṭṭa-somayājinaḥ .
cakrapāṇi-bhaṭṭasya .
-
I-p-pati connenṉṉēṉ ce
ntiṟattu
devabhaṭṭa Agni-cidatirātrayājiyēnṉ Agni-cidatirātra-yājinaḥ .
-
kānnikkuṟi keśavan somayājinopy evam·
-
catur-agrahārabhuktyā madhurājāta-bhaṭṭasyāpy evam· pratibhāsa-narasiṁhasya
-
hṛṣīkeśava-bhaṭṭasomasomayājinopy evam· pratibhāsaḥ .
- kuḷavit tiruvayāṟṟaṭikaḷ
deśapriya-bhaṭṭan makanṉ tiruviyalūraṭikaḷ bhaṭṭasyāpy evam· .
- ḷu
ka-mūrtti dakṣaṇāmūrti-bhaṭṭa-vasanta-yājinaḥ .
-
śrī-rājādhirāja-c-catur-vedi-maṁkalattu muppurā bhavaskaṁda somayājiyeēṉ bhava-skanta
kṣatriya-vaiśya-jātanṉ-āy-uḷḷa
śūdra-jāti-y-āy-uḷḷa
Āgamam· ditta-vacanam·.
sthapatiś śāstra-karmma-jñaś
śubhāśubhaviyogavit·
bhūparīkṣā ca yā vidyā
vāstu-vidyā ca yā parā
ta
sahitau kāryyam ācaret·
tāveva sahitau
sarvasaṁpat· karaṁ nṛṇām·
bhīma-saṁhitāyām· .
sulekhas suguṇaś śilpa
śāstra-jñaḥ karmma-yogyakaḥ
mānādi-rasa-māna-jñaś
śalyoddhāra-viśāradaḥ
vāstu-vidyā-kṛtābhyāsaś
śilā-doṣa-parīkṣakaḥ
sarvva-lakṣaṇa-saṁyuktaḥ
sthapatis sa udāhṛtaḥ
kāraṇe
.
sulekhas suguṇo dhīmān·
śāstra-jñaḥ karmma-yogyakaḥ
vāstu-vidyā-kṛtābhyāsaś
śalyoddhāra-viśāradaḥ
yogaje
.
sthapatir vvāstu-tantra-jñas
sarva-śāstra-viśāradaḥ
mahā-deśa-stha-saṁkīrnno
tpanna-janmā kulādhamaḥ
sthāpako deva-devas syād
yajamāno janārddanaḥ
vidhātā sthapatis sākṣād
etair ddharmma-sthis tribhiḥ .
suprabhede .
Ācāryyam uktavāṁś caiva
pūrvvoktān· sam·pragṛhya ca
syānveṣayet· tat·vat·
śilpinaṁ sukulot·bhavam·.
sthapatis sūtra-grāhī ca
varddhakis takṣakas tathā .
tanū-karaṇa
sthapatis sūtra-grāhibhyām·
prāsāda-pratimāṁs tathā .
Akṣi-mokṣādikaṁ sarvam·
kārayet· takṣakottamaḥ .
sthapatiś śāstra-karmma-jñaḥ
kṛta-karmmābhijātavān·
Īdṛśaṁ śilpanaṁ grihya
prārabhet· sarva-karmmakam· .
prapañcottare vidyāsūtre
sulekhas suguṇo dhīmān·
śāstra-jñaḥ karmma-yogyakaḥ
vāstu-vidyā-kṛtābhyāsa-ś
śalyoddhāra-viśāradaḥ .
lakṣaṇa-pramāṇe
.
sarvva-lakṣaṇa-sam·panno
nīrograḥ kopa-varjjitaḥ .
Upāya-jñas suśīla-jñaḥ
kṛta-hasto vicakṣaṇaḥ
takṣakaś śāstra-sam·panno
vinīto vāstuvit· sadā
postakaṁ hastadhārī ca
kṛtakṛtyas sujātakaḥ
prapañca-taṁtre lakṣaṇa-pramāṇe .
prasiddha-deśe saṁkīrnna-jātijobhīṣṭa la
ṇaḥ
vāstu-vidyā-vidhāna-jñas
tūhāpoha-samanvitaḥ
nimittaś-śakuna-jyoti
jñāne samyak· prabhodhakaḥ
veda-vid dharmma-vid dhīmān
ācāryyaḥ prokṣita-s suddhīḥ
prāsāda-liṁga-kāryyeṣu
mānosuramānasa-kāya-karmmabhiḥ .
brahmaiva sthapatis sākṣāt·
yajamānas tu keśavaḥ
gurus sarvasya kāryyasya
mahādevas sakāraṇam· .
śrī-pañcarātraṁ kāpiṁjalaṁ
bhuvaṁ khātvā śilām· paśyed
ācāryaś śilpibhis saha
śilpinaṁ pūjayet· kāle
dhana-dhānya-gajādibhiḥ
parama-puruṣa-saṁhitāyām· .
sāreṇa kārayet· ṇam· .
śrī-vaikhānasa-mahāstave.
śilpa-śāstrokta-vidhinā
śilpinas samyag ācaret·
tasmāt· sarvva-prayatnena
Ācāryyaś śilpibhis saha
Atri-prokte.
vidhivat· sthāpayitvaivaṁ
śilpibhiś śāstra-kovidaiḥ
Āgastya-vāstu-śāstre.
svatantraḥ-paratantra-jñaḥ
kṛta-kṛtyas sumānasaḥ
dharmma-jñas satya-sam·pannas
sarvendriyaḥ-jitendriyaḥ
Itihāsa-purāṇa-jñaḥ
smṛti-vit· vāstu-vit· sutdhīḥ
Atandrī śudha-bhaktaś ca
Alubdhaś cāmalātmakaḥ
nimittātām· krama-jñaś ca
citra-karmma-viśāradaḥ
sarvāvayava-niṣpanne
vimāne cottarāyaṇe
praśasta-pakṣa-nakṣatre
yajamāno janārddanaḥ
sthapatiś ca mahātmanaḥ
śarīrāṁgam·
pāce bhautika-saṃjñitatam·
vimānaṁ vidhinā samyak·
jala-saṁprokṣaṇañ caret
vāstu-vidyāyāṁ.
viśva-karmmā ca Ācāryo
gurutvāt· viśva-karmmaṇām·
sthapatiḥ sthāpanaṁ kurvan·
Iti śilpir vvidhīyate
sthapatis satya
śāstra-karmma-vicakṣaṇaḥ
kṛta-kṛtyaḥ kulīnaś ca
Ahīnādhika-lakṣaṇaḥ
dhārmmikaḥ satyavādī ca
gaṇita-jñaḥ purāṇa-vit·
citra-vit· sarvva-deśa-jñas
sunāmā yamanāmayaḥ
dṛḍhayonasū
yonalasobhayaḥ
alubdhośanadodīno
pramādī ca jitendriyaḥ
sapta-vyasana-jid dhīmān·
Ūhāpoha-vicakṣaṇaḥ .
sārasvatīye .
viśvakarmmā ṛṣer nnāmnā
gurutvāt· viśva-karmmaṇaḥ
sthapatiḥ sthāpanaṁ kurvvan·
Iti śilpir vvidhīyate .
tatva-jñaḥ sthapatis sarva
śāstrāṇāñ ca viśeṣataḥ
dhārmmikas satya-vādī ca
kṛta-kṛtyaḥ kulotbhavaḥ
-
nārāyaṇa-bhaṭṭa-somayājinaḥ .
-
śrī-rājādhirāja-caturvvedi-maṅkalattu nampūr kaṭṭukkē śrī-raṁganātha-bhaṭṭa-vājapeyayājiyenēṉ
-
śrī-raṁga-nātha-bhaṭṭanṉēnṉ
svasti śrī .
vaiśyataḥ śūdra-kannyāyāṁ
sannjātaḥ karaṇa-striyām·
Asmād aṁbaṣṭhato jāto
rathakāra Iti smṛtaḥ
veḷḷāḻa-peṇ piḷḷai Eṟinṉa vaiśyanukku piṟan=ta rathakāranātavanṉ taccanṉ
Atra gautamīyam· vivaraṇam·
māhiṣyeṇa karaṇyān tu
rathakāraḥ prajāyate
nāsyopanayanan nejyā
nādhānañ ca niṣiddhyate
sūtrasya vājino vāstu
śilpayos syandranasya ca
vidyayābhyadhikaḥ svasya
śarīraṁ varttayed ayam·
māhiṣyanukku karṇikku piṟantānṉ rathakāranṉ-ānṉa taccanṉ Ivvanṉukku tolḻi kurutaikku Ilakkaṇamum vāstu-śāstramum cilpa-toḻilalum torpaṇṇum ilakkaṇamum Ākiṟa In=ta vijaikaḷḷālē tanṉ cariīram Irakṣikkum Itu rathakāranṉ-ānṉa taccanṉukku vṛt=ti Enṉṟu
connṉṉār .
yājñavalkīye ta
Atra śaṁkha-vacanaṁ .
kṣatriya-vaiśyānulomān=tarajot·panno rathakārar-Āna kammāḷaroōm Anuloōmarom pratiloōmar-āna jātikaḷil Iḻi-toḻil ceyyoōm ākavum Eṉṟu coṉṉār
kku Iḻi-toḻil ceyyoōm ākavum smṛti-vacanaṁkaḷil collutalālum paṇṇinoōm rathakārarom
kṣatriya-vaiśyānulomāntarajotpannar rathakārar tasyej·yādhānopanayana-kriyāś cā pratiṣiddhatvāt· tasyāśva-ratha-sūtra-śilpa-vāstu-vidyā-dhanur-vvidyānvitāś ceti
Ampaṭṭanṉukku karaṇikku piṟan=tānṉ rathakāranṉ-ānṉa kammāḷanṉ Ivanṉukku toḻil Aśvajātīyamum tēr teruvi
Hara! Prosperity! Fortune!
Among the smṛtis which state the rules of conduct for the KaṇmāḷaThat is, the Kammāḷa. who is a Rathakāra ,
in view of/as per a statement by Gautama, a statement by Nārada, a statement by MaskaraThat is, Maskarin., a statement by Yājñavalkya, a statement in the commentary , and a statement in the Brahmapurāṇa,
a Rathakāra is ...
There is a statement to this which states that he is an anuloma:
...
Here a statement by Yājñavalkya:
A rathakāra indeed is born through a māhiṣya in a karaṇī.
Neither initiation, nor sacrifice, nor kindling of sacrificial fires is prohibited to him.The padas a and b are Yājñavalkyadharmaśāstra 1.91.4ab, but the padas c and d are untraced. They are suspect to (p. 39).
...
Here a statement by Śaṅkha:
...See Mitākṣarā ad Yājñavalkyadharmaśāstra 1.95.
...
...
Here a statement from a smṛti mentioned by MaskaraThat is, Maskarin., while making a comment on Gautama:
...
In Viśvakarmīya is the following statement:
...
...
...
...
-
Since his origin and rules of conduct are stated so collutalālum in the Śaivāgamas, the Pañcarātrasaṃhitās, ...
-
and since the rule is uṇṭalālum to doThat is, since his duty is to. ...
we have declared that they engrave on stone and copper a statement specifying eṉṟu that the KarmmāraThat is, the Kammāḷa. does so all of these ..., we, that is:
- I, Yajñāta-bhaṭṭa-somayājin ...
- ...
...
Here a comment on Gautama:
A rathakāra indeed is born through a māhiṣya in a karaṇī.
Neither initiation, nor sacrifice, nor kindling of sacrificial fires is prohibited to him.The padas a and b are Yājñavalkyadharmaśāstra 1.91.4ab, but the padas c and d are untraced. They are suspect to (p. 39).
...
He says that a taccaṉ who is a rathakāra is one born to a māhiṣya and a karṇi, that to him , that the conduct vṛtti of a taccaṉ who is a rathakāra is to protect his body through these knowledges that are grammar, architecture, sculpture, , and grammar.
in Jāyñavalkya
Here a statement by Śaṅkha:
He says that we, Kammāḷars who are Rathakāras ..., as anulomas, we should, among the anuloma castes, do the menial tasks.
And we, Rathakāras, we have done so, since it is stated in statement of smśrtis that whe should do the menial tasks .
...See Mitākṣarā ad Yājñavalkyadharmaśāstra 1.95.
A Kammāḷa who is a Rathākara is one born .